Yogi Ramsuratkumara Ashtakam

श्री योगी राम्सुरतकुमार गुरुराजाष्टकम्

Śrī Yōgī Rāmsuratakumāra Gururājāṣṭakam

Hymn in eight verses on Sri Yogi Ramsuratkumar

Lyrics in three languages – https://youtu.be/HZlSdWYrbOI

Lyrics in Sanskrit with Meaning – https://youtu.be/kmEWtLkU1OI

Lyrics in English with Meaning –  https://youtu.be/Xoxg_Tg-Kqg

This  file was last updated on July 2nd, 2023. Please access the latest file (with any corrections or updates) from Nivedita’s Google drive.

The lyrics are provided in three languages. After that, there are detailed notes.

https://drive.google.com/open?id=0B21vUhfJ2SEvTTRTb3JIaTU0UWM

This video has the rendition of the Shlokas, with the lyrics in Sanskrit, English and Tamil. There are other videos with the meanings. Detailed notes are available in the webpage mentioned below.

Composed by Shaaktasri Dr. K. Vaidyanaatha Shaastri

Book published by Annai Om Bhavatharini

Śrī-yogirāmsuratkumāra-gururājāṣṭakam

Sung by Smt. Kousalya Sarangarajan

Guru-Raaja-Ashtakam, a hymn comprising of 8 verses on the king among Gurus, Yogi Ramsuratkumar

ஸ்ரீ-யோகி3ராம்ஸுரத்குமார- கு3ருராஜாஷ்டகம்

श्री-योगि-राम्सुरत्कुमार-गुरुराजाष्टकम्

1.a

त्यागी योग-जितेन्द्रियः रघुपति-ध्यानैक-निष्ठः शुचिः

संसाराख्य-तमो-विनाशन-रविः सद्भक्त-चिन्तामणिः ।

tyāgī yoga-jitendriyaḥ raghupati-dhyānaika-niṣṭhaś-śuciḥ

saṃsārākhya-tamo-vināśana-ravis-sadbhakta-cintāmaṇiḥ ।

த்யாகீ3 யோக3-ஜிதேந்த்3ரிய: ரகு4பதி-த்4யானைக-நிஷ்ட2ஶ்-ஶுசி:

ஸம்ஸாராக்2ய-தமோ-விநாஶன-ரவிஸ்-ஸத்3ப4க்த-சிந்தாமணி: ।

1.b

शिष्याह्लादन-चन्द्रमाः स्थिर-मतिः श्रीराम-नामाकृतिः

योगी राम-सुरत्-कुमार-गुरु-राट् राम-प्रियः पातु नः ॥ १ ॥

śiṣyāhlādana-candramās-sthira-matiś-śrīrāma-nāmākṛtiḥ

yogī rāma-surat-kumāra-guru-rāṭ rāma-priyaḥ pātu naḥ ॥ 1 ॥

ஶிஷ்யாஹ்லாத3ன-சந்த்3ரமாஸ்-ஸ்தி2ர-மதிஶ்-ஶ்ரீராம-நாமாக்ருதி:

யோகீ3 ராம-ஸுரத்-குமார-கு3ரு-ராட் ராம-ப்ரிய: பாது ந: ॥

कारुण्यामृत-सारवान् कलि-युगे कल्यानवान् भूतिमान्

कृत्याकृत्य-विवेकवान् सुकृतवान् वेदान्त-विद्वान् सुखी ।

kāruṇyāmṛta-sāravān kali-yuge kalyānavān bhūtimān

kṛtyākṛtya-vivekavān sukṛtavān vedānta-vidvān sukhī ।

காருண்யாம்ருத-ஸாரவான் கலி-யுகே3 கல்யானவான் பூ4திமான்

க்ருத்யாக்ருத்ய-விவேகவான் ஸுக்ருதவான் வேதா3ந்த-வித்3வான் ஸுகீ2 ।

2.a

आत्मानात्म-विचार-सिद्धि-मतिमान् दुर्वाद-विद्वेषवान्

योगी राम-सुरत्-कुमार-गुरु-राट् राम-प्रियः पातु नः ॥ २ ॥

ātmānātma-vicāra-siddhi-matimān durvāda-vidveṣavān

yogī rāma-surat-kumāra-guru-rāṭ rāmapriyaḥ pātu naḥ ॥ 2 ॥

ஆத்மானாத்ம-விசார-ஸித்3தி4-மதிமான் து3ர்வாத3-வித்3வேஷவான்

யோகீ3 ராம-ஸுரத்-குமார-கு3ரு-ராட் ராம-ப்ரிய: பாது ந: ॥

2.b

3.a

सीता-राघव-नाम-मन्त्र-मनन-व्यग्रः सतामग्रणीः

धीरोदार-मनः-प्रवृत्ति-महितः मान्यो महात्मा सुधीः ।

sītā-rāghava-nāma-mantra-manana-vyagras-satāmagraṇīḥ

dhīrodāra-manaḥ-pravṛtti-mahitaḥ mānyo mahātmā sudhīḥ ।

ஸீதா-ராக4வ-நாம-மந்த்ர-மனன-வ்யக்3ரஸ்-ஸதாமக்3ரணீ:

தீ4ரோதா3ர-மன:-ப்ரவ்ருத்தி-மஹித: மான்யோ மஹாத்மா ஸுதீ:4 ।

3.b

भक्तानुग्रह-तत्परो गुण-निधिः वाग्मी तपस्वी बुधः

योगी राम-सुरत्-कुमार-गुरु-राट् राम-प्रियः पातु नः ॥ ३ ॥

bhaktānugraha-tatparo guṇa-nidhiḥ vāgmī tapasvī budhaḥ

yogī rāma-surat-kumāra-guru-rāṭ rāma-priyaḥ pātu naḥ ॥ 3 ॥

ப4க்தானுக்3ரஹ-தத்பரோ கு3ண-நிதி:4 வாக்3மீ தபஸ்வீ புத:4

யோகீ3 ராம-ஸுரத்-குமார-கு3ரு-ராட் ராம-ப்ரிய: பாது ந: ॥

4.a

मन्दस्मेर-मुखाब्ज-सुन्दर-तनुः श्री-ताल-वृन्तोज्ज्वलः

दण्डोष्णीष-करण्ड-कच्छ-सहितः साधुर्मणीषी महान् ।

mandasmera-mukhābja-sundara-tanuś-śrī-tāla-vṛntojjvalaḥ

daṇḍoṣṇīṣa-karaṇḍa-kaccha-sahitas-sādhur-maṇīṣī mahān ।

மந்த3ஸ்மேர-முகா2ப்ஜ-ஸுந்த3ர-தனுஶ்-ஶ்ரீ-தால-வ்ருந்தோஜ்ஜ்வல:

த3ண்டோஷ்ணீஷ-கரண்ட-கச்ச2-ஸஹிதஸ்-ஸாது4ர்-மணீஷீ மஹான் ।

4.b

राम-प्रेम-सुधा-निधिः तनुभृतां श्रेष्ठो वरिष्ठो भुवि

योगी राम-सुरत्-कुमार-गुरु-राट् राम-प्रियः पातु नः ॥ ४ ॥

rāma-prema-sudhā-nidhiḥ tanubhṛtāṃ śreṣṭho variṣṭho bhuvi

yogī rāma-surat-kumāra-guru-rāṭ rāma-priyaḥ pātu naḥ ॥ 4 ॥

ராம-ப்ரேம-ஸுதா4-நிதி:4 தனுப்4ருதாம் ஶ்ரேஷ்டோ2 வரிஷ்டோ2 பு4வி

யோகீ3 ராம-ஸுரத்-குமார-கு3ரு-ராட் ராம-ப்ரிய: பாது ந: ॥

5.a

कल्याणाद्भुत-राम-नाम-जपवान् सत्कीर्तिमान् पुण्यवान्

तेजोवान् धृतिमान् विशिष्ट-गुणवान् सच्छीलवान् धर्मवान् ।

kalyāṇādbhuta-rāma-nāma-japavān satkīrtimān puṇyavān

tejovān dhṛtimān viśiṣṭa-guṇavān sacchīlavān dharmavān ।

கல்யாணாத்3பு4த-ராம-நாம-ஜபவான் ஸத்கீர்திமான் புண்யவான்

தேஜோவான் த்4ருதிமான் விஶிஷ்ட-கு3ணவான் ஸச்சீ2லவான் த4ர்மவான் ।

5.b

श्रीमान् ध्यान-समाधि-शील-धनवान् आनन्दवान् सन्ततं

योगी राम-सुरत्-कुमार-गुरु-राट् राम-प्रियः पातु नः ॥ ५ ॥

śrīmān dhyāna-samādhi-śīla-dhanavān ānandavān santataṃ

yogī rāma-surat-kumāra-guru-rāṭ rāma-priyaḥ pātu naḥ ॥ 5 ॥

ஶ்ரீமான் த்4யான-ஸமாதி4-ஶீல-த4னவான் ஆனந்த3வான் ஸந்ததம்

யோகீ3 ராம-ஸுரத்-குமார-கு3ரு-ராட் ராம-ப்ரிய: பாது ந: ॥

6.a

शेषाद्र्याद्यरविन्द-योगि-रमणैः सद्देशिकेन्द्रैः धृतः

सीताराम-महा-मनु-ग्रहणतः श्री-रामदासादृतः ।

śeṣādryādyaravinda-yogi-ramaṇais-saddeśikendraiḥ dhṛtaḥ

sītārāma-mahā-manu-grahaṇataḥ śrī-rāmadāsādrutaḥ ।

ஶேஷாத்3ர்யாத்3யரவிந்த3-யோகி3-ரமணைஸ்-ஸத்3தே3ஶிகேந்த்3ரை: த்4ருத:

ஸீதாராம-மஹா-மனு-க்3ரஹணத: ஶ்ரீ-ராமதா3ஸாத்3ருத: ।

पुन्नाग-स्थल-रामनाम-भजने सन्तुष्ट-चित्तः स्वयं

योगी राम-सुरत्-कुमार-गुरु-राट् राम-प्रियः पातु नः ॥ ६ ॥

punnāga-sthala-rāmanāma-bhajane santuṣṭa-cittas-svayaṃ

yogī rāma-surat-kumāra-guru-rāṭ rāma-priyaḥ pātu naḥ ॥ 6 ॥

புன்னாக3-ஸ்த2ல-ராமநாம-ப4ஜனே ஸந்துஷ்ட-சித்தஸ்-ஸ்வயம்

யோகீ3 ராம-ஸுரத்-குமார-கு3ரு-ராட் ராம-ப்ரிய: பாது ந: ॥

6.b

नित्यं राम-सुधाभिधा-स्मरणतः तृप्तश्च पुण्याशयः

पूतात्मा त्वरुणाचलेश-विहितः मुक्तो भवाम्भो-निधेः ।

nityaṃ rāma-sudhābhidhā-smaraṇataḥ tṛptaś-ca puṇyāśayaḥ

pūtātmā tvaruṇācaleśa-vihitaḥ mukto bhavāmbho-nidheḥ ।

நித்யம் ராம-ஸுதா4பி4தா4-ஸ்மரணத: த்ருப்தஶ்-ச புண்யாஶய:

பூதாத்மா த்வருணாசலேஶ-விஹித: முக்தோ ப4வாம்போ4-நிதே:4 ।

7.a

सक्तः साधु-जनेषु सत्य-निरतः सत्सङ्ग-सम्मानितः

योगी राम-सुरत्-कुमार-गुरु-राट् राम-प्रियः पातु नः ॥ ७ ॥

saktas-sādhu-janeṣu satya-niratas-satsaṅgha-sammānitaḥ

yogī rāma-surat-kumāra-guru-rāṭ rāma-priyaḥ pātu naḥ ॥ 7 ॥

ஸக்தஸ்-ஸாது4-ஜனேஷு ஸத்ய-நிரதஸ்-ஸத்ஸங்க3-ஸம்மாநித:

யோகீ3 ராம-ஸுரத்-குமார-கு3ரு-ராட் ராம-ப்ரிய: பாது ந: ॥

7.b

8.a

दीनार्त-श्रित-शिष्य-ताप-हरणे नित्यादरश्चान्वहं

काले कल्मशपापदे कलि-युगे प्रत्यक्ष-दैवं भुवः ।

dīnārta-śrita-śiṣya-tāpa-haraṇe nityādaraś-cānvahaṃ

kāle kalmaśa-pāpade kali-yuge pratyakṣa-daivaṃ bhuvaḥ ।

தீ3னார்த-ஶ்ரித-ஶிஷ்ய-தாப-ஹரணே நித்யாத3ரஶ்-சான்வஹம்

காலே கல்மஶ-பாபதே3 கலி-யுகே3 ப்ரத்யக்ஷ-தை3வம் பு4வ: ।

8.b

रुद्रापीत-कुचाम्बिका-प्रिय-सुतः श्रीमुक्ति-मार्गानुगः

योगी राम-सुरत्-कुमार-गुरु-राट् राम-प्रियः पातु नः ॥ ८ ॥

rudrāpīta-kucāmbikā-priya-sutaś-śrīmukti-mārgānugaḥ

yogī rāma-surat-kumāra-guru-rāṭ rāma-priyaḥ pātu naḥ ॥ 8 ॥

ருத்3ராபீத-குசாம்பி3கா-ப்ரிய-ஸுதஶ்-ஶ்ரீமுக்தி-மார்கா3னுக:3

யோகீ3 ராம-ஸுரத்-குமார-கு3ரு-ராட் ராம-ப்ரிய: பாது ந: ॥

पुण्यं स्तवाष्टकमिदं मधुरं मनोज्ञं

श्री-वैध्यनाथ-रचितं गुरु-योगि-हृद्यम् ।

puṇyaṃ stavāṣṭakamidaṃ madhuraṃ manojñaṃ

śrī-vaidhyanātha-racitaṃ guru-yogi-hṛdyam ।

புண்யம் ஸ்தவாஷ்டகமித3ம் மது4ரம் மனோக்ஞம்

ஶ்ரீ-வைத்4யநாத2-ரசிதம் கு3ரு-யோகி3-ஹ்ருத்3யம் ।

9.a

ये वा पठन्ति सततं प्रयताः प्रभाते

विद्यां श्रियं भुवि सुखं पुरुषा लभन्ते ॥ ९ ॥

ye vā paṭhanti satataṃ prayatāḥ prabhāte

vidyāṃ śriyaṃ bhuvi sukhaṃ puruṣā labhante ॥ 9 ॥

யே வா பட2ந்தி ஸததம் ப்ரயதா: ப்ரபா4தே

வித்3யாம் ஶ்ரியம் பு4வி ஸுக2ம் புருஷா லப4ந்தே ॥

9.b

Chandas or the meter of this Sanskrit Poem:

Each verse has 4 padams. Each padam has 19 syllables.The meter used to compose the verses is Shardula Vikriditam.

Note that in the Metrical Scheme, Guru (Long syllable like आ) is represented by “-“ and Lagu (Short syllable like अ) is represented by “u”.In this notation, each padam could be shown as:

– – – / u u – / u – u / u u – / – – u /-   or LLL/SSL/SLS/SSL/LLS/LLS/L

Information included in the FaceBook post along with each sloka:

श्रीयोगीराम्सुरतकुमारगुरुराजाष्टकम्

Sri Yogi Ramsuratkumar Guru Raja Ashtakam

Hymn in eight verses on Sri Yogi Ramsuratkumar

Composed by Shaaktasri Dr. K. Vaidyanaata Shaastri; English Translation by Prof. Narasimhachary; Book published by Annai Om Bhavatharini. Please contact her for copies of the books. Here I am providing the word-meanings for understanding.

1st sloka – Yogi Ramsuratkumar Guru Raja Ashtakam

May Sri Yogi Ramsuratkumar, the king of preceptors and the beloved of Lord Rama, protect us! He is an ascetic; He has subdued his senses through penance; He is solely established in contemplating on the lord of the Raghus (i.e., Sri Rama); he is the Sun that dispels the darkness in the form of worldly existence; He is the desire-yielding gem, Chintamani, for his steadfast devotees; He is the moon that gladdens his disciples; He has a balanced mind. And he is the very embodiment of the name of the Lord Sri Rama.

tyāgī yōga jitēndriya: raghupatidhyānaikaniṣṭha: śuci:
sansārākhya tamō vināśanaravi: sadbhaktacintāmaṇi: |
śiṣyāhlādanacandramā: sthiramati: śrirāmanāmākr̥ti:
yōgī rāmasuratkumāragururāṭ rāmapriya: pātu na: || 1 ||

Tyāgī – ascetic; yōga – penance; jitēndriya: – one who has subdued his senses; Raghupati – the lord of the Raghus (i.e., Sri Rama); dhyāna – contemplation; eka – solely; niṣṭha:  – established; Śuci: – pure; Sansāra – worldly existence;ākhya –  called; tamō – darkness; vināśana – dispel; ravi: – Sun; Sat – steadfast; bhakta – devotees; cintāmaṇi: – the desire-yielding gem; Śiṣyā: –disciples; āhlādana–act of gladdening;candramā: – moon; Sthira – balanced; mati: –  mind;Śrirāma – Lord Sri Rama;nāma –name;ākr̥ti: -embodiment;Yōgī rāmasuratkumāra – Yogi Ramsuratkumar;guru– preceptors; rāṭ – king;rāma –  Lord Rama;priya: – beloved; Pātu – protect; na: – us.

त्यागीयोगजितेन्द्रिय: रघुपतिध्यानैकनिष्ठ: शुचि:

संसाराख्यतमोविनाशनरवि: सद्भक्तचिन्तामणि: |

शिष्याह्लादनचन्द्रमा:स्थिरमति: श्रिरामनामाकृति:

योगीरामसुरत्कुमारगुरुराट्रामप्रिय: पातुन: || १||

प्रथमा त्यागी, योग+जित+इन्द्रिय:, रघुपति+ध्यान+एक+निष्ठ:, शुचि:, विनाशन+रवि:, सद्+भक्त+चिन्तामणि:, शिष्य+आह्लादन+चन्द्रमा: [चन्द्रमस्], स्थिर+मति:, श्रि+राम+नाम+आकृति:, योगी, रामसुरत्कुमार+गुरु+राट् [राज्], राम+प्रिय:
द्वितीया न: [अस्मद् बहु.]
षष्टि: संसार+आख्य+तम: [तमस्]
क्रिया पातु [पाप्रथमपुरुष: एक-वचनम्, लोट्लकार:, द्वितीयगण:, परस्मैपदी]

2nd sloka – Yogi Ramsuratkumar Guru Raja Ashtakam

May Sri Yogi Ramsuratkumar, the king of preceptors and the beloved of Lord Rama, protect us! He is the very essence of the nectar of compassion and in the Kali age. He is the only one who is auspicious and prosperous. He has the discrimination between what is to be done and what is not to be done. He has a lot of merit. He knows the Upanishads and is blissful. He possesses the will to confer (upon his devotees) perfection in the art of discussing (discrimination) about the self and the not-self. He hates those who indulge in spurious arguments.

kāruṇyāmr̥tasāravān kaliyugē kalyāṇavān bhūtimān
kr̥tyākr̥tyavivēkavān sukr̥tavān vēdāntavidvān sukhī |
ātmānātmavicārasid’dhimatimān durvādavidvēṣavān
yōgī rāmasuratkumāragururāṭ rāmapriya: pātu na: || 2 ||

Kāruṇya –  compassion; amr̥ta – nectar;  sāravān –he who is the very essence; kaliyugē – in the Kali age;kalyāṇavān – auspicious; bhūtimān – prosperous;kr̥tya – what is to be done; ākr̥tya – what is not to be done; vivēkavān – he who has the discrimination; sukr̥tavān –he has a lot of merit; vēdānta–Upanishads; vidvān –expert; sukhī – blissful person; ātma – self; na ātma – not-self;vicāra – art of discussing; sid’dhi– perfection; matimān – he who is possess such an intellect (which has attained perfection through the discussion on what is self and what is not). durvāda – spurious arguments;vidvēṣavān –he who hates; Yōgī rāmasuratkumāra – Yogi Ramsuratkumar; guru – preceptors; rāṭ – king;rāma –  Lord Rama; priya: – beloved; Pātu – protect; na: – us.

कारुण्यामृतसारवान् कलियुगे कल्याणवान् भूतिमान्

कृत्याकृत्यविवेकवान् सुकृतवान् वेदान्तविद्वान् सुखी |

आत्मानात्मविचारसिद्धिमतिमान् दुर्वादविद्वेषवान्

योगी रामसुरत्कुमारगुरुराट् रामप्रिय: पातु न: || २ ||

प्रथमा कारुण्य+अमृत+सारवान् [सारवत्], कल्याणवान् [कल्याणवत्], भूतिमान् [भूतिमत्], कृत्य+अकृत्य+विवेकवान् [विवेकवत्], सु+कृतवान् [कृतवत्],  वेदान्त+विद्वान् [विद्वत्], सुखी [सुखिन्], आत्मा+न+आत्म+विचार+सिद्धि+मतिमान् [मतिमत्], दुर्वाद+विद्वेषवान् [विद्वेषवत्], योगी, रामसुरत्कुमार+गुरु+राट् [राज्], राम+प्रिय:
द्वितीया न: [अस्मद् बहु.]
सप्तमी कलियुगे
क्रिया पातु [पाप्रथमपुरुष: एक-वचनम्, लोट्लकार:, द्वितीयगण:, परस्मैपदी]

3rd sloka – Yogi Ramsuratkumar Guru Raja Ashtakam

May Sri Yogi Ramsuratkumar, the king of preceptors and the beloved of Lord Rama, protect us!He is always busily engaged in chanting the names of Sita and Rama. He is foremost among the virtuous. He has an adorable mental attitude which is marked by steadfastness and magnanimity. He is honourable, high-souled and wise. He is bent upon showing grace to the devotees; He is an abode of virtues. He is an expert speaker. He is full of penance and is scholarly.

sītā rāghava nāma mantra mananavyagra: satāmagraṇī:
dhīrōdāramana:pravr̥ttimahita: mān’yō mahātmā sudhī: |
bhaktānugrahatatparō guṇanidhi: vāgmī tapasvī budha:
yōgī rāmasuratkumāragururāṭ rāmapriya: pātu na: || 3 ||

sītā – Sita; rāghava – Rama;  nāma – name; mantra – mantra; manana – chanting; vyagra: – One who is busily engaged; satām – among the virtuous; agraṇī: – foremost;dhīra – steadfastness; udāra – magnanimity; mana: – mind’s; pravr̥tti –behaviour;mahita: – adorable; mān’ya: –  honourable person; mahātmā – high-souled;sudhī: -wise; bhakta – devotee;anugraha – grace; tatpara: –  One who is bent upon doing; guṇa – virtues; nidhi: – abode; vāgmī – expert speaker;tapasvī  – Ascetic doing penance; budha: – scholar; Yōgī rāmasuratkumāra – Yogi Ramsuratkumar; guru – preceptors; rāṭ – king;rāma –  Lord Rama; priya: – beloved; Pātu – protect; na: – us.

सीता राघव नाम मन्त्र मननव्यग्र: सतामग्रणी:

धीरोदारमन:प्रवृत्तिमहित: मान्यो महात्मा सुधी: |

भक्तानुग्रहतत्परो गुणनिधि: वाग्मी तपस्वी बुध:

योगी रामसुरत्कुमारगुरुराट् रामप्रिय: पातु न: || ३ ||

प्रथमा सीता+राघव+नाम+मन्त्र+मनन+व्यग्र:, अग्रणी:, प्रवृत्ति+महित:, मान्य:, महात्मा [महात्मन्], सुधी:भक्त+अनुग्रह+तत्पर:, गुण+निधि:, वाग्मी [वाग्मिन्], तपस्वी [तपस्विन्], बुध:, योगी, रामसुरत्कुमार+गुरु+राट् [राज्], राम+प्रिय:
द्वितीया न: [अस्मद् बहु.]
षष्टि: सताम् [सत् बहु], धीर+उदार+मन: [मनस्]
क्रिया पातु [पाप्रथमपुरुष: एक-वचनम्, लोट्लकार:, द्वितीयगण:, परस्मैपदी]

4th sloka – Yogi Ramsuratkumar Guru Raja Ashtakam

May Sri Yogi Ramsuratkumar, the king of preceptors and the beloved of Lord Rama, protect us! He has a form which is rendered beautiful by his lotus-face lit by a gentle smile. He shines with a palmyrah fan. He has a Yoga-staff, turban, coconut shell and panchakacca (dress). He is virtuous, wise and great. He is the repository of the nectar of love for Lord Rama. He is best among the embodied souls. And he is the most desirable person on the earth.

mandasmēramukhābja sundaratanu: śrītālavr̥ntōjvala:
daṇḍōṣṇīṣakaraṇḍakacchasahita: sādhurmanīṣī mahān |
rāmaprēmasudhānidhi: tanubhr̥tāṁ śrēṣṭhō variṣṭhō bhuvi
yōgī rāmasuratkumāragururāṭ rāmapriya: pātu na: || 4 ||

manda –gentle;smēra – smile;mukha – face; abja –  lotus; sundara –beautiful; tanu: –  He who has a form;śrī – holy;tālavr̥nta – palmyrah fan;ujvala: – He who shines; daṇḍa – Yoga-staff; uṣṇīṣa –  turban;karaṇḍa –coconut shell; kaccha – panchakacca dress;  sahita: – One who has these; sādhu: -virtuous; manīṣī –wise; mahān – great;rāma – Lord Rama;prēma – love; sudhā –nectar; nidhi: – He who is the repository; tanubhr̥tāṁ – among the embodied souls;śrēṣṭha: – best; variṣṭha: –  most desirable person; bhuvi – on the earth; Yōgī rāmasuratkumāra – Yogi Ramsuratkumar; guru – preceptors;rāṭ – king;rāma –  Lord Rama; priya: – beloved; Pātu – protect; na: – us.

मन्दस्मेरमुखाब्ज सुन्दरतनु: श्रीतालवृन्तोज्वल:

दण्डोष्णीषकरण्डकच्छसहित: साधुर्मनीषी महान् |

रामप्रेमसुधानिधि: तनुभृतां श्रेष्ठो वरिष्ठो भुवि

योगी रामसुरत्कुमारगुरुराट् रामप्रिय: पातु न: || ४ ||

प्रथमा मन्दस्मेर+मुखाब्ज+सुन्दर+तनु:, श्री+ताल+वृन्त+उज्वल:, दण्ड+उष्णीष+करण्ड+कच्छ+सहित:,  साधु:, मनीषी [मनीषिन्], महान् [महत्], राम+प्रेम+सुधा+निधि:,श्रेष्ठ:, वरिष्ठ:,योगी, रामसुरत्कुमार+गुरु+राट् [राज्], राम+प्रिय:
द्वितीया न: [अस्मद् बहु.]
षष्टि: तनु+भृतां
सप्तमी भुवि
क्रिया पातु [पाप्रथमपुरुष: एक-वचनम्, लोट्लकार:, द्वितीयगण:, परस्मैपदी]

5th sloka – Yogi Ramsuratkumar Guru Raja Ashtakam

May Sri Yogi Ramsuratkumar, the king of preceptors and the beloved of Lord Rama, protect us! He goes on chanting the auspicious, wonderful name of Rama. He is quite famous. He is meritorious. He is effulgent. He is full of forbearance. He has special perfections. He has a good conduct. He is righteous. He is prosperous. He has the wealth in the form of concentration attained through meditation (on the Lord). And he is always blissful.

kalyāṇādbhuta rāmanāma japavān satkīrtimān puṇyavān
tējōvān dhr̥timān viśiṣṭaguṇavān sacchīlavān dharmavān |
śrīmān dhyānasamādhiśīladhanavān ānandavān santataṁ
yōgī rāmasuratkumāragururāṭ rāmapriya: pātu na: || 5 ||

kalyāṇa –auspicious;adbhuta – wonderful; rāma –Rama;nāma – name; japavān – He who goes on chanting;satkīrtimān – He who is quite famous;puṇyavān – meritorious person; tējōvān –effulgent;dhr̥timān – He who is full of forbearance;viśiṣṭa –special; guṇavān –He who has perfections; sat – good; śīlavān -He who has a conduct; dharmavān – righteous;  śrīmān – prosperous;dhyāna – meditation; samādhi –spiritual state of consciousness;śīla –form; dhanavān –wealthy one; ānandavān –blissful one;santataṁ – always; Yōgī rāmasuratkumāra – Yogi Ramsuratkumar; guru – preceptors; rāṭ – king;rāma –  Lord Rama; priya: – beloved; Pātu – protect; na: – us.

कल्याणाद्भुत रामनाम जपवान् सत्कीर्तिमान् पुण्यवान्

तेजोवान् धृतिमान् विशिष्टगुणवान् सच्छीलवान् धर्मवान् |

श्रीमान् ध्यानसमाधिशीलधनवान् आनन्दवान् सन्ततं

योगी रामसुरत्कुमारगुरुराट् रामप्रिय: पातु न: || ५ ||

अव्यय: सन्ततं
प्रथमा कल्याण+अद्भुत+राम+नाम+जपवान् [जपवत्], सत्+कीर्तिमान् [कीर्तिमत्], पुण्यवान् [पुण्यवत्], तेजोवान् [तेजोवत्], धृतिमान् [धृतिमत्], विशिष्ट+गुणवान् [गुणवत्], सत्+शीलवान् [शीलवत्], धर्मवान् [धर्मवत्], श्रीमान् [श्रीमत्], ध्यान+समाधि+शील+धनवान् [धनवत्], आनन्दवान् [आनन्दवत्],योगी, रामसुरत्कुमार+गुरु+राट् [राज्], राम+प्रिय:
द्वितीया न: [अस्मद् बहु.]
क्रिया पातु [पाप्रथमपुरुष: एक-वचनम्, लोट्लकार:, द्वितीयगण:, परस्मैपदी]

6th sloka – Yogi Ramsuratkumar Guru Raja Ashtakam

May Sri Yogi Ramsuratkumar, the king of preceptors and the beloved of Lord Rama, protect us! He was supported (brought up) by Sri Seshadri Swami, Sri Aravinda yogi and Sri Ramana Maharishi. He was blessed by Sri Ramadasa Guru by imparting the great Sita Rama mantra. He is content in his own mind with the bhajans on the name of Lord Rama, performed in the area marked by the Punnaga tree.

śēṣādryādyaravindayōgiramaṇai: saddēśikēndrai: dhr̥ta:
sītārāmamahāmanugrahaṇata: śrīrāmadāsādr̥ta: |
punnāgasthalarāmanāmabhajanē santuṣṭacitta: svayaṁ
yōgī rāmasuratkumāragururāṭ rāmapriya: pātu na: || 6 ||

śēṣādri – Sri Seshadri Swami;ādi – and others; aravinda yōgi – Sri Yogi Aurobindo ramaṇai: -and by Sri Ramana Maharishi; sat – good;dēśika – guru;  indrai: – by the best (of the teachers like Seshadri, Aurobindo and Ramana)dhr̥ta: -supported, brought up; sītā  – Sita; rāma –Rama; mahā –great;manu –mantra;grahaṇata: – due to receiving (Rama mantra); śrī rāmadāsa – Sri Ramadasa; ādr̥ta: -He who caught the attention; punnāga –Punnaga or Punnai tree;sthala –area; rāma -Lord Rama; nāma – name; bhajanē – in the bhajans;santuṣṭa – contented;citta: –   One who has a mind (that is contented in itself)svayaṁ – his own;Yōgī rāmasuratkumāra – Yogi Ramsuratkumar; guru – preceptors; rāṭ – king;rāma –  Lord Rama; priya: – beloved; Pātu – protect; na: – us.

शेषाद्र्याद्यरविन्दयोगिरमणै: सद्देशिकेन्द्रै: धृत:

सीताराममहामनुग्रहणत: श्रीरामदासादृत: |

पुन्नागस्थलरामनामभजने सन्तुष्टचित्त: स्वयं

योगी रामसुरत्कुमारगुरुराट् रामप्रिय: पातु न: || ६ ||

अव्यय: स्वयं
प्रथमा धृत:, श्री+राम+दास+आदृत:, सन्तुष्ट+चित्त:, योगी, रामसुरत्कुमार+गुरु+राट् [राज्], राम+प्रिय:
द्वितीया न: [अस्मद् बहु.]
तृतीया शेषाद्रि+आदि+अरविन्द+योगि+रमणै: [रमण], सत्+देशिक+इन्द्रै: [इन्द्र]
पञ्चमी सीता+राम+महा+मनु+ग्रहणत: [ग्रहणत्]
सप्तमी पुन्नाग+स्थल+राम+नाम+भजने [भजन]
क्रिया पातु [पाप्रथमपुरुष: एक-वचनम्, लोट्लकार:, द्वितीयगण:, परस्मैपदी]

7th sloka – Yogi Ramsuratkumar Guru Raja Ashtakam

May Sri Yogi Ramsuratkumar, the king of preceptors and the beloved of Lord Rama, protect us! He is always content with recollecting (chanting) the nectarine names of Lord Rama. He has an auspicious mind. He has been rendered a holy saint by Lord Arunachaleshvara. He has been liberated from the ocean of worldly life. He is attached to good people. He is totally devoted to Truth and he is honoured by multitudes of virtuous people.

nityaṁ rāma sudhābhidhā smaraṇata: tr̥ptaśca puṇyāśaya:
pūtātmā tvaruṇācalēśavihita: muktō bhavāmbhōnidhē: |
sakta: sādhujanēṣu satyanirata: satsaṅghasammānita:
yōgī rāmasuratkumāragururāṭ rāmapriya: pātu na: || 7 ||

nityaṁ – always; rāma – Lord Rama; sudhā – nectarine; abhidhā – names; smaraṇata: – recollecting; tr̥pta: – contented person; ca – and;  puṇya – auspicious; āśaya: – One who possessing such a mind (which is auspicious); pūta – holy; ātmā – person; tu – indeed; aruṇācalēśa -Arunachaleshvara; vihita: – ordained; mukta: – liberated; bhava – worldly life;ambhu: – water’s nidhē: -from the ocean;sakta: – One who has attachment; sādhu –good; janēṣu – in such people satya –Truth; nirata: -totally devoted;sat – virtuous people;saṅgha –multitudes; sammānita: -honoured person; Yōgī rāmasuratkumāra – Yogi Ramsuratkumar; guru – preceptors; rāṭ – king;rāma –  Lord Rama; priya: – beloved; Pātu – protect; na: – us.

नित्यं राम सुधाभिधा स्मरणत: तृप्तश्च पुण्याशय:

पूतात्मा त्वरुणाचलेशविहित: मुक्तो भवाम्भोनिधे: |

सक्त: साधुजनेषु सत्यनिरत: सत्सङ्घसंमानित:

योगी रामसुरत्कुमारगुरुराट् रामप्रिय: पातु न: || ७ ||

नित्यं रामसुधाभिधास्मरणत: तृप्त: च पुण्याशय:

पूतात्मा तु अरुणाचलेशविहित: मुक्त: भवाम्भ: निधे: |

सक्त: साधुजनेषु सत्यनिरत: सत्सङ्घसंमानित:

योगी रामसुरत्कुमारगुरुराट् रामप्रिय: पातु न: || ७ ||

अव्यय: नित्यं, च, तु
प्रथमा तृप्त:, पुण्य+आशय:, पूत+आत्मा [आत्मन्], अरुणाचलेशविहित:, मुक्त:, सक्त:, सत्य+निरत:, सत्+सङ्घ+सम्+मानित:, योगी, रामसुरत्कुमार+गुरु+राट् [राज्], राम+प्रिय:
द्वितीया न: [अस्मद् बहु.]
पञ्चमी राम+सुधा+अभिधा+स्मरणत: , निधे: [निधिः]
षष्टि: भव+अम्भ: [अम्भस्], साधु+जनेषु [जन बहु.]
क्रिया पातु [पाप्रथमपुरुष: एक-वचनम्, लोट्लकार:, द्वितीयगण:, परस्मैपदी]

8th sloka – Yogi Ramsuratkumar Guru Raja Ashtakam

May Sri Yogi Ramsuratkumar, the king of preceptors and the beloved of Lord Rama, protect us! He is always interested in removing the afflictions of the helpless ones and his disciples who surrender to him. He is the directly visible God who manifested Himself on earth in this Kali age which brings in guilt and sin. He is the beloved son of Lord Rudra and Mother Goddess Apeethakuchaa (the presiding deities at Tiruvannamalai). And he treads the path of liberation.

dīnārtaśritaśiṣyatāpaharaṇē nityādaraścānvahaṁ
kālē kalmaṣapāpadē kaliyugē pratyakṣadaivaṁ bhuva: |
rudrāpītakucāmbikāpriyasuta: śrīmuktimārgānuga:
yōgī rāmasuratkumāragururāṭ rāmapriya: pātu na: || 8 ||

dīna – helplessārta –  distressed; śrita– surrendered; śiṣya– disciples; tāpa– afflictions; haraṇē – in removing;nitya – always; ādara: – interested;ca – and; anvahaṁ- daily; kālē –at the right time; kalmaṣa– dirty;pāpadē – in the sinful;kaliyugē – in this Kali age;pratyakṣa – manifested; daivaṁ – God; bhuva: – earth’s; rudra – Lord Rudra; apītakucāmbikā – Mother Goddess Apeethakuchaa; priya – beloved; suta: – son;  śrī – divine; mukti – liberation;mārga – path; anuga: – One who treads; Yōgī rāmasuratkumāra – Yogi Ramsuratkumar; guru – preceptors; rāṭ – king;rāma –  Lord Rama; priya: – beloved; Pātu – protect; na: – us.

दीनार्तश्रितशिष्यतापहरणे नित्यादरश्चान्वहं

काले कल्मषपापदे कलियुगे प्रत्यक्षदैवं भुव: |

रुद्रापीतकुचांबिकाप्रियसुत: श्रीमुक्तिमार्गानुग:

योगी रामसुरत्कुमारगुरुराट् रामप्रिय: पातु न: || ८ ||

अव्यय: च, अन्वहं
प्रथमा नित्य+आदर:, प्रत्यक्षदैवं, रुद्र+अपीतकुचांबिका+प्रिय+सुत:, श्री+मुक्ति+मार्ग+अनुग:, योगी,रामसुरत्कुमार+गुरु+राट् [राज्], राम+प्रिय:
द्वितीया न: [अस्मद् बहु.]
षष्टि: भुव: [भुवस्]
सप्तमी दीन+आर्त+श्रित+शिष्य+ताप+हरणे [हरण], काले [काल], कल्मष+पापदे [पापद], कलि+युगे [युग]
क्रिया पातु [पाप्रथमपुरुष: एक-वचनम्, लोट्लकार:, द्वितीयगण:, परस्मैपदी]

9th sloka – Yogi Ramsuratkumar Guru Raja Ashtakam

Those who with devotion, read every morning this meritorious, sweet and delightful Hymn in eight verses which pleases the heart of the adorable Guru Yogi (Ramsuratkumar) composed by Sri Vaidyanatha, will attain knowledge and prosperity in this world and bliss (in the other world).

puṇyaṁ stavāṣṭakamidaṁ madhuraṁ manōjñaṁ
śrī vaidyanātha racitaṁ guruyōgihr̥dyam |
yē vā paṭhanti satataṁ prayatā: prabhātē
vidyāṁ śriyaṁ bhuvi sukhaṁ puruṣā labhantē || 9 ||

puṇyaṁ -meritorious;stava – Hymn; aṣṭakam – that which has eight verses;idaṁ –  this; madhuraṁ – sweet; manōjñaṁ – delightful; śrī vaidyanātha – Sri Vaidyanatha; racitaṁ – composed; guru – Guru; yōgi – Yogi (Yogi Ramsuratkumar); hr̥dyam – that which pleases the heart; yē – those who;vā –if (if they read); paṭhanti –read; satataṁ – constantly; prayatā: – devoted ones;prabhātē – every morning;vidyāṁ – knowledge; śriyaṁ – prosperity; bhuvi – in this world; sukhaṁ – bliss; puruṣā:-those people; labhantē–they attain.

पुण्यं स्तवाष्टकमिदं मधुरं मनोज्ञं

श्री वैद्यनाथ रचितं गुरुयोगिहृद्यम् |

ये वा पठन्ति सततं प्रयता: प्रभाते

विद्यां श्रियं भुवि सुखं पुरुषा लभन्ते || ९ ||

अन्वय:

ये वा सततं प्रभाते प्रयता: इदं श्री वैद्यनाथ रचितं गुरुयोगिहृद्यम् मधुरं मनोज्ञं पुण्यं स्तवाष्टकम् पठन्ति, (ते) पुरुषा: विद्यां श्रियं भुवि सुखं लभन्ते |

अव्यय: वा, सततं
प्रथमा ये [यम् बहु.], प्रयता: [प्रयत बहु.], पुरुषा: [पुरुष बहु.]
द्वितीया श्री+वैद्यनाथ+रचितं, इदम्, गुरु+योगि+हृद्यम्,मधुरम्, मनोज्ञम्, पुण्यम्, स्तव+अष्टकम्, विद्याम्, श्रियम्, सुखम्
सप्तमी प्रभाते, भुवि
क्रिया पठन्ति [पठ् लट् प्रथमपु., बहु.], लभन्ते [लभ् लट् प्रथमपु., बहु.],

Yogi Ramsuratkumar Gurupaadukaastavah

श्री-योगी-रामसुरतकुमार-गुरुपादुका-स्तव:

Śrī-Yōgī-Rāmasuratakumāra-Gurupādukā-stavah

Song of Praise of the sandals of Sri Yogi Ramsuratkumar

This version of the file was last updated in Jan 2023. (Earlier version is from 2015). Please access the latest file (with any corrections or updation) from Nivedita’s Google drive.   https://drive.google.com/file/d/0B21vUhfJ2SEvS2lZaXRqUkR3Vmc/view?usp=sharing

1st sloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru known reverentially as Sri Yogi Ramsuratkumar Swami, the best among men, who has conquered the senses and vanquished all material desires.

Salutations (नमः) and salutations (नमः) to the divine (श्री-) pair of sandals (पादुका sandal; पादुके pair of sandals; पादुकाभ्याम् to the pair of sandals) of my Guru (गुरु-); Who is reverentially (पूज्य-) known (अभिधा-) as the noble (आर्य-) Sri Yogi Ramsuratkumar (श्री-योगि-राम- सुरत्कुमार-); who is the best among men (पुरुषोत्तम-) (men पुरुष-; best उत्तम-); Who has conquered the senses (जितेन्द्रिय-) (conquered जित-; senses इन्द्रिय-); Who has vanquished all material desires (जितकामन-) (conquered जित-; desires कामना-)

3-June-2015

2nd sloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who delights in singing aloud the name “Sri Rama”, who took up the vow of protecting the helpless and who is quite well-known for his act of granting all the things desired by people who kneel before him.

Śrīrāma samkīrtanamōdanābhyāṁ dīnārtarakṣāvidhr̥tavratābhyāṁ |
natēṣṭadānaprathitapradābhyāṁ namō nama: Śrīgurupādukābhyām || 2 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who delights (मोदन) in singing aloud (सम्कीर्तन) the name “Sri Rama” (श्रीराम);

Who took (विधृत) up the vow (व्रत) of protecting (रक्षा) the helpless (दीन) and unhappy people (आर्त);

Who is the giver (प्रदा), quite well-known (प्रथित) for his act of granting (दान) all the things desired (इष्ट) by people who kneel (नत) before him.

श्रीराम सङ्कीर्तनमोदनाभ्यां दीनार्तरक्षाविधृतव्रताभ्याम् |

नतेष्टदानप्रथितप्रदाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || २ ||

4-June-2015

3rdsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who is inside the lotus called yogic concentration, who is the chief means of crossing the ocean of worldly existence and whose mind is delighted in multitudes of good and virtuous people.

Samādhi yōgāmbuja madhyagābhyāṁ sansāra santāraṇa kāraṇābhyāṁ |
satsādhu saṅghapriya mānasābhyāṁ namō nama: Śrīgurupādukābhyām || 3 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who abidesin the middle (मध्यग; middle मध्य;abides ग) of the lotus (अम्बुज) called yogic (योग) concentration (समाधि);

Who is the chief means (कारण) of crossing (संतारण) the ocean of worldly existence (संसार);

Whose mind (मनस्) is delighted (प्रिय) in multitudes (संघ) of good and virtuous people (सत्साधु).

समाधि योगाम्बुज मध्यगाभ्यां संसार संतारण कारणाभ्याम् |

सत्साधु संघप्रिय मानसाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || ३ ||

5-June-2015

4thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who has attained the status beyond the three Gunas (sattva, rajas and tamas), who is benign with a smile that can confer divine wisdom and whose eyes repel as it were, those who are not good and genial.

Guṇātirēkasthiti bhājanābhyāṁ prajñānadātr̥smitamañjulābhyāṁ |
saumyētaradvēṣi vilōcanābhyāṁ namō nama: Śrīgurupādukābhyām || 4 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who has attained (भाजन) the status (स्थिति) beyond (अतिरेक) the three qualities (गुण) namely Sattva, Rajas and Tamas;

Who is charming (मञ्जुल) with a smile (स्मित) that can confer (दातृ) divine wisdom (प्रज्ञान);

Whose eyes (विलोचन)are enemies (द्वेषि)of those who are different from (इतर) good and genialpeople (सौम्य).

गुणातिरेकस्थिति भाजनाभ्यां प्रज्ञानदातृस्मितमञ्जुलाभ्याम् |

सौम्येतरद्वेषि विलोचनाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || ४ ||

6-June-2015

5thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru whois well-established (seated comfortably) on a fabulous gem-studded seat (yogaasana) which is embellished on either side by a pair of lamps and who can confer prosperity on the entire creation.

Yōgāsanē ratnamayē mahār’hē dīpadvayālaṅkr̥tapārśvayugmē |
pratiṣṭhitābhyāṁ bhavabhūtidābhyāṁ namō nama: Śrīgurupādukābhyām || 5 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Whois well-established (seated comfortably) (प्रतिष्ठित)on a fabulous (महार्ह)gem-studded (रत्न+मय; gem रत्न)seat of Yoga (योगासन; yogic योग; seat आसन)which is embellished (अलंकृत)on either side (पार्श्वयुग्म; पार्श्व near;युग्म couple) by a pair (द्वय)of lamps (दीप);

Who confers (दा) prosperity (भवभूति)

योगासने रत्नमये महार्हे दीपद्वयालंकृतपार्श्वयुग्मे |

प्रतिष्ठिताभ्यां भवभूतिदाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || ५ ||

7-June-2015

6thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who is honoured (by his devotees who offer) articles of worship, water to wash the feet and holy water for sipping, who is dressed well and adorned.

Arghyēṇa pādyēna supūtatōyai: Ācāmanīyaiśca supūjitābhyāṁ |
vastrān̄citābhyāṁ ca svalaṅkr̥tābhyāṁ namō nama: Śrīgurupādukābhyām || 6 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who is honoured (सुपूजित; nicely सु; worshipped पूजित) by being offered Arghya (अर्घ्य) which is the water that is offered to guests as a mark of respectfulreception,by being offered water to wash the feet which isreferred to as Paadya (पाद्य)and by being offered the holy water (सुपूततोय; सुvery; पूतholy; तोयwater)for the sippingdone for purification, which is referred to as Aachamaniya (आचमनीय);

Who is well-dressed (वस्त्रांचित) (dress वस्त्र; adored अञ्चित) and (च) well-adorned (स्वलंकृत; सु rightly;अलङ्कृतdecorated).

अर्घ्येण पाद्येन सुपूततोयै: आचामनीयैश्च सुपूजिताभ्याम्|

वस्त्रांचिताभ्यां च स्वलंकृताभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || ६ ||
8-June-2015

7thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru whosings aloud the nectarine names of Sri Sita, Lakshmana, Hanuman (the son of Wind God) and Sri Rama and whose glory lies in removing the sins of people who resort to him.

Śrījānakīlakṣmaṇavāyuputra śrīrāma nāmāmr̥ta kirtanābhyāṁ |
pāpāpanōdaśritavaibhavābhyāṁ namō nama: Śrīgurupādukābhyām || 7 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Whosings (किर्तन) aloud the nectarine (अमृत) names (नाम) of Sri Sita (श्रीजानकी), Lakshmana (लक्ष्मण), Hanuman, the son (पुत्र) of Wind God (वायु), and Sri Rama (श्रीराम);

Whose glory (वैभव) lies in expelling (अपनोद) the sins (पाप) of people who resort to him (श्रितwho sought resort).

श्रीजानकीलक्ष्मणवायुपुत्र श्रीराम नामामृत किर्तनाभ्याम्|

पापापनोदश्रितवैभवाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || ७ ||

9-June-2015

8thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who is always eager to perform various kinds of services to Sri Rama such as singing His glories and dancing (in ecstasy), and who removes the difficulties of worldly existence.

Sadaiva saṅkīrtananartanādiśrīrāmasēvāsu samutsukābhyāṁ |
samsārasaṅkaṣṭanivāraṇābhyāṁ namō nama: Śrīgurupādukābhyām || 8 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who is always (सदैव;सदा always எப்பொழுதும்;सदा एव always certainlyஎப்பொழுதுமே)very eager (सम्+उत्सुक) to perform various kinds of services (सेवा) to Sri Rama (श्रीराम)by singing (संकीर्तन) His glories and dancing (नर्तन) in ecstasy, etc. (आदि)

Who removes (निवारण) the difficulties (संकष्ट) of worldly existence (संसार).

सदैव सङ्कीर्तननर्तनादिश्रीरामसेवासु समुत्सुकाभ्याम्|

संसारसङ्कष्टनिवारणाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || ८ ||

10-June-2015

9thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru whohas in his hands a vessel made out of coconut shell and a fan made out of palmyrah leaves; and who has on his glorious chest, a beautiful yoga-cloth.

Karaṇḍapātrāttakarānvitābhyāṁ śrī tālavr̥ntavyajanānvitābhyāṁ |
śrīyōgavastrān̄cita hr̥ttalābhyāṁ namō nama: Śrīgurupādukābhyām || 9 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Whopossesses (अन्वित) in his hands (कर) a vessel (पात्र) made out of (आत्त)coconut shell (करण्ड);

Whopossesses (अन्वित) hands (कर)that have grasped (आत्त)a vessel (पात्र) made out of coconut shell (करण्ड);

Who is endowed with (अन्वित)a fan (व्यजन) made out of the holy (श्री) palmyrah (ताल) stalks (वृन्त);

Who has the divine (श्री) yogic (योग) cloth (वस्त्र) on the surface (तल) of his glorious (अञ्चित) chest (हृद्).

Whosechest (हृत्तल; chest हृद्; surface तल)is adored (अञ्चित) by the divine (श्री) yogic (योग) cloth (वस्त्र)

करण्डपात्रात्तकरान्विताभ्यां श्री तालवृन्तव्यजनान्विताभ्याम्|

श्रीयोगवस्त्राञ्चित हृत्तलाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || ९||

11-June-2015

10thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru whoblesses (his devotees) with powers of discrimination, (spiritual) wisdom and (secular) knowledge, who is a boat helping to cross the ocean of worldly miseries, and who is full of compassion for the suffering devotees.

Vivēkavijñānamatipradābhyāṁ samsārapīḍātaraṇōḍupābhyāṁ |
santaptabhaktēṣu dayāparābhyāṁ namō nama: Śrīgurupādukābhyām || 10 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Whogives (प्रदा) the powers of discrimination (विवेक), (spiritual) wisdom (विज्ञान) and (secular) knowledge (मति);

Whogives (प्रदा) the powers of discrimination (विवेक), wisdom (विज्ञान) and intellectual knowledge (मति);

Who is a boat (उडुप) for crossing (तरण) the ocean of worldly (सम्सार) miseries (पीडा);

Who is full of compassion (दयापर) for the suffering (सन्तप्त) devotees (भक्त).

विवेकविज्ञानमतिप्रदाभ्यां संसारपीडातरणोडुपाभ्याम्|

सन्तप्तभक्तेषु दयापराभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || १०||

12-June-2015

11thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru whohas the well-known nameSri Yogi Rama Surat Kumara and who has chanting the names of Sri Rama as the only avocation of his life.

Śrīyōgirāmākhyasuratkumāra vikhyātanāmāśritakīrtimadbhyāṁ |
śrīrāma saṅkīrtana vr̥tttimadbhyāṁ namō nama: Śrīgurupādukābhyām || 11 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Whohas the glory (कीर्ति)of possessing (आश्रित)this well-known (विख्यात) name (नाम) called (आख्य)Sri (श्री) Yogi (योगि) Rama (राम) Surat (सुरत्)Kumara (कुमार);

नामाश्रितकीर्ति

Who has his avocation (वृत्तिमत्;avocationवृत्ति)to be the chanting (सङ्कीर्तन) of the names of Sri Rama (श्रीराम).

Note: One who is glorified कीर्तिमान्; glorious person [mentioned in dual as a mark of respect] कीर्तिमन्तौ; salutations to the glorious person कीर्तिमद्भ्याम्नमः

श्रीयोगिरामाख्यसुरत्कुमार विख्यातनामाश्रितकीर्तिमद्भ्याम्|

श्रीराम सङ्कीर्तन वृत्तिमद्भ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || ११||

13-June-2015

12thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru whose glory consists in granting the things desired (by the devotees) and in curing the ills of worldly existence, and who has compassion for multitudes of his devotees.

Iṣṭārthasiddipradavaibhavābhyāṁ sansārarōgādivināśanābhyāṁ |
svabhaktavargēṣu dayānvitābhyāṁ namō nama: Śrīgurupādukābhyām || 12 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who has the glory (वैभव)of granting (प्रदा)the attainment (सिद्दि) of desired (इष्ट)thingswishes (अर्थ)to his devotees

Who cures (विनाशन)the problems (रोगादि; illness रोग; and others आदि)of worldly existence (संसार)

Who possesses (अन्वित) compassion (दया)for multitudes (वर्ग)of his devotees (स्वभक्त; स्वhis own; भक्तdevotees).

इष्टार्थसिद्दिप्रदवैभवाभ्यां संसाररोगादिविनाशनाभ्याम्|

स्वभक्तवर्गेषु दयान्विताभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || १२||

14-June-2015

13thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who confers auspiciousness, education, money and grains, who dispels the confusion etc. of his good disciples and who grants them good thinking, good conduct and noble virtues.

Kalyāṇa vidyā dhana dhān’yadābhyāṁ sacchiṣyamōhādivināśanābhyāṁ |
sadbud’dhi sacchīla guṇa pradābhyāṁ namō nama: Śrīgurupādukābhyām || 13 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who confers (दा) auspiciousness (कल्याण), education (विद्या), money (धन) and grains (धान्य) indicating wealth,

Who dispels (विनाशन)the confusion (मोह) etc. (आदि)of his good disciples (सच्छिष्य; सत् good; शिष्य disciple)

Who grants (प्रदा) them good thinking (सत्+बुद्धि), good conduct (सत्+शील) and noble virtues (गुण)

कल्याण विद्या धन धान्यदाभ्यां सच्छिष्यमोहादिविनाशनाभ्याम्|

सद्बुद्धि सच्छील गुण प्रदाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || १३||

15-June-2015

14thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who prevents infatuation and jealousy, teaches very well the Upanishadic doctrines and who showers the wealth of good conduct and humility (upon his disciples).

Vyāmōha mātsarya nivāraṇābhyāṁ vēdānta sid’dhānta subōdhakābhyāṁ |
ācārasampad vinayapradābhyāṁ namō nama: Śrīgurupādukābhyām || 14 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who prevents (निवारण) infatuation (व्यामोह) and jealousy (मात्सर्य),

Who teaches very well (सुबोधक;सुnicely बोधकteaches) the Upanishadic (वेदान्त)doctrines (सिद्धान्त)

Who showers (प्रदा) the wealth (संपत्)of good conduct (आचार) and humility (विनय) upon his disciples.

व्यामोह मात्सर्य निवारणाभ्यां वेदान्त सिद्धान्त सुबोधकाभ्याम्|

आचारसंपद् विनयप्रदाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || १४||

16-June-2015

15thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who shows compassion, destroys (the evil effects of) the Kali Yuga, putting an end to the group of six (internal) enemies starting with Kaama (lust), (Krodha, Lobha, Moha, Mada and Maatsarya are the remaining five enemies), who is full of kindness and whose glances are compassionate.

Kāruṇyadābhyāṁ kalināśanābhyāṁ kāmādiṣaḍvarga nivāraṇābhyāṁ |
dayāparābhyāṁ dayamānadr̥gbhyāṁ namō nama: Śrīgurupādukābhyām || 15 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who shows (दा) compassion (कारुण्य)

Who destroys (नाशन)the evil effects of the Kali Yuga (कलि)

Who puts an end (निवारण) to the group of six enemies starting with Kama (कामादिषड्वर्ग; कामlust; आदि starting with it; षड् six; वर्गgroup);

Who is full of kindness (दयापर; दया kindness)

Whose glances (दृश्) are compassionate (दयमान)

Note: The six internal enemies are Kama, Krodha, Lobha, Moha, Mada and Maatsarya — lust, anger, greed, illusion, pride and envy

कारुण्यदाभ्यां कलिनाशनाभ्यां कामादिषड्वर्ग निवारणाभ्याम्|

दयापराभ्यां दयमानदृग्भ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || १५||

17-June-2015

16thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru whose very life consists in singing the names Sri Rama Rama, Hare Hare Sri Seeta and who is full of compassion and a unique commitment to save (those in distress).

Śrī rāma rāmēti harē harē śrī sītēti saṅkīrtana jīvanābhyām |
rakṣaika dīkṣā karuṇāparābhyāṁ namō nama: Śrīgurupādukābhyām || 16 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Whose very life (जीवन)consists in singing (संकीर्तन)the names Sri Rama Rama (श्री राम रामSri Rama Rama; इतिthus saying), Hare Hare Sri Seeta(हरे हरे श्री सीता Hare Hare Sri Seeta;इतिthus saying);

Who is full of compassion (करुणापर; compassion करुणा) having a unique commitment to save those in distress (रक्षैकदीक्षा; one and only एक;commitment दीक्षा;protection रक्ष)

श्री राम रामेति हरे हरे श्री सीतेति सङ्कीर्तन जीवनाभ्याम् |

रक्षैक दीक्षा करुणापराभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || १६||

18-June-2015

17thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who has deep devotion to Mother Goddess Apeetakuchamba and Lord Arunachaleswara (of Tiruvannamalai) and who is comfortably seated under the Punnaga tree.

Apīta pūta stana maṅgalāmbā puṇyāruṇādrīśa subhaktimadbhyāṁ |
punnāga vr̥kṣasthala susthitābhyāṁ namō nama: Śrīgurupādukābhyām || 17 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who has deep devotion (सुभक्तिमत्; सु good; भक्ति devotion; भक्तिमान् devoted person) to Mother Goddess Apeetakuchamba (अपीत पूत स्तन मङ्गलाम्बा) and the virtuous(पुण्य) Lord Arunachaleswara (अरुणाद्रीश), the presiding deities in Tiruvannamalai

Who is comfortably seated (सु+स्थित) on the ground (स्थल) under the Punnai (Alexandrian Laurel) (पुन्नाग) tree (वृक्ष)स्थल?

Note: अपीतnot drunk; पूतpure;स्तनbreast; मङ्गलauspicious; अम्बा mother; अपीत पूत स्तन मङ्गलाम्बा= अपीतकुचाम्बा = अपीत+कुच+अम्बा; कुचbreast; अरुणाद्रीशArunachaleshwara – the lord (ईश) of the mountain (अद्रि) of sun (अरुण);

अपीत पूत स्तन मङ्गलाम्बा पुण्यारुणाद्रीश सुभक्तिमद्भ्याम्|

पुन्नाग वृक्षस्थल सुस्थिताभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || १७||

19-June-2015

18thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Prostrations again and again to the pair of sandals of the adorable Guru who is surrounded by people who come to serve him, and whose glory is sung by his devotees. He is highly interested in helping those who are helpless and sick.

Sēvārthi martyaiśca parīvr̥tābhyāṁ bhaktairjanai: Sanstutavaibhavābhyāṁ |
dīnārtarakṣaikakr̥tādarābhyāṁ namō nama: Śrīgurupādukābhyām || 18 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who is surrounded (परीवृत)by people (मर्त्य)who want to serve him (सेवार्थि; सेवाservice; अर्थिन्desirous of)and (च)

Whose glory (वैभव)is sung (संस्तुत; nicely सम्; praise स्तुति; praised स्तुत) by devoted (भक्त) people (जन)

Who is highly interested (कृतादर; done कृत; interest आदर) in protecting (रक्षैक; रक्षprotection एकalone) those who are helpless (दीन)and distressed people (आर्त)sick

सेवार्थि मर्त्यैश्च परीवृताभ्यां भक्तैर्जनै: संस्तुतवैभवाभ्याम्|

दीनार्तरक्षैककृतादराभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || १८||

20-June-2015

19thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who became superlatively great due to the excellent instruction he received from his Guru Sri Ramdas and who became a great ascetic due to (chanting) the Sri Rama Mantra.

Śrīrāmadāsāryagurō: Sakāśāt varōpadēśēna mahattamēna |
śrīrāmamantrēṇa tapōdhanābhyāṁ namō nama: Śrīgurupādukābhyām || 19 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who became a great ascetic, whose wealth itself is religious austerities (तपोधन; तप: austerities; धनwealth) because of the superlative greatness(महत्तम; महत्great; तमsuperlative)achieved due to chanting the Sri Rama (श्रीराम) Mantra (मन्त्र) and due to the excellent (वर)teachings (उपदेश)obtained in the presence (सकाश; due to the proximity सकाशात्)of his Guru (गुरु), the noble (आर्य)Sri Ramdas (श्रीरामदास);

Another interpretation – Who became a great ascetic due to the greatest Rama mantra, which is the excellent teaching obtained in the presence of his noble Guru, Sri Ramdas.CHECK

श्रीरामदासार्यगुरो: सकाशात् वरोपदेशेन महत्तमेन |

श्रीराममन्त्रेण तपोधनाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || १९||

21-June-2015

20thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who was blessed and honoured by Sri Seshadri Maharishi, saint Sri Aravinda and the King of ascetics, Sri Ramana Maharishi.

Maharṣi śēṣādri budhāravinda munindravaryai: Ramaṇarṣipādai: |
Āśāsitābhyāṁ ca sumānitābhyāṁ namō nama: Śrīgurupādukābhyām || 20 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Which were blessed (आशासित) and (च) honoured (सु+मानित) by the feet (पाद) of eminent kings among ascetics (मुनिन्द्रवर्य; मुनिascetics; इन्द्र king; वर्यeminent)namelySri Seshadri (शेषाद्रि) Maharishi (महर्षि), the wise(बुध) Sri Aurobindo (अरविन्द),and Sri Ramana Maharishi (रमणर्षि; रमणRamana; ऋषि Rishi).

CHECK?

महर्षि शेषाद्रि बुधारविन्द मुनिन्द्रवर्यै: रमणर्षिपादै: |

आशासिताभ्यां च सुमानिताभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || २०||

22-June-2015

21stsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who is prosperous with the wealth of pure love (for God), who trains people in following the right code of conduct and who confers the joy of heaven, etc., and Kaivalya.

Śrībhaktisampattisamr̥d’dhidābhyāṁ sanmārgasanśikṣaṇadēśikābhyāṁ |
svargādikaivalyasukhapradābhyāṁ namō nama: Śrīgurupādukābhyām || 21 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who gives (दा) the prosperity (समृद्धि) of the wealth (संपत्ति) of devotion(भक्ति) towards God (श्री)who is prosperous

Who is the trainer (देशिक) of good teaching (सम्+शिक्षण)regarding the right code of conduct (सन्मार्ग; सत्rightमार्ग path)

Who confers (प्रदा) the joys (सुख) of emancipation (कैवल्य) namely heaven (स्वर्ग), etc. (आदि)(and or namely?)

श्रीभक्तिसंपत्तिसमृद्धिदाभ्यां सन्मार्गसंशिक्षणदेशिकाभ्याम्|

स्वर्गादिकैवल्यसुखप्रदाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || २१||

23-June-2015

22ndsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru which confers prosperity (being pleased) due to meditation, worship and singing, which is having all the auspicious signs and which confers boons and perfection (success) in Mantras.

Dhyānārcanādyai: Stutikīrtanaiśca lakṣmīpradābhyāṁ ca sulakṣaṇābhyāṁ |
varapradābhyāṁ manusid’dhidābhyāṁ namō nama: Śrīgurupādukābhyām || 22 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Which confers (प्रदा)prosperity (लक्ष्मी) being pleased by meditation (ध्यान), worship (अर्चन)etc. (आदि) and (च) by singing (कीर्तन)the praises (स्तुति); and (च)

Which is having all the auspicious signs (सु+लक्षण)

Which confers (प्रदा) boons (वर)

Which confers (दा) perfection and success (सिद्धि)in Mantras (मनु)

ध्यानार्चनाद्यै: स्तुतिकीर्तनैश्च लक्ष्मीप्रदाभ्यां च सुलक्षणाभ्याम्|

वरप्रदाभ्यां मनुसिद्धिदाभ्यां नमो नम: श्रीगुरुपादुकाभ्याम् || २२||

24-June-2015

23rdsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru which, due to the sacred ablutions given by the waters of the Ganges shines effulgently and destroys multitudes of sins (of the people), and which, worshipped by flowers, looks splendid and beautiful.

Gaṅgāditōyai: Hr̥tapāpakūṭai: Pūtābhiṣēkēṇa sukāntimadbhyāṁ |
puṣpārcitābhyāṁ ca manōharābhyāṁ namō nama: Śrī gurupādukābhyām || 23 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Which shines effulgently (सुकान्तिमत्; सु nicely;कान्ति effulgence) due to the sacred (पूत) ablutions (अभिषेक)done using the waters (तोय)of the Ganges, etc. (गङ्गा+आदि)which destroys (हृत)multitudes (कूट) of sins (पाप)(and destroys)

Which is worshipped (अर्चित) by flowers (पुष्प); and (च)

Which looks splendid and beautiful (मनोहर; heart मन, steal हर)

गङ्गादितोयै: हृतपापकूटै: पूताभिषेकेण सुकान्तिमद्भ्याम्|

पुष्पार्चिताभ्यां च मनोहराभ्यां नमो नम: श्री गुरुपादुकाभ्याम् || २३||

25-June-2015

24thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who is fond of praising the great Saint Ramana Maharishi and the worshipful sage Aravinda, and who has an abiding loving devotion towards the sacred name of Lord Sri Rama.

Tapōdhanānāṁ ramaṇāśramāṇāṁ pūjyāravindasya nuti priyābhyāṁ |
śrīrāma nāma sthira bhaktimadbhyāṁ namō nama: Śrī gurupādukābhyām || 24 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who is fond (प्रिय) of praising (नुति)the worshipful (पूज्य) sage Aurobindo (अरविन्द) and the ashrams (आश्रमा)of Sri Ramana (रमण), which are rich in religious austerities (तपोधन; तप: austerities; धनwealth)ASHRAMA

Who has steady (स्थिर) devotion (भक्तिमत्; भक्ति devotion; भक्तिमान् devoted person)towards the sacred name(नाम)of Lord Sri Rama(श्रीराम).

तपोधनानां रमणाश्रमाणां पूज्यारविन्दस्य नुति प्रियाभ्याम्|

श्रीराम नाम स्थिर भक्तिमद्भ्यां नमो नम: श्री गुरुपादुकाभ्याम् || २४ ||

26-June-2015

25thsloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who has a gentle smile (on his lips) and who is soft-spoken. He is deeply interested in speaking words pregnant with truth and has great attachment to (those who practise) impeccable righteousness and devotion.

Mandasmitābhyāṁ mr̥dubhāṣaṇābhyāṁ satyārtha sambhāṣaṇa lōlupābhyāṁ |
sad’dharmasadbhaktiṣu sādarābhyāṁ namō nama: Śrī gurupādukābhyām || 25 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who has a gentle (मन्द) smile (स्मित)

Who is soft (मृदु) spoken (भाषण)

Who is deeply interested (लोलुप) in conversations (संभाषण)pregnant with truth (सत्यार्थ; सत्यtruthful;अर्थ meaning);

Who has great regards (सादर; regards आदर; with regards स+आदर)for impeccable righteousness (सत्+धर्म)and sincere devotion (सत्+भक्ति)

मन्दस्मिताभ्यां मृदुभाषणाभ्यां सत्यार्थ संभाषण लोलुपाभ्याम्|

सद्धर्मसद्भक्तिषु सादराभ्यां नमो नम: श्री गुरुपादुकाभ्याम् || २५ ||

27-June-2015

26th sloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Repeated salutations to the pair of sandals of the adorable Guru who is very holy, fond of the noble-minded, who is cool (with compassion), who is the refuge of good people, and who is fully contended with association of virtuous people.

Sumaṅgalābhyāṁ sumana:Priyābhyāṁ suśītalābhyāṁ sujanāśrayābhyāṁ |
satsaṅga santuṣṭi samanvitābhyāṁ namō nama: Śrī gurupādukābhyām || 26 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who is very holy (सु+मङ्गल)

Who is fond (प्रिय) of the noble-minded (सुमनस्) सुमन:liked by?

Who is cool (सु+शीतल) with compassion

Who is the refuge (आश्रय) of good people (सुजन; सु good; जनpeople)

Who is full of (समन्वित) contentment (सन्तुष्टि) with the associationof virtuous people (सत्सङ्ग; virtuous peopleसत्; associationसङ्ग)

सुमङ्गलाभ्यां सुमन:प्रियाभ्यां सुशीतलाभ्यां सुजनाश्रयाभ्याम्|

सत्सङ्ग सन्तुष्टि समन्विताभ्यां नमो नम: श्री गुरुपादुकाभ्याम् || २६ ||

28-June-2015

27th sloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who is fully conversant with the scriptures, viz., the sacred Sri Rama mantra, who is far away from evil deeds and evil thoughts.

Another version of the sloka: who is like the fruit of the merits acquired by the living beings abiding in all the three worlds.

In this version of the sloka: who is ready for the protection of the helpless.

Śrī rāmamantra śruti pāragābhyāṁ duṣkr̥tyaduścintanadūragābhyāṁ |
anātha sanrakṣaṇa dīkṣitābhyāṁ namō nama: Śrī gurupādukābhyām || 27 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who is fully conversant (पारग) with the scriptures (श्रुति)and the sacred Sri Rama (श्रीराम) mantra (मन्त्र)viz

Who is far away (दूरग) from evil deeds (दुस्+कृत्य) and evil thoughts (दुश्चिन्तन; दुस्evil, चिन्तन thoughts) and

Who is ready for (दीक्षित) the protection (संरक्षण) of the helpless (अनाथ; without protector अ+नाथ)

श्री राममन्त्र श्रुति पारगाभ्यां दुष्कृत्यदुश्चिन्तनदूरगाभ्याम्|

अनाथ संरक्षण दीक्षिताभ्यां नमो नम: श्री गुरुपादुकाभ्याम् || २७ ||

29-June-2015

28th sloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Salutations again and again to the pair of sandals of the adorable Guru who is the theme of the eulogy composed by Sri Vaidyanatha, who gives people the (curative) comfort of the great medicinal herb, viz., the sacred mantra of Lord Sri Rama, who is an ardent Srivaishnava and who blesses people with plenty and prosperity.

Śrī vaidyanāthastutibhājanābhyāṁ śrīrāmamantrauṣadhasaukhyadābhyāṁ |
śrī vaiṣṇavābhyāṁ ca śriya: Pradābhyāṁ namō nama: Śrī gurupādukābhyām || 28 ||

Salutations (नम:) and salutations (नम:) to the divine (श्री) pair of sandals (पादुकाsandal; पादुकेpair of sandals; पादुकाभ्यांto the pair of sandals) of my spiritual preceptor (गुरु), Yogi Ramsuratkumar;

Who is the theme (भाजन) of this eulogy (स्तुति) composed by Sri Vaidyanatha (श्रीवैद्यनाथ),

Who gives (दा) people the comfort (सौख्य) of the great medicinal herb (औषध), viz., the sacred mantra (मन्त्र) of Lord Sri Rama (श्रीराम)

Who is an ardent Srivaishnava (श्रीवैष्णव) and (च)

Who gives (प्रदा) plenty and prosperity (श्रिय)श्रिय:?

श्री वैद्यनाथस्तुतिभाजनाभ्यां श्रीराममन्त्रौषधसौख्यदाभ्याम्|

श्री वैष्णवाभ्यां च श्रिय: प्रदाभ्यां नमो नम: श्री गुरुपादुकाभ्याम् || २८ ||

30-June-2015

29th sloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

Those who read this sacred hymn on the sandals of the adorable Guru every day will certainly attain the pleasurable things of (earthly) life in abundance and also bliss (in the other world), in addition to good education (divine knowledge) and loving devotion to their gurus and God.

Those people (मानुषा:) in this earth (भुवि; भुवनम् earth) who (ये) read (पठन्ति) this sacred (शुभम्) hymn (स्तवम्) on the sandals (पादुका) of the adorable (श्री) Guru (गुरु) every day (नित्यम्)will certainly (ध्रुवम्)attain (लभन्ते)the things which cause enjoyment of pleasure (सुखभोगजातम्; सुख pleasure भोग enjoyment जातम् that which has become) and also happiness(सौख्यम्), in addition to good education (divine knowledge) (विद्याम्)and (च) loving devotion (भक्तिम्) to their gurus (गुरु) and God (दैव)

Śubhaṁ stavaṁ śrī gurupādukāyā: Paṭhanti nityaṁ bhuvimānuṣā yē |
dhruvaṁ labhantē sukhabhōgajātaṁ saukhyaṁ ca vidyāṁ gurudaiva bhaktim || 29 ||

शुभं स्तवं श्री गुरुपादुकाया: पठन्ति नित्यं भुविमानुषा ये |

ध्रुवं लभन्ते सुखभोगजातं सौख्यं च विद्यां गुरुदैव भक्तिम् || २९ ||

Note: In anvaya (prose) form,

ये भुविमानुषा: श्री गुरुपादुकाया: शुभं स्तवं नित्यं पठन्ति, (ते) सुखभोगजातं च सौख्यं च विद्यां च गुरुदैवभक्तिम् च ध्रुवं लभन्ते |

1-July-2015

30th sloka – Sri Yogi Ramsuratkumar Gurupaadukaastava

By repeatedly chanting these verses (composed) on the holy sandals of the adorable Guru which correspond with the the asterisms, people will attain enhanced wisdom, capacity to discriminate (between the right and the wrong), freedom from grave dangers and abundanceof moneyand grains, all due to the grace of the Guru (Sri Yogi Ramsuratkumar Yogi Maharaj) himself.

Nakṣatrapadyai: Gurupādukāyā: Vijñānavr̥d’dhin̄ca vivēkapuṣṭiṁ |
vipannivr̥ttiṁ dhanadhān’yavr̥d’dhiṁ japāllabhantē ca gurō: Prasādāt || 30 ||

By the grace (प्रसादात्; grace प्रसाद) of the Guru (गुरु), Sri Yogi Ramsuratkumar Yogi Maharaj himself, by repeatedly chanting(जपात्; जप chanting) these 27verses (composed) on the holy sandals (पादुका) of the adorable Guru (गुरु: ; guru’s गुरो: )which correspond with the 27 asterisms or stars (नक्षत्रपद्य; नक्षत्र stars; पद्य verses), people will attain (लभन्ते) enhanced (वृद्धि) wisdom (विज्ञान), and (च) capacity (पुष्टि) to discriminate (विवेक) (between the right and the wrong), prevention (निवृत्ति) ofgrave dangers (विपत्) and (च) abundance (वृद्धि) of money (धन) and grains (धान्य)

नक्षत्रपद्यै: गुरुपादुकाया: विज्ञानवृद्धिंच विवेकपुष्टिम् |

विपन्निवृत्तिं धनधान्यवृद्धिं जपाल्लभन्ते च गुरो: प्रसादात् || ३० ||

Note: In anvaya (prose) form,

गुरुपादुकाया: नक्षत्रपद्यै: जपात् च गुरो: प्रसादात् च(ते) विज्ञानवृद्धिं विवेकपुष्टिम्विपन्निवृत्तिं धनधान्यवृद्धिं च लभन्ते |

2-July-2015

Information included in the FaceBook post along with each sloka:

श्री योगी रामसुरतकुमार गुरुपादुकास्तव:

Śrī Yōgī Rāmasuratakumāra Gurupādukāstavah

Song of Praise of the Sandals of Sri Yogi Ramsuratkumar

Composed by Shaaktasri Dr. K. Vaidyanaata Shaastri; English Translation by Prof. Narasimhachary; Book published and audio album release by Annai Om Bhavatharini. Please contact her for copies of the book.  https://www.facebook.com/om.bhavatharini

In these two videos (One in English and one in Sanskrit), the word-meanings are provided for a better understanding.

 

Chandas or the meter of this Sanskrit Poem:

Each verse has 4 padams. Each padam has 11 syllables. In Metrical Scheme, Guru (long sound like आ) is represented by “-“ and Lagu (short sound like अ) is represented by “u”.  The meter used to compose the verses is upajaati vruttam which is a combination of upendravajraavruttam (u – u  – – u  u – u  –   – ) and indravajraavruttam (- – u – – u u – u – -).

The full verse could be shown as:

– – u – – u u – u – –   – – u – – u u – u – –  |

– – u – – u u – u – –   u – u – – u u – u – –  ||


Yogi Ramsuratkumar Sahasranaamam

Yogi Ramsuratkumar Sahasranaamam

योगिराम्सुरत्कुमारस्वामिनः सहस्रनामस्तोत्रम्।

Yogi Ramsuratkumar Swami’s Thousand Names Hymn

Composed by Shaaktasri Dr. K. Vaidyanaata Shaastri

Tamil Translation by Annai Om Bhavatarini

Webpage – https://yogiramsuratkumarblog.wordpress.com/yogi-ramsuratkumar-sahasranamam/

Access the latest (Jun 2023) files, in Nivedita’s Google drive, used for the two videos:

https://www.youtube.com/watch?v=iO2dg8oupDk

https://www.youtube.com/watch?v=rB1cMW922Fw

Links:

Video with Tamil –  https://docs.google.com/presentation/d/1sd10oYMeQRP4xoAADGMhtHoEcGl98M8m/edit?usp=sharing&ouid=106521817404797069160&rtpof=true&sd=true

Video with meaning – https://docs.google.com/presentation/d/1-jKHhX9VaUEK6sfQZWp6MH7YK5qryfZL/edit?usp=sharing&ouid=106521817404797069160&rtpof=true&sd=true  

Sahasranamam Detailed Notes – https://docs.google.com/document/d/0B21vUhfJ2SEvZDVrLUstaUVUclk/edit?usp=sharing&ouid=106521817404797069160&resourcekey=0-PaTTz6n40DrXJrNAiE075A&rtpof=true&sd=true

Note: The postings in FaceBook of 2 slokas each day, along with the photos of Yogi Ramsuratkumar was done from 28th Feb 2015 to 12th Jun 2015. These detailed notes have been updated with corrections as of Jun 2023. Please come back to this document to check for any further corrections.

1 श्लोकः

गुरूद्वहो गुणनिधिः गुरुश्रेष्ठो गुरुप्रियः
सुरत्कुमारयोगीन्द्रः रामनामसुजीवनः  ॥ १  ॥

  1. ॐ गुरूद्वहाय नमः ।
  2. ॐ गुणनिधये नमः ।
  3. ॐ गुरुश्रेष्ठाय नमः ।
  4. ॐ गुरुप्रियाय नमः ।
  5. ॐ सुरत्कुमारयोगीन्द्राय नमः ।
  6. ॐ रामनामसुजीवनाय नमः ।
  • विग्रहवाक्यम्
    • गुरूद्वहः = गुरुषु उद्वहः ।
    • गुणनिधिः = गुणानां निधिः ।
    • गुरुश्रेष्ठः = गुरुषु श्रेष्ठः ।
    • गुरुप्रियः = गुरोः प्रियः उत गुरुः प्रियः यस्य सः ।
    • सुरत्कुमारयोगीन्द्रः
      • योगीन्द्रः = योगीनाम् इन्द्रः ।
      • सुरत्कुमारयोगीन्द्रः = सुरत्कुमारः इति योगीन्द्रः ।
    • रामनामसुजीवनः
      • रामनाम = रामस्य नाम ।
      • सुजीवनम् = शोभनम् उत सुष्ठु जीवनम् ।
      • रामनामसुजीवनः = रामनाम एव सुजीवनं यस्य सः ।
    • Meaning in English
      • गुरु+उद्वहः = Superior (उद्वह) among the Gurus (गुरु)
      • गुण+निधिः = One who has good virtues (गुण) as his treasure (निधि)
      • गुरु+श्रेष्ठः = The best (श्रेष्ठ) among the gurus (गुरु)
      • गुरु+प्रियः = One who loves (प्रिय) His guru (गुरु) and one who is loved (प्रिय) by His guru (गुरु)
      • सुरत्कुमार+योगि+इन्द्रः = The foremost (इन्द्र) among Yogis (योगिन्) having the name Suratkumar (सुरत्कुमार)
      • रामनाम+सुजीवनः = One for whom leading a good life (सुजीवन) meant nothing other than the chanting of Ramnam (रामनाम)

1 ślokaḥ

gurūdvaho guṇanidhiḥ guruśreṣṭho gurupriyaḥ

suratkumārayogīndraḥ rāmanāmasujīvanaḥ  ॥ 1  ॥

  1. oṃ gurūdvahāya namaḥ ।
  2. oṃ guṇanidhaye namaḥ ।
  3. oṃ guruśreṣṭhāya namaḥ ।
  4. oṃ gurupriyāya namaḥ ।
  5. oṃ suratkumārayogīndrāya namaḥ ।
  6. oṃ rāmanāmasujīvanāya namaḥ ।

1 ஶ்லோகம்

குரூத்வஹோ குணநிதிஃ குருஶ்ரேஷ்டோ குருப்ரியஃ

ஸுரத்குமாரயோகீந்த்ரஃ ராமநாமஸுஜீவநஃ  ॥ 1  ॥

  1. ஓம் குரூத்வஹாய நமஃ ।
  2. ஓம் குணநிதயே நமஃ ।
  3. ஓம் குருஶ்ரேஷ்டாய நமஃ ।
  4. ஓம் குருப்ரியாய நமஃ ।
  5. ஓம் ஸுரத்குமாரயோகீந்த்ராய நமஃ ।
  6. ஓம் ராமநாமஸுஜீவநாய நமஃ ।

 

2 श्लोकः

ज्ञानवान् र्मवान्र्मरक्षणैकधुरन्धरः ।
ध्यानवान्
त्यवान्र्मी भक्तरक्षणपण्डितः  ॥ २ ॥

  • ज्ञानवान् = One who has knowledge (ज्ञान)
  • धर्मवान् = One who adheres to Dharma (righteousness) (धर्म)
  • धर्म+रक्षण+एक+धुरन्धरः = Leader (धुरन्धर) focused (एक) in protecting (रक्षण) the Dharma (धर्म)
  • ध्यानवान् = One who engaged in meditation (ध्यान)
  • सत्यवान् = Truthful (सत्य) person
  • धर्मी = Righteous (धर्म) person
  • भक्त+रक्षण+पण्डितः = Shrewd (पण्डित) in protecting (रक्षण) the devotees (भक्त)

jñānavān dharmavān dharmarakṣaṇaikadhurandharaḥ ।
dhyānavān satyavān dharmī bhaktarakṣaṇapaṇḍitaḥ  ॥ 2  ॥

  1. ॐ ज्ञानवते नमः ।
  2. ॐ धर्मवते नमः ।
  3. ॐ धर्मरक्षणैकधुरन्धराय नमः ।
  4. ॐ ध्यानवते नमः ।
  5. ॐ सत्यवते नमः ।
  6. ॐ धर्मिणे नमः ।
  7. ॐ भक्तरक्षणपण्डिताय नमः ।

3 श्लोकः

कर्मयोगी ज्ञानयोगी भक्तपालनतत्परः ।
जितकामः जितक्रोधः जितासूयो
जितेन्द्रियः  ॥ ३  ॥

  • कर्म+योगी = Engrossed in Karma Yoga or the yoga (योग) of action (कर्म)
  • ज्ञान+योगी = Engrossed in Gnana Yoga or the yoga (योग) of knowledge (ज्ञान)
  • भक्त+पालन+तत्परः = One who is fully engaged (तत्पर) in taking care (पालन) of the devotees (भक्त)
  • जित+कामः = One who has won over (जित) desire (काम)
  • जित+क्रोधः = One who has won over (जित) anger (क्रोध)
  • जित+असूयः = One who has won over (जित) jealousy (असूया)
  • जित+इन्द्रियः = One who has won over (जित) the senses (इन्द्रिय)

karmayōgī jñānayōgī bhaktapālanatatparaḥ ।

jitakāmaḥ jitakrōdhaḥ  jitāsūyō jitēndriyaḥ  ॥ 3  ॥

  1. ॐ कर्मयोगिने नमः ।
  2. ॐ ज्ञानयोगिने नमः ।
  3. ॐ भक्तपालनतत्पराय नमः ।
  4. ॐ जितकामाय नमः ।
  5. ॐ जितक्रोधाय नमः ।
  6. ॐ जितासूयाय नमः ।
  7. ॐ जितेन्द्रियाय नमः ।

4 श्लोकः

तापत्रयविनिर्मुक्तः रामनामजपप्रियः ।
अरविन्दमुनिप्राप्तज्ञानचक्षुरतीन्द्रियः  ॥ ४  ॥

  • ताप+त्रय+विनिर्मुक्तः = One who is freed (विनिर्मुक्त) from the three (त्रय) kinds of troubles (ताप) namely ādhyātmika – those caused by man himself, ādhibhautika – those caused by the physical nature, and ādhidaivika – those caused by the gods and goddesses
  • रामनाम+जप+प्रियः = One who loves (प्रिय) to chant (जप) Ram Nam (रामनाम)
  • अरविन्द+मुनि+प्राप्त+ज्ञान+चक्षुः = One who possesses the eyes (चक्षुस्) of knowledge (ज्ञान) obtained (प्राप्त) from Saint (मुनि) Aurobindo (अरविन्द)
  • अति+इन्द्रियः = One who is beyond (अति) the senses (इन्द्रिय)
  1. ॐ तापत्रयविनिर्मुक्ताय नमः ।
  2. ॐ रामनामजपप्रियाय नमः ।
  3. ॐ अरविन्दमुनिप्राप्तज्ञानचक्षुषे नमः ।
  4. ॐ अतीन्द्रियाय नमः ।

tāpatrayavinirmuktaḥ rāmanāmajapapriyaḥ ।

aravindamuniprāptajñānacakṣuratīndriyaḥ  ॥ 4  ॥

5 श्लोकः

रमणर्षिगुरुप्राप्तदिव्यज्ञानप्रभाववान् ।

रामदासगुरुप्राप्तराममन्त्रैकजीवनः  ॥ ५  ॥

रमण+ऋषि+गुरु+प्राप्त+दिव्य+ज्ञान+प्रभाववान् = He who possesses the immense power (प्रभाव) of the divine (दिव्य) knowledge (ज्ञान) got (प्राप्त) from His Guru (गुरु), Ramana Maharishi (रमण+ऋषि).

रामदास+गुरु+प्राप्त+राम+मन्त्र+एक+जीवनः = In His entire life (जीवन), He who focuses only (एक) on Rama (राम) mantra (मन्त्र) that He received (प्राप्त) from His Guru (गुरु), Ramdas (रामदास).

ramaṇarṣiguruprāptadivyajñānaprabhāvavān ।
rāmadāsaguruprāptarāmamantraikajīvanaḥ  ॥ 5  ॥

  1. ॐ रमणर्षिगुरुप्राप्तदिव्यज्ञानप्रभाववते नमः ।
  2. ॐ रामदासगुरुप्राप्त राम मन्त्रैकजीवनाय नमः ।

6 श्लोकः

कञ्चुकोष्णीषवान् स्वामी कृपापूर्णविलोचनः ।

करोपात्तनारिकेलकरण्डवरभूषणः  ॥ ६  ॥

कञ्चुक+उष्णीषवान् = One who wears Jibba (कञ्चुक) and turban (उष्णीष)

स्वामी = Master

कृपा+पूर्ण+वि+लोचनः = One whose eyes (विलोचन) are filled (पूर्ण) with compassion (कृपा)

कर+उपात्त+नारिकेल+करण्ड+वर+भूषणः = The one for whom the coconut (नारिकेल) shell (करण्ड) held (उपात्त) in the hand (कर) is a valuable (वर) decoration (भूषण)

kan̄cukōṣṇīṣavān svāmī kṛpāpūrṇavilōcanaḥ ।
karōpāttanārikēlakaraṇḍavarabhūṣaṇaḥ  ॥ 6  ॥

  1. ॐ कञ्चुकोष्णीषवते नमः ।
  2. ॐ स्वामिने नमः ।
  3. ॐ कृपापूर्णविलोचनाय नमः ।
  4. ॐ करोपात्तनारिकेलकरण्डवरभूषणाय नमः ।

7 श्लोकः

पञ्चकच्छवस्त्रधारी योगवस्त्रविभूषितः ।

पञ्चपातकपापघ्नः पन्नगासनभक्तिमान्  ॥ ७  ॥

पञ्चकच्छ+वस्त्र+धारी = One who wears His dhothi in the form of panchakachcha (where five folds are tucked in)

योग+वस्त्र+वि+भूषितः = The one who shines wearing the Yogic attire

पञ्च+पातक+पाप+घ्नः = The one who can destroy all the sins including the five greatest unpardonable sins namely Brahmahatya (killing a brahmin), Surapaana (indulging in intoxicants), Suvarnasteya (stealing gold), gurupatni Sangan (sleeping with wife of preceptors), Mahapataki sanyog (association with these sinners)

पन्नग+आसन+भक्तिमान् = One who is devoted to Vishnu, whose has the serpent as his bed

Variation:  पन्नगाशन- पन्नग+अशन = पन्नगं सर्पम् अश्नातीति गरुडः

pañcakacchavastradhārī yogavastravibhūṣitaḥ ।
pañcapātakapāpaghnaḥ pannagāsanabhaktimān  ॥ 7  ॥

  1. ॐ पञ्चकच्छवस्त्रधारिणे नमः ।
  2. ॐ योगवस्त्रविभूषिताय नमः ।
  3. ॐ पञ्चपातकपापघ्नाय नमः ।
  4. ॐ पन्नगासनभक्तिमते नमः ।

8 श्लोकः

पुन्नागतरुमूलस्थो रघुनाथसुसेवकः ।

नामसङ्कीर्तनोत्साही कीर्तनोचितनर्तनः  ॥ ८ ॥

पुन्नाग+तरु+मूल+स्थः = One who resided under a Punnai tree (near the railway station)

रघु+नाथ+सु+सेवकः = The good servant of Rama, who was the best king in the Raghu clan.

नाम+सङ्कीर्तन+उत्साही = One who is very passionate about Namasamkirtana

कीर्तन+उचित+नर्तनः = One who dances aptly for the Namasamkirtana

punnāgatarumūlasthō raghunāthasusēvakaḥ ।
nāmasaṅkīrtanōtsāhī kīrtanōcitanartanaḥ ॥ 8 ॥

  1. ॐ पुन्नागतरुमूलस्थाय नमः ।
  2. ॐ रघुनाथसुसेवकाय नमः ।
  3. ॐ नामसङ्कीर्तनोत्साहिने नमः ।
  4. ॐ कीर्तनोचितनर्तनाय नमः ।

9 श्लोकः

शिवात्मा शिवसङ्कल्पः शिवधर्मपरः शिवः ।

शिवकृत्यः शिवेष्टश्च शिवकर्मा शिवप्रियः ॥ ९ ॥

शिव+आत्मा = An auspicious soul

शिव+सङ्कल्पः = One whose intentions are auspicious

शिव+धर्म+परः = One who is occupied in auspicious dharma

शिवः = Personification of auspiciousness or Shiva himself

शिव+कृत्यः = One who does auspicious work

शिव+इष्टः = Liked by Shiva or likes Shiva

च = and

शिव+कर्मा = One who has auspicious work

शिव+प्रियः = Loved by Shiva or loves Shiva

śivātmā śivasaṅkalpaḥ śivadharmaparaḥ śivaḥ ।
śivakṛtyaḥ śivēṣṭaśca śivakarmā śivapriyaḥ ॥ 9 ॥

  1. ॐ शिवात्मने नमः ।
  2. ॐ शिवसङ्कल्पाय नमः ।
  3. ॐ शिवधर्मपराय नमः ।
  4. ॐ शिवाय नमः ।
  5. ॐ शिवकृत्याय नमः ।
  6. ॐ शिवेष्टाय नमः ।
  7. ॐ शिवकर्मणे नमः ।
  8. ॐ शिवप्रियाय नमः ।

10 श्लोकः

शिवभक्तः शिवाकारः शिवकार्यधुरन्धरः ।
शिवाचारः शिवाख्यश्च शिवभक्तवरः शुभः ॥ १० ॥

शिव+भक्तः = The devotee of Shiva

शिव+आकारः = Having the form of Shiva

शिव+कार्य+धुरन्धरः = The leader in doing Shiva’s (auspicious) work

शिव+आचारः = One who follows an auspicious conduct.

शिव+आख्यः = He who has an auspiciousness name. च = and.

शिव+भक्त+वरः = The best among the devotees of Shiva

शुभः = He who is the personification of auspiciousness

Variation

शिव+भक्त+परः = the one dear to the devotees of Shiva

śivabhaktaḥ śivākāraḥ śivakāryadhurandharaḥ ।
śivācāraḥ śivākhyaśca śivabhaktavaraḥ śubhaḥ ॥ 10 ॥

  1. ॐ शिवभक्ताय नमः ।
  2. ॐ शिवाकाराय नमः ।
  3. ॐ शिवकार्यधुरन्धराय नमः ।
  4. ॐ शिवाचाराय नमः ।
  5. ॐ शिवाख्याय नमः ।
  6. ॐ शिवाभक्तवराय नमः ।
  7. ॐ शुभाय नमः ।

11 श्लोकः

शिवशीलः शिवगुणः शिवचित्तः शिवादरः ।

शिवारुणेशतनयः शिवभक्तिमतां वरः ॥ ११ ॥

शिव+शीलः = One who has a gentle and kind character

शिव+गुणः = One who has gracious virtues

शिव+चित्तः = One who has auspicious thoughts; or
One who always keeps Shiva in his thoughts

शिव+आदरः = One who has respect for Shiva

शिव+अरुण+ईश+तनयः = Son of Shiva, the Lord of Arunaachala

शिव+भक्तिमतां वरः = The best among the devotees of Shiva

śivaśīlaḥ śivaguṇaḥ śivacittaḥ śivādaraḥ ।
śivāruṇēśatanayaḥ śivabhaktimatāṁ varaḥ ॥ 11 ॥

  1. ॐ शिवशीलाय नमः ।
  2. ॐ शिवगुणाय नमः ।
  3. ॐ शिवचित्ताय नमः ।
  4. ॐ शिवादराय नमः ।
  5. ॐ शिवारुणेशतनयाय नमः ।
  6. ॐ शिवभक्तिमतां वराय नमः ।

12 श्लोकः

शिवस्वभावः शिवदः शिवकायः शिवोत्सुकः ।

शिवसङ्कीर्तनोत्साही शिवरामजपप्रियः ॥ १२ ॥

शिव+स्वभावः = One who is compassionate by nature

शिवदः = One who gives bliss (दा = give)

शिव+कायः = One who has a gentle body

शिव+उत्सुकः = One who is interested in Shiva or in auspicious things

शिव+सङ्कीर्तन+उत्साही = One who has enthusiasm for singing the praise of Shiva

शिव+राम+जप+प्रियः = One who loves to chant Shiva’s and Rama’s names.

Variation

शिव+नाम+जप+प्रियः = One who loves to chant the name of Shiva.

śivasvabhāvaḥ śivadaḥ śivakāyaḥ śivōtsukaḥ ।
śivasaṅkīrtanōtsāhī śivarāmajapapriyaḥ ॥ 12 ॥

  1. ॐ शिवस्वभावाय नमः ।
  2. ॐ शिवदाय नमः ।
  3. ॐ शिवकायाय नमः ।
  4. ॐ शिवोत्सुकाय नमः ।
  5. ॐ शिवसङ्कीर्तनोत्साहिने नमः ।
  6. ॐ शिवरामजपप्रियाय नमः ।

13 श्लोकः

शिवाभिधः शिवमतिः शिवरामसमाश्रयः ।

शिवक्षेत्रनिवासी च शिवभक्तप्रपूजकः ॥ १३ ॥

शिव+अभिधः = One who has an auspicious name (अभिधा)

शिव+मतिः = One who has a generous intellect

शिव+राम+सम्+आश्रयः = One who seeks refuge in the compassionate Rama or One who seeks refuge in Shiva and Rama

शिव+क्षेत्र+निवासी = One who resides in the abode of Shiva

च = and

शिव+भक्त+प्रपूजकः = One who worships the devotees of Shiva

śivābhidhaḥ śivamatiḥ śivarāmasamāśrayaḥ ।
śivakṣētranivāsī ca śivabhaktaprapūjakaḥ ॥ 13 ॥

  1. ॐ शिवाभिधाय नमः ।
  2. ॐ शिवमतये नमः ।
  3. ॐ शिवरामसमाश्रयाय नमः ।
  4. ॐ शिवक्षेत्रनिवासिने नमः ।
  5. ॐ शिवभक्तप्रपूजकाय नमः ।

 

6-Mar-2015

14 श्लोकः

सर्वसज्जनसम्पूज्यः सारज्ञः संशयापहः ।

तेजोवान् नीतिमान् नेता मेधावी विनयान्वितः ॥ १४ ॥

सर्व+सत्+जन+सम्+पूज्यः = worshipped by all good people

सारज्ञः = knower of (ज्ञा) everything

संशय+अपहः = remover of the doubts

तेजोवान् = Radiant person

नीतिमान् = One having good moral conduct

नेता = A leader

मेधावी = A learned man

विनय+अन्वितः = One who has acquired humility

sarvasajjanasampūjyaḥ sārajñaḥ samśayāpahaḥ ।
tējōvān nītimān nētā mēdhāvī vinayānvitaḥ ॥ 14 ॥

  1. ॐ सर्वसज्जनसम्पूज्याय नमः ।
  2. ॐ सारज्ञाय नमः ।
  3. ॐ संशयापहाय नमः ।
  4. ॐ तेजोवते नमः ।
  5. ॐ नीतिमते नमः ।
  6. ॐ नेत्रे नमः ।
  7. ॐ मेधाविने नमः ।
  8. ॐ विनयान्विताय नमः ।

 

6-Mar-2015

 

15 श्लोकः

तपोवान् कीर्तिमान् धन्यः क्षमाशान्तिदयान्वितः ।

समाधिस्थो मुनिश्रेष्ठः सुखदुःखसमो यमी ॥ १५ ॥

तपोवान् = An ascetic.

कीर्तिमान् = Famous person. धन्यः = Fortunate person

क्षमा+शान्ति+दया+अन्वितः = He who possesses forgiveness, peace and compassion

समाधि+स्थः = One who stays (स्था) in Samadhi state

मुनि+श्रेष्ठः = Best among the saints.

सुख+दुःख+समः = One who treats happiness and sadness equally

यमी = One who has controlled his senses

tapovān kīrtimān dhanyaḥ kṣamāśāntidayānvitaḥ ।

samādhistho muniśreṣṭhaḥ sukhaduḥkhasamo yamī ॥ 15 ॥

  1. ॐ तपोवते नमः ।
  2. ॐ कीर्तिमते नमः ।
  3. ॐ धन्याय नमः ।
  4. ॐ क्षमाशान्तिदयान्विताय नमः ।
  5. ॐ समाधिस्थाय नमः ।
  6. ॐ मुनिश्रेष्ठाय नमः ।
  7. ॐ सुखदुःखसमाय नमः ।
  8. ॐ यमिने नमः ।

7-Mar-2015

16 श्लोकः

आत्मवान् सत्यसङ्कल्पो दुष्टदूरो दयापरः ।

अजातशत्रुरानन्दी भक्तक्षेमपरायणः ॥ १६ ॥

आत्मवान् = Composed person, having his feelings and expressions under control

सत्य+सङ्कल्पः = One who has an unfailing will

दुष्ट+दूरः = Stays away from wicked people

दयापरः = Whose kindness is supreme (दया परा यस्य, दयायां परः अनुरागी वा)

अजात+शत्रुः = He who has no enemies (अजात = not born)

आनन्दी = Reveals in happiness

भक्त+क्षेम+परायणः = Devoted towards the welfare of the devotees

ātmavān satyasaṅkalpō duṣṭadūrō dayāparaḥ ।
ajātaśatrurānandī bhaktakṣēmaparāyaṇaḥ ॥ 16 ॥

  1. ॐ आत्मवते नमः ।
  2. ॐ सत्यसङ्कल्पाय नमः ।
  3. ॐ दुष्टदूराय नमः ।
  4. ॐ दयापराय नमः ।
  5. ॐ अजातशत्रवे नमः ।
  6. ॐ आनन्दिने नमः ।
  7. ॐ भक्तक्षेमपरायणाय नमः ।

7-Mar-2015

17 श्लोकः

हतपापो हिताकाङ्क्षी तमोदूरो महामनाः ।

स्थिरप्रज्ञो जितामर्षः जितसंसारबन्धनः ॥ १७ ॥

हत+पापः = Remover of evil.

हित+आकाङ्क्षी = Aspires for our benefit

तमस्+दूरः = Far from ignorance, the quality of Tamas

महत्+मनाः = Broad-minded (मनस्)

स्थिर+प्रज्ञः = Firm in wisdom.

जित+अमर्षः / जित+आमर्षः = One who has won over anger

जित+संसार+बन्धनः = One who has overcome the bondage of worldly life

hatapāpō hitākāṅkṣī tamōdūrō mahāmanāḥ ।
sthiraprajñō jitāmarṣaḥ jitasamsārabandhanaḥ ॥ 17 ॥

  1. ॐ हतपापाय नमः ।
  2. ॐ हिताकाङ्क्षिणे नमः ।
  3. ॐ तमोदूराय नमः ।
  4. ॐ महामनसे नमः ।
  5. ॐ स्थिरप्रज्ञाय नमः ।
  6. ॐ जितामर्षाय नमः ।
  7. ॐ जितसंसारबन्धनाय नमः ।

18 श्लोकः

कालज्ञो नित्यतृप्तश्च कलिकल्मषनाशनः ।

निर्ममो निरहङ्कारः निजभक्तसुरक्षणः ॥ १८ ॥

कालज्ञः = One who has knowledge about all times (past, present and future)

नित्य+तृप्तः = One who is always fully satisfied.

च = and

कलि+कल्मष+नाशनः = He who destroys the sins of Kali yuga

निर्+ममः = One who is unselfish

निर्+अहङ्कारः = One without ego

निज+भक्त+सुरक्षणः = He who nicely protects his devotees

kālajñō nityatṛptaśca kalikalmaṣanāśanaḥ ।
nirmamō nirahaṅkāraḥ nijabhaktasurakṣaṇaḥ ॥ 18 ॥

  1. ॐ कालज्ञाय नमः ।
  2. ॐ नित्यतृप्ताय नमः ।
  3. ॐ कलिकल्मषनाशनाय नमः ।
  4. ॐ निर्ममाय नमः ।
  5. ॐ निरहङ्काराय नमः ।
  6. ॐ निजभक्तसुरक्षणाय नमः ।

8-Mar-2015

19 श्लोकः

गुणवान् भवतापघ्नो नियन्ता ज्ञानसागरः ।

मितभाषी महादीप्तः ध्यानस्थो मुक्तिमार्गगः ॥ १९ ॥

  • गुणवान् = personification of good virtues
  • भव+ताप+घ्नः = removes (घ्न) the heat or pain (ताप) of the worldly life (भव)
  • नियन्ता = one who governs
  • ज्ञान+सागरः = ocean of knowledge
  • मित+भाषी = talks less
  • महत्+दीप्तः = extremely radiant (महान् चासौ दीप्तश्च महादीप्तः)
  • ध्यान+स्थः = stays in meditation
  • मुक्ति+मार्गगः = traverses in the way of realization

guṇavān bhavatāpaghnō niyantā jñānasāgaraḥ ।
mitabhāṣī mahādīptaḥ dhyānasthō muktimārgagaḥ ॥ 19 ॥

  1. ॐ गुणवते नमः ।
  2. ॐ भवतापघ्नाय नमः ।
  3. ॐ नियन्त्रे नमः ।
  4. ॐ ज्ञानसागराय नमः ।
  5. ॐ मितभाषिणे नमः ।
  6. ॐ महादीप्ताय नमः ।
  7. ॐ ध्यानस्थाय नमः ।
  8. ॐ मुक्तिमार्गगाय नमः ।

20 श्लोकः

तपोधनो जनश्रेष्ठः तत्त्वज्ञानविचक्षणः ।

ज्ञानदानगानदक्षः योगयज्ञविवेकवान् ॥ २० ॥

तपस्+धनः = rich in religious austerity i.e., a great ascetic

जन+श्रेष्ठः = best among men

तत्त्व+ज्ञान+विचक्षणः = learned person on the knowledge of reality

ज्ञान+दान+गान+दक्षः = accomplished person in knowledge, charity and music

योग+यज्ञ+विवेकवान् = judicious in ascetic discipline (योग) and ritualistic sacrifices (यज्ञ)

tapōdhanō janaśrēṣṭhaḥ tattvajñānavicakṣaṇaḥ ।
jñānadānagānadakṣaḥ yōgayajñavivēkavān ॥ 20 ॥

  1. ॐ तपोधनाय नमः ।
  2. ॐ जनश्रेष्ठाय नमः ।
  3. ॐ तत्त्वज्ञानविचक्षणाय नमः ।
  4. ॐ ज्ञानदानगानदक्षाय नमः ।
  5. ॐ योगयज्ञविवेकवते नमः ।

21 श्लोकः

विष्णुप्रियो विष्णुदासः विष्णुसेवापरायणः ।

वैष्णवो विष्णुसंरक्तः विष्णुनामैकजीवनः ॥ २१ ॥

विष्णु+प्रियः = lover of Vishnu

विष्णु+दासः = servant of Vishnu

विष्णु+सेवा+परायणः = devoted towards the service of Vishnu

वैष्णवः = worshipper of Vishnu

विष्णु+संरक्तः = one who is enthralled by Vishnu,
i.e., one who is filled with the love for Vishnu

विष्णु+नाम+एक+जीवनः = one whose entire life is given to only chanting Vishnu’s name

viṣṇupriyō viṣṇudāsaḥ viṣṇusēvāparāyaṇaḥ ।
vaiṣṇavō viṣṇusamraktaḥ viṣṇunāmaikajīvanaḥ ॥ 21 ॥

  1. ॐ विष्णुप्रियाय नमः ।
  2. ॐ विष्णुदासाय नमः ।
  3. ॐ विष्णुसेवापरायणाय नमः ।
  4. ॐ वैष्णवाय नमः ।
  5. ॐ विष्णुसंरक्ताय नमः ।
  6. ॐ विष्णुनामैकजीवनाय नमः ।

22 श्लोकः

विष्णुचित्तो विष्णुभक्तो विष्णुमायाविवर्जितः ।

विष्णुगानप्रियो विष्णुभक्तिगानविचक्षणः ॥ २२ ॥

विष्णु+चित्तः = One who has Vishnu always in his thoughts

विष्णु+भक्तः = One who is a devotee of Vishnu

विष्णु+माया+विवर्जितः = One who is free from Vishnu’s illusion or Maya

विष्णु+गान+प्रियः = One who loves singing about Vishnu

विष्णु+भक्ति+गान+विचक्षणः = One who is proficient in the devotional songs on Vishnu

viṣṇucittō viṣṇubhaktō viṣṇumāyāvivarjitaḥ ।
viṣṇugānapriyō viṣṇubhaktigānavicakṣaṇaḥ ॥ 22 ॥

  1. ॐ विष्णुचित्ताय नमः ।
  2. ॐ विष्णुभक्ताय नमः ।
  3. ॐ विष्णुमायाविवर्जिताय नमः ।
  4. ॐ विष्णुगानप्रियाय नमः ।
  5. ॐ विष्णुभक्तिगानविचक्षणाय नमः ।

पाठभेदः

विष्णुर्भक्तिगानविचक्षण= विष्णुः , भक्तिगानविचक्षणः

23 श्लोकः

विश्वम्भरो विश्वमान्यो विश्वसेवापरायणः ।

विमलो विजयो विष्णुभक्तिमार्गप्रचारकः ॥ २३ ॥

विश्वम्भरः = all-sustaining

विश्व+मान्यः = respected by the universe

विश्व+सेवा+परायणः = devoted towards the service of the universe

वि+मलः = without dirt (मल) i.e., pure

विजयः = victorious

विष्णु+भक्ति+मार्ग+प्रचारकः = preacher of the path of devotion towards Vishnu

viśvambharō viśvamānyō viśvasēvāparāyaṇaḥ ।
vimalō vijayō viṣṇubhaktimārgapracārakaḥ ॥ 23 ॥

  1. ॐ विश्वम्भराय नमः ।
  2. ॐ विश्वमान्याय नमः ।
  3. ॐ विश्वसेवापरायणाय नमः ।
  4. ॐ विमलाय नमः ।
  5. ॐ विजयाय नमः ।
  6. ॐ विष्णुभक्तिमार्गप्रचारकाय नमः ।

पाठभेदः

विजयी
135. ॐ विजयिने नमः ।

24 श्लोकः

विजिताखिलसंसारो विनतैकदयापरः ।

वाग्मी वामनभक्तश्च वरदो वरदायकः ॥ २४ ॥

विजित+अखिल+संसारः = One who has won over the entire world

विनत+एक+दयापरः = Fully compassionate towards those who respectfully honor him

वाग्मी = Good orator

वामन+भक्त = Devotee of Vamana, the 5th incarnation of Vishnu

च = and

वरदः = Benefactor

वर+दायकः = Giver of boons

vijitākhilasamsārō vinataikadayāparaḥ ।
vāgmī vāmanabhaktaśca varadō varadāyakaḥ ॥ 24 ॥

  1. ॐ विजिताखिलसंसाराय नमः ।
  2. ॐ विनतैकदयापराय नमः ।
  3. ॐ वाग्मिने नमः ।
  4. ॐ वामनभक्ताय नमः ।
  5. ॐ वरदाय नमः ।
  6. ॐ वरदायकाय नमः ।

25 श्लोकः

विश्वोपकारनिरतो विजितेन्द्रियमानसः ।

विपापो विषयक्रोधी विष्णुकृत्यसमाश्रयः ॥ २५ ॥

विश्व+उपकार+निरतः = Always engaged in helping the world

विजित+इन्द्रिय+मानसः = Conquered (वि+जित) the sense organs (इन्द्रिय) and the mind (मानस)

वि+पापः = without vices

विषय+क्रोधी = angry with objects of senses, i.e., one who is not attached to the sense objects

विष्णु+कृत्य+सम्+आश्रयः = Nicely adheres to Vishnu’s work

viśvōpakāraniratō vijitēndriyamānasaḥ ।
vipāpō viṣayakrōdhī viṣṇukṛtyasamāśrayaḥ ॥ 25 ॥

  1. ॐ विश्वोपकारनिरताय नमः ।
  2. ॐ विजितेन्द्रियमानसाय नमः ।
  3. ॐ विपापाय नमः ।
  4. ॐ विषयक्रोधिने नमः ।
  5. ॐ विष्णुकृत्यसमाश्रयाय नमः ।

26 श्लोकः

विष्ण्वारामो विमुक्तश्च वैराग्यगुणभूषितः ।

विकल्पदूरो विश्वात्मा विष्णुभक्तप्रियङ्करः ॥ २६ ॥

विष्णु+आरामः = one for whom Vishnu is the garden or the place of pleasure, i.e., one who enjoys being in Vishnu

वि+मुक्तः = liberated

च = and

वैराग्य+गुण+भूषितः = adorned with the quality of disinclination or asceticism

विकल्प+दूरः = away from difference of perception,
i.e., one who sees God everywhere and in everything without any difference

विश्व+आत्मा = the soul of the entire world

विष्णु+भक्त+प्रियम्+करः = causes pleasure to Vishnu’s devotees

viṣṇvārāmō vimuktaśca vairāgyaguṇabhūṣitaḥ ।
vikalpadūrō viśvātmā viṣṇubhaktapriyaṅkaraḥ ॥ 26 ॥

  1. ॐ विष्ण्वारामाय नमः ।
  2. ॐ विमुक्ताय नमः ।
  3. ॐ वैराग्यगुणभूषिताय नमः ।
  4. ॐ विकल्पदूराय नमः ।
  5. ॐ विश्वात्मने नमः ।
  6. ॐ विष्णुभक्तप्रियङ्कराय नमः ।

27 श्लोकः

विश्वक्रोधी वीतभयो वेदविज्जनमानितः ।

वेदान्तविद् विभुर्वेत्ता विश्वचक्षुर्विधिप्रियः ॥ २७ ॥

विश्व+क्रोधी = angry with the world, i.e., he has given up the attachment towards worldly things

वीत+भयः = one whose fear has gone, i.e., the fearless one

वेद+वित्+जन+मानितः = respected (मानित) by men (जन) who are (वेदवित्) conversant in Vedas, i.e., respected by Vedic scholars

वेदान्त+वित् = knower of Vedanta, which is the essence of the Vedas

विभुः = all-pervading

वेत्ता = knower (वेत्तृ)

विश्व+चक्षुः = one who has the world as his eyes

विधि+प्रियः = loved by god (विधि) or one who likes adherence to rules

viśvakrōdhī vītabhayō vēdavijjanamānitaḥ ।
vēdāntavid vibhurvēttā viśvacakṣurvidhipriyaḥ ॥ 27 ॥

  1. ॐ विश्वक्रोधिने नमः ।
  2. ॐ वीतभयाय नमः ।
  3. ॐ वेदविज्जनमानिताय नमः ।
  4. ॐ वेदान्तविदे नमः ।
  5. ॐ विभवे नमः ।
  6. ॐ वेत्त्रे नमः ।
  7. ॐ विश्वचक्षुषे नमः ।
  8. ॐ विधिप्रियाय नमः ।

28 श्लोकः

विश्रुतो भुवनश्रेष्ठो वैकुण्ठपतिसेवकः ।

विषमाक्षप्रियो विद्वान् विशुद्धगुणसंयुतः ॥ २८ ॥

विश्रुतः = renowned person

भुवन+श्रेष्ठः = The best person in the world

वैकुण्ठ+पति+सेवकः = The servant of Vishnu, the Lord of Vaikunta

विषम+अक्ष+प्रियः = Lover (प्रिय) of three-eyed Shiva, whose eyes (अक्षन्) are odd (विषम) in number

विद्वान् = scholar

वि+शुद्ध+गुण+सम्+युतः = accumulation (संयुत) of very pure qualities

viśrutō bhuvanaśrēṣṭhō vaikuṇṭhapatisēvakaḥ ।
viṣamākṣapriyō vidvān viśuddhaguṇasaṃyutaḥ ॥ 28 ॥

  1. ॐ विश्रुताय नमः ।
  2. ॐ भुवनश्रेष्ठाय नमः ।
  3. ॐ वैकुण्ठपतिसेवकाय नमः ।
  4. ॐ विषमाक्षप्रियाय नमः ।
  5. ॐ विदुषे नमः ।
  6. ॐ विशुद्धगुणसंयुताय नमः ।

29 श्लोकः

श्रीकरः श्रीपतिध्यानी श्रीरामध्यानतत्परः ।

श्रीनिवासप्रियः शान्तः शाक्तः शक्तिमतां वरः ॥ २९ ॥

श्रीकरः = Bestower of prosperity or doer of auspicious things

श्री+पति+ध्यानी = Always meditates on the Vishnu, Lakshmi’s consort

श्रीराम+ध्यान+तत्परः = Totally engaged in meditation on Sri Rama

श्रीनिवास+प्रियः = One who loves Srinivasa

शान्तः = One who is full of peace

शाक्तः = One who is a worshipper of Shakti

शक्तिमतां वरः = The greatest among powerful men

śrīkaraḥ śrīpatidhyānī śrīrāmadhyānatatparaḥ ।

śrīnivāsapriyaḥ śāntaḥ śaktaḥ śaktimatāṁ varaḥ ॥ 29 ॥

  1. ॐ श्रीकराय नमः ।
  2. ॐ श्रीपतिध्यानिने नमः ।
  3. ॐ श्रीरामध्यानतत्पराय नमः ।
  4. ॐ श्रीनिवासप्रियाय नमः ।
  5. ॐ शान्ताय नमः ।
  6. ॐ शाक्ताय नमः ।
  7. ॐ शक्तिमतां वराय नमः ।

30 श्लोकः

श्रीनिधिः श्रीमतां श्रेष्ठः सीतारामपरायणः ।

श्रीचित्तः श्रीपरः श्रीमान् श्रीसीतापतिभावुकः ॥ ३० ॥

श्री+निधिः = Abode of prosperity

श्रीमतां श्रेष्ठः= The best among venerable people

सीता+राम+परायणः = Totally devoted towards Sita and Rama

श्रीचित्तः = One who has Lakshmi always in his thoughts

श्रीपरः = One who considers Lakshmi to be the supreme deity

श्रीमान् = Respectable person

श्रीसीतापति+भावुकः = One who becomes emotional when thinking about Sita’s husband, Sriram

śrīnidhiḥ śrīmatāṁ śrēṣṭhaḥ sītārāmaparāyaṇaḥ ।
śrīcittaḥ śrīparaḥ śrīmān śrīsītāpatibhāvukaḥ ॥ 30 ॥

  1. ॐ श्रीनिधये नमः ।
  2. ॐ श्रीमतां श्रेष्ठाय नमः ।
  3. ॐ सीतारामपरायणाय नमः ।
  4. ॐ श्रीचित्ताय नमः ।
  5. ॐ श्रीपराय नमः ।
  6. ॐ श्रीमते नमः ।
  7. ॐ श्रीसीतापतिभावुकाय नमः ।

 

31 श्लोकः

मनस्वी मानवान् मान्यो मङ्गलो मङ्गलप्रियः ।

मानी मानवतां श्रेष्ठो महनीयगुणाश्रयः ॥ ३१ ॥

मनस्वी = strong minded person

मानवान्= a person rich in honour

मान्यः = honourable person

मङ्गलः = auspicious person

मङ्गल+प्रियः = one who adores auspiciousness

मानी = highly honoured

मानवतां श्रेष्ठः = greatest among those rich in honour

महनीय+गुण+आश्रयः = Practises illustrious qualities

manasvī mānavān mānyō maṅgalō maṅgalapriyaḥ ।
mānī mānavatāṁ śrēṣṭhō mahanīyaguṇāśrayaḥ ॥ 31 ॥

  1. ॐ मनस्विने नमः ।
  2. ॐ मानवते नमः ।
  3. ॐ मान्याय नमः ।
  4. ॐ मङ्गलाय नमः ।
  5. ॐ मङ्गलप्रियाय नमः ।
  6. ॐ मानिने नमः ।
  7. ॐ मानवतां श्रेष्ठाय नमः ।
  8. ॐ महनीयगुणाश्रयाय नमः ।

पाठभेदः

मनस्वी मानवान् मान्यो मनस्वी मङ्गलप्रियः ।

Variation:

manasvī mānavān mānyō manasvī maṅgalapriyaḥ ।

 

32 श्लोकः

मधुरो मधुरालापः मधुरेक्षणसुन्दरः ।

मृदुभाषी मर्त्यसिंहो मनुपो मानवेष्टदः ॥ ३२ ॥

मधुरः = a charming person

मधुर+आलापः = talks in a pleasant manner

मधुर+ईक्षण+सुन्दरः = Handsome due to his lovely eyes

मृदु+भाषी = soft spoken person

मर्त्य+सिंहः = lion among men

मनु+पः = protector of incantations or mantras

मानव+इष्ट+दः = grants the men’s desires

madhurō madhurālāpaḥ madhurēkṣaṇasundaraḥ ।
mṛdubhāṣī martyasimhō manupō mānavēṣṭadaḥ ॥ 32 ॥

  1. ॐ मधुराय नमः ।
  2. ॐ मधुरालापाय नमः ।
  3. ॐ मधुरेक्षणसुन्दराय नमः ।
  4. ॐ मृदुभाषिने नमः ।
  5. ॐ मर्त्यसिंहाय नमः ।
  6. ॐ मनुपाय नमः ।
  7. ॐ मानवेष्टदाय नमः ।

पाठान्तरम्

मृदुभाषी मर्त्यसिम्हो मनुज्ञो मानवेष्टदः

Variation: manujñō mānavēṣṭadaḥ

मनु+ज्ञः = knower of mantras

ॐ मनुज्ञाय नमः

 

33 श्लोकः

मङ्गलो मङ्गलाकारः सर्वमङ्गलवर्धनः ।

मोहापहो मानवेष्टो मुक्तिमार्गप्रदर्शकः ॥ ३३ ॥

मङ्गलः = An auspicious person

मङ्गल+आकारः = Has an auspicious form

सर्व+मङ्गल+वर्धनः = Enhances all auspiciousness

मोह+अपहः = Eradicates delusion

मानव+इष्टः = Liked by all men

मुक्ति+मार्ग+प्रदर्शकः = Shows the way to liberation

maṅgalō maṅgalākāraḥ sarvamaṅgalavardhanaḥ ।
mōhāpahō mānavēṣṭō muktimārgapradarśakaḥ ॥ 33 ॥

  1. ॐ मङ्गलाय नमः ।
  2. ॐ मङ्गलाकाराय नमः ।
  3. ॐ सर्वमङ्गलवर्धनाय नमः ।
  4. ॐ मोहापहाय नमः ।
  5. ॐ मानवेष्टाय नमः ।
  6. ॐ मुक्तिमार्गप्रदर्शकाय नमः ।

 

34 श्लोकः

महितो मानवैः पूज्यः महतामग्रणीर्महान् ।

मणिमन्त्रविशेषज्ञो मङ्गलस्मितसुन्दरः ॥ ३४ ॥

महितः = one who is revered

मानवैः पूज्यः = one who is worshipped by humans (मानवः)

महताम् अग्रणीः = foremost among great men

महान् = great man

मणि+मन्त्र+विशेष+ज्ञः = knower of the specialty of gems and chants

मङ्गल+स्मित+सुन्दरः = beautiful due to his auspicious smile

mahitō mānavaiḥ pūjyaḥ mahatāmagraṇīrmahān ।
maṇimantraviśēṣajñō maṅgalasmitasundaraḥ ॥ 34 ॥

  1. ॐ महिताय नमः ।
  2. ॐ मानवैः पूज्याय नमः ।
  3. ॐ महताम् अग्रण्ये नमः ।
  4. ॐ महते नमः ।
  5. ॐ मणिमन्त्रविशेषज्ञाय नमः ।
  6. ॐ मङ्गलस्मितसुन्दराय नमः ।

पाठभेदः

महतामग्री महान्

  1. ॐ महतामग्रिणे नमः ।

 

35 श्लोकः

मर्त्यपापक्षयकरः मानुषव्याधिनाशनः ।

मन्दस्मेरलसद्वक्त्रो मोहलोभनिवारकः ॥ ३५ ॥

मर्त्य+पाप+क्षय+करः = removes the vices of mortals

मानुष+व्याधि+नाशनः = eradicates the diseases of men

मन्द+स्मेर+लसत्+वक्त्रः = has a face (वक्त्र) that shines (लसत्) with a gentle (मन्द) smile (स्मेर)

मोह+लोभ+निवारकः = wards off (निवार) delusion (मोह) and greed (लोभ)

martyapāpakṣayakaraḥ mānuṣavyādhināśanaḥ ।
mandasmēralasadvaktrō mōhalōbhanivārakaḥ ॥ 35 ॥

  1. ॐ मर्त्यपापक्षयकराय नमः ।
  2. ॐ मानुषव्याधिनाशनाय नमः ।
  3. ॐ मन्दस्मेरलसद्वक्त्राय नमः ।
  4. ॐ मोहलोभनिवारकाय नमः ।

पाठभेदः

  1. ॐ मानुषव्याधिनाशिने नमः ।

मानुषव्याधिनाशी

 

36 श्लोकः

महापातकसंहारी शोकनाशनतत्परः ।

रामनाथमहामन्त्ररहस्यज्ञो रघुप्रियः ॥ ३६ ॥

महत्+पातक+संहारी = destroyer (संहारिन्) of grave sins

शोक+नाशन+तत्परः = Fully engaged in eliminating (devotees’) grief

राम+नाथ+महत्+मन्त्र+रहस्य+ज्ञः = knower of the secret about the great mantra of Lord Rama

रघु+प्रियः = Fond of Raghu Rama, who was a descendant of Raghu Mahaaraaja

mahāpātakasamhārī śōkanāśanatatparaḥ ।
rāmanāthamahāmantrarahasyajñō raghupriyaḥ ॥ 36 ॥

  1. ॐ महापातकसंहारिणे नमः ।
  2. ॐ शोकनाशनतत्पराय नमः ।
  3. ॐ रामनाथमहामन्त्ररहस्यज्ञाय नमः ।
  4. ॐ रघुप्रियाय नमः ।

 

37 श्लोकः

निश्चिन्तो निरहङ्कारो निरीहो भयनाशनः ।

रामारामो रमानिष्ठो रामदासगुरुप्रियः ॥ ३७ ॥

निः+चिन्तः = thoughtless

निर्+अहङ्कारः = without ego

निर्+ईहः = without desire (ईहा)

भय+नाशनः = destroyer of fear

राम+आरामः = one for whom Sri Rama is the garden or the place of pleasure, i.e., one who enjoys being in Rama

रमा+निष्ठः = Devoted to Lakshmi, the goddess of fortune (रमा)

राम+दास+गुरु+प्रियः = Lover of Guru Ramdas

niścintō nirahaṅkārō nirīhō bhayanāśanaḥ ।
rāmārāmō ramāniṣṭhō rāmadāsagurupriyaḥ ॥ 37 ॥

  1. ॐ निश्चिन्ताय नमः ।
  2. ॐ निरहङ्काराय नमः ।
  3. ॐ निरीहाय नमः ।
  4. ॐ भयनाशनाय नमः ।
  5. ॐ रामारामाय नमः ।
  6. ॐ रमानिष्ठाय नमः ।
  7. ॐ रामदासगुरुप्रियाय नमः ।

Variation

निरीहो निरहङ्कारो निर्भयो भयनाशनः ।

 

38 श्लोकः

सदा रामजपप्रीतः सज्जनाराधनप्रियः ।

रमणस्मरणासक्तो करुणामयविग्रहः ॥ ३८ ॥

सदा राम+जप+प्रीतः = One who likes to always chant Ramnam

सज्जन+आराधन+प्रियः = One who loves to honor (आराधन) good (सत्) people (जनः)

रमण+स्मरण+आसक्तः = One who is fond (आसक्ति) of remembering (स्मरण) Ramana Maharishi (रमण)

करुणामय+विग्रहः = One having his form (विग्रह) completely filled with compassion, i.e., Personification of compassion (करुणा)

sadā rāmajapaprītaḥ sajjanārādhanapriyaḥ ।
ramaṇasmaraṇāsaktō karuṇāmayavigrahaḥ ॥ 38 ॥

  1. ॐ सदा रामजपप्रीताय नमः ।
  2. ॐ सज्जनाराधनप्रियाय नमः ।
  3. ॐ रमणस्मरणासक्ताय नमः ।
  4. ॐ करुणामयविग्रहाय नमः ।

 

39 श्लोकः

अरुणाद्रीशसन्तुष्टः शरणागतरक्षकः ।

अखण्डरामनामेष्टः खण्डिताशेषदुष्कृतिः ॥ ३९ ॥

अरुण+अद्रि+ईश+सन्तुष्टः = delighted (सन्तुष्ट) with Lord Arunachaleshwara, the lord (ईश) of Arunaachala (अरुण+अद्रि).

शरण+आगत+रक्षकः = Protector (रक्षक) of those who seek (आगत) his protection (शरण).

अखण्ड+राम+नाम+इष्टः = one who likes Akhanda Raama Naama, the non-stop chanting of Ramnam (अ+खण्ड – without a break, i.e., continuous)

खण्डित+अशेष+दुष्कृतिः = breaks (खण्डित) without any reminder (अशेष) bad (दुष्ट) actions (कृति) i.e., completely destroys all bad actions

aruṇādrīśasantuṣṭaḥ śaraṇāgatarakṣakaḥ ।
akhaṇḍarāmanāmēṣṭaḥ khaṇḍitāśēṣaduṣkṛtiḥ ॥ 39 ॥

  1. ॐ अरुणाद्रीशसन्तुष्टाय नमः ।
  2. ॐ शरणागतरक्षकाय नमः ।
  3. ॐ अखण्डरामनामेष्टाय नमः ।
  4. ॐ खण्डिताशेषदुष्कृतये नमः ।

पाठभेदः

  1. ॐ शरणागत वत्सलाय नमः ।

शरणागतवत्सलः

 

40 श्लोकः

जयराममन्त्रजप्ता सीताराममनुप्रियः ।

पुण्यतारकमन्त्रज्ञः संसारार्णवतारणः ॥ ४० ॥

जय+राम+मन्त्र+जप्ता = One who does chanting of the Jaya Rama mantra, “Om Sri Ram Jai Ram Jai Jai Ram”

सीता+राम+मनु+प्रियः = One who likes the mantra (मनु) of Sitaram

पुण्य+तारक+मन्त्र+ज्ञः = One who knows (ज्ञा) the sacred (पुण्य) mantra for liberation (तारक)

संसार+अर्णव+तारणः = One who enables to swim (तारण) across the ocean (अर्णव) of worldly-existence (संसार)

पाठभेदः

मनोर्जप्ता

jayarāmamantrajaptā sītārāmamanupriyaḥ ।
puṇyatārakamantrajñaḥ samsārārṇavatāraṇaḥ ॥ 40 ॥

  1. ॐ जयराममन्त्रजप्त्रे नमः ।
  2. ॐ सीताराममनुप्रियाय नमः ।
  3. ॐ पुण्यतारकमन्त्रज्ञाय नमः ।
  4. ॐ संसारार्णवतारणाय नमः ।

 

41 श्लोकः

श्रीरामः सुरथो योगी कुमारो मर्त्यपालकः ।

रामप्रियो रामरूपः रमारामगुणाश्रयः ॥ ४१ ॥

श्री+रामः = One who is Srirama

सुरथः = One named Surata (good सु limbs रथ),
or One who puts his limbs to good use

योगी = One who remains in Yoga

कुमारः = Young man

मर्त्य+पालकः = Protector of men

राम+प्रियः = Lover of Rama

राम+रूपः = One who has the form of Rama

रमा+राम+गुण+आश्रयः = Repository of the virtues of Rama and Sita (रमा)

śrīrāmaḥ surathō yōgī kumārō martyapālakaḥ ।
rāmapriyō rāmarūpaḥ ramārāmaguṇāśrayaḥ ॥ 41 ॥

  1. ॐ श्रीरामाय नमः ।
  2. ॐ सुरथाय नमः ।
  3. ॐ योगिने नमः ।
  4. ॐ कुमाराय नमः ।
  5. ॐ मर्त्यपालकाय नमः ।
  6. ॐ रामप्रियाय नमः ।
  7. ॐ रामरूपाय नमः ।
  8. ॐ रमारामगुणाश्रयाय नमः ।

Variation:

मर्त्यपावनः

 

42 श्लोकः

सदानन्दी सदा तुष्टः सीतारमणचिन्तकः ।

आशुतोषी क्षमाशीलः महामेधाः महातपाः ॥ ४२ ॥

सदा आनन्दी = Always happy

सदा तुष्टः = Always satisfied

सीता+रमण+चिन्तकः = Thinks about Sita’s beloved (रमण), Rama

आशु+तोषी = Quick (आशु) to be pleased (तोष)

क्षमा+शीलः = Forgiving (क्षमा) character (शील)

महत्+मेधाः = Having great knowledge (मेधस्)

महत्+तपाः = Doing great penance (तपस्)

sadānandī sadā tuṣṭaḥ sītāramaṇacintakaḥ ।
āśutōṣī kṣamāśīlaḥ mahāmēdhāḥ mahātapāḥ ॥ 42 ॥

  1. ॐ सदानन्दिने नमः ।
  2. ॐ सदा तुष्टाय नमः ।
  3. ॐ सीतारमणचिन्तकाय नमः ।
  4. ॐ आशुतोषिणे नमः ।
  5. ॐ क्षमाशीलाय नमः ।
  6. ॐ महामेधसे नमः ।
  7. ॐ महातपसे नमः ।

 

43 श्लोकः

वरिष्ठो ब्रह्मवर्चस्को गरिष्ठः श्रेयसां निधिः ।

गुहमित्रो गुहप्रीतो लक्ष्मणाग्रजपूजकः ॥ ४३ ॥

वरिष्ठः = One who is the best

ब्रह्म+वर्चस्कः = One having the illumination (वर्चस्) of the Supreme God (ब्रह्म)

गरिष्ठः = Most venerable

श्रेयसां निधिः = Treasure (निधि) of welfare (श्रेयस्)

गुह+मित्रः = He is Guha’s friend

गुह+प्रीतः = He is dear to Guha

लक्ष्मण+अग्रज+पूजकः = Worshipper of Rama, Lakshmana’s elder brother

variṣṭhō brahmavarcaskō gariṣṭhaḥ śrēyasāṁ nidhiḥ ।
guhamitrō guhaprītō lakṣmaṇāgrajapūjakaḥ ॥ 43 ॥

  1. ॐ वरिष्ठाय नमः ।
  2. ॐ ब्रह्मवर्चस्काय नमः ।
  3. ॐ गरिष्ठाय नमः ।
  4. ॐ श्रेयसां निधये नमः ।
  5. ॐ गुहमित्राय नमः ।
  6. ॐ गुहप्रीताय नमः ।
  7. ॐ लक्ष्मणाग्रजपूजकाय नमः ।

 

44 श्लोकः

नियतः करुणामूर्तिर्यतभावो यतेन्द्रियः ।

अव्यग्रो विनयाकारस्तालवृन्तधरो वरः ॥ ४४ ॥

नियतः = self-governed

करुणा+मूर्तिः = personification of compassion (करुणा)

यत+भावः = one who has controlled (यत) his emotions (भाव)

यत+इन्द्रियः = one who has subdued (यत) his senses (इन्द्रिय)

अव्यग्रः = undisturbed (अव्यग्रः = एकाग्रः, न विविधम् अग्रं पुरोगतं ज्ञेयम् अस्य)

विनय+आकारः = one is an embodiment (आकार) of humility (विनय)

ताल+वृन्त+धरः = one who is adorned (धर) with the palm (ताल) leaf fan (वृन्त)

वरः = Who is a boon or who is the best person.

niyataḥ karuṇāmūrtiryatabhāvō yatēndriyaḥ ।
avyagrō vinayākārastālavṛntadharō varaḥ ॥ 44 ॥

  1. ॐ नियताय नमः ।
  2. ॐ करुणामूर्तये नमः ।
  3. ॐ यतभावाय नमः ।
  4. ॐ यतेन्द्रियाय नमः ।
  5. ॐ अव्यग्राय नमः ।
  6. ॐ विनयाकाराय नमः ।
  7. ॐ तालवृन्तधराय नमः ।
  8. ॐ वराय नमः ।

 

45 श्लोकः

पुण्यात्मा पुण्यचारित्रः पुण्यश्रवणकीर्तनः ।

सिद्धिमान् सिद्धिदाता च सिद्धिदः सिद्धवैभवः ॥ ४५ ॥

पुण्य+आत्मा = A blessed self

पुण्य+चारित्रः = One who has a meritorious character

पुण्य+श्रवण+कीर्तनः = He who purifies (पुण्य) when worshipped by listening (श्रवण) & singing (कीर्तन)

सिद्धिमान् = One who possesses supernatural capabilities

सिद्धि+दाता = One who is a giver of supernatural capabilities

च = and

सिद्धिदः = One who gives the supernatural capabilities

सिद्ध+वैभवः = One who has attained (सिद्ध) glory (वैभव)

puṇyātmā puṇyacāritraḥ puṇyaśravaṇakīrtanaḥ ।
siddhimān siddhidātā ca siddhidaḥ siddhavaibhavaḥ ॥ 45 ॥

  1. ॐ पुण्यात्मने नमः ।
  2. ॐ पुण्यचारित्राय नमः ।
  3. ॐ पुण्यश्रवणकीर्तनाय नमः ।
  4. ॐ सिद्धिमते नमः ।
  5. ॐ सिद्धिदात्रे नमः ।
  6. ॐ सिद्धिदाय नमः ।
  7. ॐ सिद्धवैभवाय नमः ।

 

46 श्लोकः

सर्वलक्षणसम्पन्नः सर्वकल्याणशेवधिः ।

सर्वपूज्यः सर्ववन्द्यो रामसेवापरायणः ॥ ४६ ॥

सर्व+लक्षण+सम्पन्नः = One who possesses all characteristics

सर्व+कल्याण+शेवधिः = One who is the treasury of all auspiciousness

सर्व+पूज्यः = One who is worshipped by all

सर्व+वन्द्यः = One who is adored by all

राम+सेवा+परायणः = One who is devoted to the service of Rama

sarvalakṣaṇasampannaḥ sarvakalyāṇaśēvadhiḥ ।
sarvapūjyaḥ sarvavandyō rāmasēvāparāyaṇaḥ ॥ 46 ॥

  1. ॐ सर्वलक्षणसम्पन्नाय नमः ।
  2. ॐ सर्वकल्याणशेवधये नमः ।
  3. ॐ सर्वपूज्याय नमः ।
  4. ॐ सर्ववन्द्याय नमः ।
  5. ॐ रामसेवापरायणाय नमः ।

 

47 श्लोकः

रामगानप्रवीणश्च नामयज्ञपरायणः ।

रामनामप्रभावज्ञो रामलक्ष्मणसेवकः ॥ ४७ ॥

राम+गान+प्रवीणः = one who is well versed in singing about Rama

च = and

नाम+यज्ञ+परायणः = one who is totally devoted to the Raama Naama Japa Yajna

राम+नाम+प्रभाव+ज्ञः = one who knows (ज्ञा) the greatness (प्रभाव) of Raama’s name

राम+लक्ष्मण+सेवकः = one who is a servant of Raama and Lakshmana

rāmagānapravīṇaśca nāmayajñaparāyaṇaḥ ।

rāmanāmaprabhāvajñō rāmalakṣmaṇasēvakaḥ ॥ 47 ॥

  1. ॐ रामगानप्रवीणाय नमः ।
  2. ॐ नामयज्ञपरायणाय नमः ।
  3. ॐ रामनामप्रभावज्ञाय नमः ।
  4. ॐ रामलक्ष्मणसेवकाय नमः ।

 

48 श्लोकः

स्मितसुन्दरवक्त्राब्जो दीनार्तपरिरक्षकः ।

कुशलः कुशलाकाङ्क्षी साधुपालनलोलुपः ॥ ४८ ॥

स्मित+सुन्दर+वक्त्र+अब्जः = One who has a smiling (स्मित) beautiful (सुन्दर) lotus (अब्ज) like face (वक्त्र)

दीन+आर्त+परिरक्षकः = One who is the protector (परि+रक्षक) of the poor (दीन) and the distressed (आर्त) people

कुशलः = Talented

कुशल+आकाङ्क्षी = A seeker of goodness

साधु+पालन+लोलुपः = One who is very eager (लोलुप) to take care (पालन) of the saints

smitasundaravaktrābjō dīnārtaparirakṣakaḥ ।
kuśalaḥ kuśalākāṅkṣī sādhupālanalōlupaḥ ॥ 48 ॥

  1. ॐ स्मितसुन्दरवक्त्राब्जाय नमः ।
  2. ॐ दीनार्तपरिरक्षकाय नमः ।
  3. ॐ कुशलाय नमः ।
  4. ॐ कुशलाकाङक्षिणे नमः ।
  5. ॐ साधुपालनलोलुपाय नमः ।

 

49 श्लोकः

कल्याणधर्मसारज्ञः पुण्यकर्मविशारदः ।

निश्चलो निस्तुलो नित्यो नित्यमार्गसमाश्रयः ॥ ४९ ॥

कल्याण+धर्म+सार+ज्ञः = One who knows (ज्ञा) the essence (सार) of the auspicious (कल्याण) Righteousness (धर्म)

पुण्य+कर्म+विशारदः = One who is skilled (वि+शारद) in auspicious (पुण्य) activities (कर्म)

निः+चलः = One without confusion

निः+तुलः = Without comparison (तुल) i.e., One who is matchless

नित्यः = Eternal

नित्य+मार्ग+समाश्रयः = One who fully adheres (सम्+आश्रय) to the eternal path

kalyāṇadharmasārajñaḥ puṇyakarmaviśāradaḥ ।

niścalō nistulō nityō nityamārgasamāśrayaḥ ॥ 49 ॥

  1. ॐ कल्याणधर्मसारज्ञाय नमः ।
  2. ॐ पुण्यकर्मविशारदाय नमः ।
  3. ॐ निश्चलाय नमः ।
  4. ॐ निस्तुलाय नमः ।
  5. ॐ नित्याय नमः ।
  6. ॐ नित्यमार्गसमाश्रयाय नमः ।

 

50 श्लोकः

नित्यरामजपे तुष्टः नित्यमङ्गलकीर्तिमान् ।

नित्यपारायणप्रीतः नित्यरामगुणोज्ज्वलः ॥ ५० ॥

नित्य+राम+जपे तुष्टः = One who is pleased (तुष्ट) in the eternally chanting (जप) Ramnam

नित्य+मङ्गल+कीर्तिमान् = One who has the eternal (नित्य) auspicious (मङ्गल) glory (कीर्ति)

नित्य+पारायण+प्रीतः = One who likes (प्रीत) to do endless (नित्य) studies (पारायण) of scriptures

नित्य+राम+गुण+उज्ज्वलः = One who is always (नित्य) luminous (उज्ज्वल) with the good qualities (गुण) of Srirama

nityarāmajapē tuṣṭaḥ nityamaṅgalakīrtimān ।
nityapārāyaṇaprītaḥ nityarāmaguṇōjjvalaḥ ॥ 50 ॥

  1. ॐ नित्यरामजपे तुष्टाय नमः ।
  2. ॐ नित्यमङ्गलकीर्तिमते नमः ।
  3. ॐ नित्यपारायणप्रीताय नमः ।
  4. ॐ नित्यरामगुणोज्ज्वलाय नमः ।

 

51 श्लोकः

कल्याणदृष्टिः कल्याणकाङ्क्षी कल्याणकार्यवित् ।

कल्याणरामतत्त्वज्ञः कल्याणगुणभूषणः ॥ ५१ ॥

कल्याण+दृष्टिः = One who has auspicious glances (दृष्टि)

कल्याण+काङ्क्षी= One who desires (काङ्क्ष्) auspiciousness (कल्याण)

कल्याण+कार्य+वित् = One who knows (विद्) the auspicious work (कार्य)

कल्याण+राम+तत्त्व+ज्ञः = One who knows the reality (तत्त्व) of auspicious Rama

कल्याण+गुण+भूषणः = One who adores (भूषण) the auspicious qualities (गुण)

kalyāṇadṛṣṭiḥ kalyāṇakāṅkṣī kalyāṇakāryavit ।
kalyāṇarāmatattvajñaḥ kalyāṇaguṇabhūṣaṇaḥ ॥ 51 ॥

  1. ॐ कल्याणदृष्टये नमः ।
  2. ॐ कल्याणकाङ्क्षिणे नमः ।
  3. ॐ कल्याणकार्यविदे नमः ।
  4. ॐ कल्याणरामतत्त्वज्ञाय नमः ।
  5. ॐ कल्याणगुणभूषणाय नमः ।

 

52 श्लोकः

कृतज्ञः कृतकर्तव्यः कालदेशविदां वरः ।

कल्याणवचनोदारः कल्याणवरदायकः ॥ ५२ ॥

कृत+ज्ञः = Mindful (ज्ञा) of former aid or favours (कृत) i.e., One who is grateful

कृत+कर्तव्यः = One who does (कृत) the needful things (कर्तव्य)

काल+देश+विदां वरः = Best (वर) among those know (वित्) time (काल) and place (देश)

कल्याण+वचन+उदारः = Generous (उदार) in using auspicious words (वचन)

कल्याण+वर+दायकः = One who grants (दा) auspicious boons (वर)

kṛtajñaḥ kṛtakartavyaḥ kāladēśavidām varaḥ ।

kalyāṇavacanōdāraḥ kalyāṇavaradāyakaḥ ॥ 52 ॥

  1. ॐ कृतज्ञाय नमः ।
  2. ॐ कृतकर्तव्याय नमः ।
  3. ॐ कालदेशविदां वराय नमः ।
  4. ॐ कल्याणवचनोदाराय नमः ।
  5. ॐ कल्याणवरदायकाय नमः ।

 

53 श्लोकः

कल्याणकृत् कर्मवीरः कामक्रोधविवर्जितः ।

कल्याणरामध्यानैकमानसः कलिनाशनः ॥ ५३ ॥

कल्याण+कृत् = one who undertakes tasks that are auspicious (कल्याण)

कर्म+वीरः = one who is a champion (वीर) in doing work (कर्म)

काम+क्रोध+वि+वर्जितः = one who is deprived (विवर्जित) of desire (काम) and anger (क्रोध)

कल्याण+राम+ध्यान+एक+मानसः = one whose mind (मनस्) does only one (एक) work which is the meditation (ध्यान) on the noble (कल्याण) Rama

कलि+नाशनः = one who destroys (नाश) Kali, i.e., The destroyer of the ill-effects of Kali Yuga

kalyāṇakṛt karmavīraḥ kāmakrōdhavivarjitaḥ ।

kalyāṇarāmadhyānaikamānasaḥ kalināśanaḥ ॥ 53 ॥

  1. ॐ कल्याणकृते नमः ।
  2. ॐ कर्मवीराय नमः ।
  3. ॐ कामक्रोधविवर्जिताय नमः ।
  4. ॐ कल्याणरामध्यानैकमानसाय नमः ।
  5. ॐ कलिनाशनाय नमः ।

 

54 श्लोकः

कल्याणगुणसम्पूर्णः कल्मषघ्नः कृतादरः ।

कुत्सितारिः कुमाराख्यः कामघ्नः कामितार्थदः ॥ ५४ ॥

कल्याण+गुण+सम्पूर्णः = One who is totally filled (सम्पूर्ण) with the auspicious (कल्याण) qualities (गुण)

कल्मष+घ्नः = One who removes (घ्न) the sins (कल्मष)

कृत+आदरः = One who provides (कृत) loving care (आदर)

कुत्सित+अरिः = One who is repulsive (कुत्सित) towards enemies (अरि)

कुमार+आख्यः = One who has the name (आख्य) Kumar (कुमार)

काम+घ्नः = One who removes desires (काम)

कामित+अर्थदः = One who grants (दा) the desired (कामित) wealth (अर्थ)

kalyāṇaguṇasampūrṇaḥ kalmaṣaghnaḥ kṛtādaraḥ ।

kutsitāriḥ kumārākhyaḥ kāmaghnaḥ kāmitārthadaḥ ॥ 54 ॥

  1. ॐ कल्याणगुणसम्पूर्णाय नमः ।
  2. ॐ कल्मषघ्नाय नमः ।
  3. ॐ कृतादराय नमः ।
  4. ॐ कुत्सितारये नमः ।
  5. ॐ कुमाराख्याय नमः ।
  6. ॐ कामघ्नाय नमः ।
  7. ॐ कामितार्थदाय नमः ।

 

55 श्लोकः

भक्तानां कल्पवृक्षश्च कलिपापविनाशनः ।

कल्याणरूपः कल्याणधर्मानुष्ठानतत्परः ॥ ५५ ॥

भक्तानां कल्प+वृक्षः = One who is the wish-fulfilling tree (कल्पवृक्ष) of his devotees (भक्त)

च = and

कलि+पाप+विनाशनः = One who destroys (वि+नाशन) the sins (पाप) of Kali Yuga (कलि)

कल्याण+रूपः = One whose form (रूप) is auspicious (कल्याण)

कल्याण+धर्म+अनुष्ठान+तत्परः = One who is fully engaged (तत्पर) in performance of rituals (अनुष्ठान) of the auspicious (कल्याण) dharma (धर्म) i.e., One who is engrossed in doing auspicious activities

bhaktānāṁ kalpavṛkṣaśca kalipāpavināśanaḥ ।
kalyāṇarūpaḥ kalyāṇadharmānuṣṭhānatatparaḥ ॥ 55 ॥

  1. ॐ भक्तानां कल्पवृक्षाय नमः ।
  2. ॐ कलिपापविनाशनाय नमः ।
  3. ॐ कल्याणरूपाय नमः ।
  4. ॐ कल्याणधर्मानुष्ठानतत्पराय नमः ।

 

56 श्लोकः

कल्याणसीतासत्पुत्रः कमलापतिभावुकः ।

कल्याणवीक्षणः पूतकल्याणकरुणालयः ॥ ५६ ॥

कल्याण+सीता+सत्+पुत्रः = One who is the good (सत्) son (पुत्र) of the noble (कल्याण) Seeta

कमला+पति+भावुकः = One who becomes emotional when thinking about Vishnu, the husband (पति) of Lakshmi (कमला)

कल्याण+वीक्षणः = One whose glance (वीक्ष) itself produces wellbeing (कल्याण)

पूत+कल्याण+करुणा+आलयः = One who is the abode (आलय) of grace (करुणा) of the purified (पूत) welfare (कल्याण)

kalyāṇasītāsatputraḥ kamalāpatibhāvukaḥ ।
kalyāṇavīkṣaṇaḥ pūtakalyāṇakaruṇālayaḥ ॥ 56 ॥

  1. ॐ कल्याणसीतासत्पुत्राय नमः ।
  2. ॐ कमलापतिभावुकाय नमः ।
  3. ॐ कल्याणवीक्षणाय नमः ।
  4. ॐ पूतकल्याणकरुणालयाय नमः ।

पाठभेदः  Variations

भूत+कल्याण+करुण+आलयः = One who is the abode (आलय) of grace (करुण) for the welfare (कल्याण) of all living beings (भूत)

कर्ता कल्याण+गुण+सम्पदाम् = One who produces a wealth of auspicious qualities (in his devotees).

 

57 श्लोकः

दिव्यदृष्टिः दिव्यमूर्तिः सुमुखः शुभदर्शनः ।

अकलङ्कमनोबुद्धिः कपटत्वविवर्जितः ॥ ५७ ॥

दिव्य+दृष्टिः = One who is endowed with the divine (दिव्य) sight (दृष्टि)

दिव्य+मूर्तिः = One who has a divine form (मूर्ति)

सु+मुखः = One who has a pleasant face (मुख)

शुभ+दर्शनः = One who shows (दर्श) goodness (शुभ)

अ+कलङ्क+मनस्+बुद्धिः = One whose mind (मनस्) and intellect (बुद्धि) are without any stain (कलङ्क)

कपटत्व+विवर्जितः = Devoid (वि+वर्जित) of hypocrisy (कपटत्व)

divyadṛṣṭiḥ divyamūrtiḥ sumukhaḥ śubhadarśanaḥ ।
akalaṅkamanobuddhiḥ kapaṭatvavivarjitaḥ ॥ 57 ॥

  1. ॐ दिव्यदृष्टये नमः ।
  2. ॐ दिव्यमूर्तये नमः ।
  3. ॐ सुमुखाय नमः ।
  4. ॐ शुभदर्शनाय नमः ।
  5. ॐ अकलङ्कमनोबुद्धये नमः ।
  6. ॐ कपटत्वविवर्जिताय नमः ।

पाठभेदः

अकलङ्कमनोबुद्धिः = अकलङ्कमनः + बुद्धिः

अकलङ्कमनसे नमः । बुद्धये नमः ।

 

58 श्लोकः

देवभक्तः देशभक्तः साधुभक्तः सदुत्तमः ।

शिष्यसन्तोषसन्दायी श्रितमङ्गलदायकः ॥ ५८ ॥

देव+भक्तः = Devoted towards gods (देव)

देश+भक्तः = Devoted towards the nation (देश)

साधु+भक्तः = Devoted towards saints (साधु)

सत्+उत्तमः = Greatest (उत्तम) amongst good (सत्)

शिष्य+सन्तोष+सन्दायी = Nicely bestows (सम्+दा) happiness (सन्तोष) on his disciples (शिष्य)

श्रित+मङ्गल+दायकः = Grants (दा) prosperity (मङ्गल) on those who resort (श्रित) to him

dēvabhaktaḥ dēśabhaktaḥ sādhubhaktaḥ saduttamaḥ ।
śiṣyasantōṣasandāyī śritamaṅgaladāyakaḥ ॥ 58 ॥

  1. ॐ देवभक्ताय नमः ।
  2. ॐ देशभक्ताय नमः ।
  3. ॐ साधुभक्ताय नमः ।
  4. ॐ सदुत्तमाय नमः ।
  5. ॐ शिष्यसन्तोषसन्दायिने नमः ।
  6. ॐ श्रितमङ्गलदायकाय नमः ।

 

59 श्लोकः

निस्सीमवैभवः सीताराममन्त्रविशारदः

विश्वख्यातो विश्वगुरुः विश्वभूतहिते रतः ॥ ५९ ॥

निः+सीम+वैभवः = One whose glory (वैभव) does not have (निः) any boundary (सीम)

सीता+राम+मन्त्र+विशारदः = One who is skilled (विशारद) in the mantra of Sitaa Raama

विश्व+ख्यातः = One who is renowned (ख्यात) all over the world (विश्व)

विश्व+गुरुः = One who is the preceptor (गुरु) for the entire world

विश्व+भूत+हिते रतः = One who is delights in showing kindness (हित) to all the living beings (भूत) in the world

nissīmavaibhavaḥ sītārāmamantraviśāradaḥ
viśvakhyātō viśvaguruḥ viśvabhūtahitē rataḥ ॥ 59 ॥

  1. ॐ निस्सीमवैभवाय नमः ।
  2. ॐ सीताराममन्त्रविशारदाय नमः ।
  3. ॐ विश्वख्याताय नमः ।
  4. ॐ विश्वगुरवे नमः ।
  5. ॐ विश्वभूतहिते रताय नमः ।

 

60 श्लोकः

नित्यतोषी नित्यपूज्यः नित्यनामपरायणः ।

नित्यदाता नित्यपुष्टः नित्यब्रह्मविदुत्तमः ॥ ६० ॥

नित्य+तोषी = Ever (नित्य) happy (तोषी)

नित्य+पूज्यः = Ever remains to be a person to be worshipped (पूज्य)

नित्य+नाम+परायणः = Always does chanting (परायण) of the name (नाम)

नित्य+दाता = Always gives

नित्य+पुष्टः = Always well-developed

नित्य+ब्रह्म+विद्+उत्तमः = Best (उत्तम) among those who know (विद्) the Eternal (नित्य) Supreme Being (ब्रह्म)

nityatōṣī nityapūjyaḥ nityanāmaparāyaṇaḥ ।
nityadātā nityapuṣṭaḥ nityabrahmaviduttamaḥ ॥ 60 ॥

  1. ॐ नित्यतोषिणे नमः ।
  2. ॐ नित्यपूज्याय नमः ।
  3. ॐ नित्यनामपरायणाय नमः ।
  4. ॐ नित्यदात्रे नमः ।
  5. ॐ नित्यपुष्टाय नमः ।
  6. ॐ नित्यब्रह्मविदुत्तमाय नमः ।

 

61 श्लोकः

सत्योपदेष्टा सत्यस्थः सत्यधर्मप्रदर्शकः ।

सत्यात्मा सत्यसङ्कल्पः सत्यब्रह्मप्रतिष्ठितः ॥ ६१ ॥

सत्य+उपदेष्टा = One who teaches the truth

सत्य+स्थः = One who stays in the truth

सत्य+धर्म+प्रदर्शकः = One who exhibits the truthful dharma

सत्य+आत्मा = One whose Atma is truth

सत्य+सङ्कल्पः = One who is determined to speak the truth

सत्य+ब्रह्म+प्रतिष्ठितः = One who revels in the truthful supreme reality

satyōpadēṣṭā satyasthaḥ satyadharmapradarśakaḥ ।
satyātmā satyasaṅkalpaḥ satyabrahmapratiṣṭhitaḥ ॥ 61 ॥

  1. ॐ सत्योपदेष्ट्रे नमः ।
  2. ॐ सत्यस्थाय नमः ।
  3. ॐ सत्यधर्मप्रदर्शकाय नमः ।
  4. ॐ सत्यात्मने नमः ।
  5. ॐ सत्यसङ्कल्पाय नमः ।
  6. ॐ सत्यब्रह्मप्रतिष्ठिताय नमः ।

 

62 श्लोकः

कृतार्थः कृतकार्यश्च करुणाशीलसागरः ।

निस्तर्कः संशयच्छेत्ता निष्काम्यकरणोद्यतः ॥ ६२ ॥

कृत+अर्थः = One who has completed his purpose

कृत+कार्यः = One who has done his work

च = and

करुणा+शील+सागरः = One whose character (शील) is an ocean (सागर) of compassion (करुणा)

निः+तर्कः = One who is beyond logic (तर्क)

संशय+छेत्ता= Demolisher of doubts

निः+काम्य+करण+उद्यतः = One who is eager (उद्यत) to do (करण) work without (निः) desire (काम्य) for the fruit

kṛtārthaḥ kṛtakāryaśca karuṇāśīlasāgaraḥ ।
nistarkaḥ samśayacchēttā niṣkāmyakaraṇōdyataḥ ॥ 62 ॥

  1. ॐ कृतार्थाय नमः ।
  2. ॐ कृतकार्याय नमः ।
  3. ॐ करुणाशीलसागराय नमः ।
  4. ॐ निस्तर्काय नमः ।
  5. ॐ संशयच्छेत्त्रे नमः ।
  6. ॐ निष्काम्यकरणोद्यताय नमः ।

 

63 श्लोकः

परिपक्वमतिः पूज्यः सुकृती सुकृतप्रदः ।

त्यागी योगी मनीषी च परिपूर्णमनोरथः ॥ ६३ ॥

परि+पक्व+मतिः = One who possesses a well matured intellect

पूज्यः = One who is to be worshipped

सुकृती = One who has done good things

सुकृत+प्रदः = One who causes (प्रद) good (सु) actions that happened (कृत)

त्यागी = One who has renounced

योगी = One who is a contemplative saint

मनीषी = One who is a Pandit, i.e., A learned person

च = and

परिपूर्ण+मनोरथः = One whose desires are fully satisfied (परिपूर्ण)

Variation:

परिपक्वमतिः पूज्यः पूण्यात्मा पापनाशनः ।

paripakvamatiḥ pūjyaḥ sukṛtī sukṛtapradaḥ ।
tyāgī yōgī manīṣī ca paripūrṇamanōrathaḥ ॥ 63 ॥

  1. ॐ परिपक्वमतये नमः ।
  2. ॐ पूज्याय नमः ।
  3. ॐ सुकृतिने नमः ।
  4. ॐ सुकृतप्रदाय नमः ।
  5. ॐ त्यागिने नमः ।
  6. ॐ योगिने नमः ।
  7. ॐ मनीषिणे नमः ।
  8. ॐ परिपूर्णमनोरथाय नमः ।

 

64 श्लोकः

आम्नायविज्जनैर्वन्द्यः पुण्डरीकसमाननः ।

अरुणाचलवास्तव्यः करुणानिलयोऽद्भुतः ॥ ६४ ॥

आम्नाय+वित्+जनैः वन्द्यः = Respected (वन्द्यः) by people (जन) who know (वित्) the Vedas (आम्नाय)

पुण्डरीक+सम+आननः = One whose face (आनन) is equal (सम) to lotus flower (पुण्डरीक)

अरुणाचल+वास्तव्यः = Resident (वास्तव्य) of Arunaachala (अरुणाचल)

करुणा+निलयः = Abode (निलय) of compassion (करुणा)

अद्भुतः = One who is wonderful

āmnāyavijjanairvandyaḥ puṇḍarīkasamānanaḥ ।
aruṇācalavāstavyaḥ karuṇānilayō̕dbhutaḥ ॥ 64 ॥

  1. ॐ आम्नायविज्जनैः वन्द्याय नमः ।
  2. ॐ पुण्डरीकसमाननाय नमः ।
  3. ॐ अरुणाचलवास्तव्याय नमः ।
  4. ॐ करुणानिलयाय नमः ।
  5. ॐ अद्भुताय नमः ।

 

65 श्लोकः

अपीतकुचदेव्यास्तु प्रियपुत्रः सुदर्शनः ।

सरसालापचतुरः सामरस्यविधायकः ॥ ६५ ॥

अपीतकुच+देव्याः तु प्रिय+पुत्रः = The loving (प्रिय) son (पुत्र) indeed (तु) of Goddess (देवी) Unnaamalai Amman or Apeethakuchalaambaal (अपीतकुच)

सु+दर्शनः = One who is good to look at, i.e., he is good looking शोभनं दर्शनं यस्य सः

सरस+आलाप+चतुरः = Adapt (चतुर) in having conversations (आलाप) in an elegant (सरस) manner

सामरस्य+विधायकः = One who establishes (विधायक) compromises (सामरस्यम्)

apītakucadēvyāstu priyaputraḥ sudarśanaḥ ।
sarasālāpacaturaḥ sāmarasyavidhāyakaḥ ॥ 65 ॥

  1. ॐ अपीतकुचदेव्याः प्रियपुत्राय नमः ।
  2. ॐ सुदर्शनाय नमः ।
  3. ॐ सरसालापचतुराय नमः ।

ॐ सामरस्यविधायकाय नमः ।

66 श्लोकः

रामराज्यप्रतिष्ठाता रामनामैकनिष्ठितः ।

तपस्वी तपनाभश्च तापशोकनिवारणः ॥ ६६ ॥

राम+राज्य+प्रतिष्ठाता = One who establishes the reign of Rama

राम+नाम+एक+निष्ठितः = One who firm in Ramnam only

तपस्वी = One who does penance (तपस्)

तपन+आभः = One who is the shining (तपन) light (आभा)

ताप+शोक+निवारणः = one who eradicates (निवारण) pain (ताप) and sorrow (शोक)

Variation

रामराज्यप्रतिष्ठाता रामनामप्रकाशकः ।

तपस्वी तपतां श्रेष्ठः तापशोकनिवारणः ॥ ६६ ॥

rāmarājyapratiṣṭhātā rāmanāmaikaniṣṭhitaḥ ।
tapasvī tapanābhaśca tāpaśōkanivāraṇaḥ ॥ 66 ॥

  1. ॐ रामराज्यप्रतिष्ठात्रे नमः ।
  2. ॐ रामनामैकनिष्ठिताय नमः ।
  3. ॐ तपस्विने नमः ।
  4. ॐ तपनाभाय नमः ।

ॐ तापशोकनिवारणाय नमः ।

67 श्लोकः

अप्रमेयगुणग्रामः सुप्रभः शुभवीक्षणः ।

साधुमार्गस्थितो वर्यः साधुसङ्घपरीवृतः ॥ ६७ ॥

अप्रमेय+गुणग्रामः = One who is an assemblage (ग्राम) of virtues (गुण) that are without comparison (अ+प्रमेय)

सुप्रभः = One who has good radiance (सु+प्रभ)

शुभ+वीक्षणः = One whose glance (वीक्ष) itself produces auspiciousness (शुभ)

साधु+मार्ग+स्थितः = One who revels (स्थित) in the path (मार्ग) of goodness (साधु)

वर्यः = One who is an eminent personality or he is desirable

साधु+सङ्घ+परीवृतः = One who is surrounded (परीवृत) by the company (सङ्घ) of the good people (साधु)

apramēyaguṇagrāmaḥ suprabhaḥ śubhavīkṣaṇaḥ ।
sādhumārgasthitō varyaḥ sādhusaṅghaparīvṛtaḥ ॥ 67 ॥

  1. ॐ अप्रमेयगुणग्रामाय नमः ।
  2. ॐ सुप्रभाय नमः ।
  3. ॐ शुभवीक्षणाय नमः ।
  4. ॐ साधुमार्गस्थिताय नमः ।
  5. ॐ वर्याय नमः ।

ॐ साधुसङ्घपरीवृताय नमः ।

68 श्लोकः

सुमेधाः वेदसारज्ञः सर्वात्मगुणसंश्रयः ।

पावनो मनुजश्रेष्ठः भवबन्धविकर्तनः ॥ ६८ ॥

सुमेधाः = One who has the right understanding (सु+मेधस्) i.e., Wise man

वेद+सार+ज्ञः = One who knows (ज्ञा) the essence (सार) of Vedas (वेद)

सर्व+आत्म+गुण+संश्रयः = One who is the abode of all (सर्व) virtues (गुण) of the Aatman (आत्मन्)

पावनः = Holy man

मनुज+श्रेष्ठः = Great (श्रेष्ठ) among men (मनुज) (named so as they are born from Manu)

भव+बन्ध+विकर्तनः = One who cuts off (वि+कर्तन) from the worldly bondage (भव+बन्ध)

sumēdhāḥ vēdasārajñaḥ sarvātmaguṇasamśrayaḥ ।
pāvanō manujaśrēṣṭhaḥ bhavabandhavikartanaḥ ॥ 68 ॥

  1. ॐ सुमेधसे नमः ।
  2. ॐ वेदसारज्ञाय नमः ।
  3. ॐ सर्वात्मगुणसंश्रयाय नमः ।
  4. ॐ पावनाय नमः ।
  5. ॐ मनुजश्रेष्ठाय नमः ।

ॐ भवबन्धविकर्तनाय नमः ।

69 श्लोकः– Yogi Ramsuratkumar Sahasranama – 69th sloka’s meaning

अनन्तगुणसम्पूर्णः दीनबन्धुरिनद्युतिः ।

विक्रमी विषयक्रोधी राघवध्यानतत्परः ॥ ६९ ॥

अनन्त+गुण+सम्पूर्णः = One who is filled (सम्पूर्ण) with endless (अनन्त) virtues (गुण)

दीन+बन्धुः = One who is the friend (बन्धु) of poor people (दीन)

इन+द्युतिः = One who has the brightness (द्युति) of the Sun (इन)

विक्रमी = Courageous

विषय+क्रोधी = One who is angry with objects of senses, i.e., One who is not attached to the sense objects

राघव+ध्यान+तत्परः = One who is engaged (तत्पर) in the meditation (ध्यान) on Lord Rama or Raghava (राघव)

Variation:

विषयद्वेषी

anantaguṇasampūrṇaḥ dīnabandhurinadyutiḥ ।
vikramī viṣayakrōdhī rāghavadhyānatatparaḥ ॥ 69 ॥

  1. ॐ अनन्तगुणसम्पूर्णाय नमः ।
  2. ॐ दीनबन्धवे नमः ।
  3. ॐ इनद्युतये नमः ।
  4. ॐ विक्रमिणे नमः ।
  5. ॐ विषयक्रोधिने नमः ।
  6. ॐ राघवध्यानतत्पराय नमः ।

Yogi Ramsuratkumar Swami’s Thousand Names Hymn
Composed by Shaaktasri Dr. K. Vaidyanaata Shaastri
Tamil Translation by Annai Om Bhavatharini
Thanks to Sri Subramanian Sivaraman for the photo

70 श्लोकः– Yogi Ramsuratkumar Sahasranama – 70th sloka’s meaning

अनुकूलमनाः शान्तः साधुरक्षणपण्डितः ।

मधुराननश्च मधुरः करुणामधुराननः ॥ ७० ॥

अनुकूल+मनाः = One whose mind (मनस्) is favourable (अनुकूल)

शान्तः = Peaceful person

साधु+रक्षण+पण्डितः = One who is an expert (पण्डित) in the protection (रक्षण) of the sadhus or saints (साधु)

मधुर+आननः = One with a charming (मधुर) face (आनन)

च = and

मधुरः = Sweet person

करुणा+मधुर+आननः = One who has a kind (करुणा) and lovely (मधुर) face (आनन)

Variation:

मधुरो मधुरालापः करुणामधुराननः

anukūlamanāḥ śāntaḥ sādhurakṣaṇapaṇḍitaḥ ।
madhurānanaśca madhuraḥ karuṇāmadhurānanaḥ ॥ 70 ॥

  1. ॐ अनुकूलमनसे नमः ।
  2. ॐ शान्ताय नमः ।
  3. ॐ साधुरक्षणपण्डिताय नमः ।
  4. ॐ मधुराननाय नमः ।
  5. ॐ मधुराय नमः ।

ॐ करुणामधुराननाय नमः ।

71 श्लोकः– Yogi Ramsuratkumar Sahasranama – 71st sloka’s meaning

राममन्त्रार्थतत्त्वज्ञः रामदासगुरोर्मतः ।

सामदानक्रियाकाङ्क्षी साधुलोकप्रियङ्करः ॥ ७१ ॥

राम+मन्त्र+अर्थ+तत्त्वज्ञः = One who knows (ज्ञा) the truth (तत्त्व) about the meaning (अर्थ) of Rama (राम) Mantra (मन्त्र) – Om Sri Ram Jai Ram Jai Jai Ram

राम+दास+गुरोः मतः = One who is a follower (मत) of his Guru (गुरु), Swami Ramdas (राम+दास)

साम+दान+क्रिया+आकाङ्क्षी = One who aspires (आकाङ्क्षिन्) for the actions (क्रिया) of conciliation (साम) and gift (दान) (bheda or threat and danda or punishment being the other two of the four-fold actions)

साधु+लोक+प्रियम्+करः = One who does (कर) actions that are liked (प्रियम्) by the world (लोक) of saints (साधु)

Variation प्रक्षेपः or पाठभेदः (Interpolation or a different version)

साम+गान+प्रिय+आकाङ्क्षी = One who lovingly (प्रिय) desires (आकाङ्क्षिन्) to listen to the chanting (गान) of Sama Veda mantras (साम)
ॐ सामगानप्रियाकाङ्क्षिणे नमः ।

  1. ॐ राममन्त्रार्थतत्त्वज्ञाय नमः ।
  2. ॐ रामदासगुरोः मताय नमः ।
  3. ॐ सामदानक्रियाकाङ्क्षिणे नमः ।
  4. ॐ साधुलोकप्रियङ्कराय नमः ।

rāmamantrārthatattvajñaḥ rāmadāsagurormataḥ ।
sāmadānakriyākāṅkṣī sādhulokapriyaṅkaraḥ ॥ 71 ॥

72 श्लोकः – Yogi Ramsuratkumar Sahasranama – 72nd sloka’s meaning

जनाराध्यः जनैर्वन्द्यः जनसेवाधुरन्धरः ।

रामतारकवेदान्तसारज्ञः रामबान्धवः ॥ ७२ ॥

जन+आराध्यः = One who is worshipped (आराध्य) by all people (जन)

जनैः वन्द्यः = One who is respected (वन्द्य) by all people (जन)

जन+सेवा+धुरन्धरः = The leader (धुरन्धर) in doing service (सेवा) to people (जन)

राम+तारक+वेदान्त+सारज्ञः = One who knows (ज्ञा) the essence (सार) of the Vedanta (Veda’s end वेद+अन्त, i.e., Upanishads) and the Ramnam Taraka (राम+तारक) mantra, Om Shree Raama Jaya Raama Jaya Jaya Raama

राम+बान्धवः = One who is a relative (बान्धव) of Rama (राम)

Variation:

जनानुकूलः सर्वज्ञः साधुसेवाधुरन्धरः ।

नामसिद्धान्तसास्त्रग्नः रामनामप्रभावान् ॥

janārādhyaḥ janairvandyaḥ janasēvādhurandharaḥ ।
rāmatārakavēdāntasārajñaḥ rāmabāndhavaḥ ॥ 72 ॥

  1. ॐ जनाराध्याय नमः ।
  2. ॐ जनैः वन्द्याय नमः ।
  3. ॐ जनसेवाधुरन्धराय नमः ।
  4. ॐ रामतारकवेदान्तसारज्ञाय नमः ।

ॐ रामबान्धवाय नमः ।

73 श्लोकः – Yogi Ramsuratkumar Sahasranama – 73rd sloka’s meaning

समाधानप्रियः पूर्वपुण्यः सेवाविचक्षणः ।

सीताबन्धुः रामसीतालक्ष्मणप्रीतिकृत् शिवः ॥ ७३ ॥

समाधान+प्रियः = One who likes (प्रिय) reconciliation (समाधान) (and avoids any confront)

पूर्व+पुण्यः = One who is the embodiment of our punya or good deeds (पुण्य) done in earlier births (पूर्व)

सेवा+विचक्षणः = One who is talented (विचक्षण) in doing service (सेवा)

सीता+बन्धुः = One who is Sita’s (सीता) relative (बन्धु)

राम+सीता+लक्ष्मण+प्रीति+कृत् = One who does (कृत्) adoration (प्रीति) of Rama (राम) Sita (सीता) and Lakshmana (लक्ष्मण)

शिवः = One who is Shiva (शिव) Himself or He is auspicious

Variation

पुण्यः सिद्धसेवाविचक्षणः

samādhānapriyaḥ pūrvapuṇyaḥ sēvāvicakṣaṇaḥ ।
sītābandhuḥ rāmasītālakṣmaṇaprītikṛt śivaḥ ॥ 73 ॥

  1. ॐ समाधानप्रियाय नमः ।
  2. ॐ पूर्वपुण्याय नमः ।
  3. ॐ सेवाविचक्षणाय नमः ।
  4. ॐ सीताबन्धवे नमः ।
  5. ॐ रामसीतालक्ष्मणप्रीतिकृते नमः ।

ॐ शिवाय नमः ।

74 श्लोकः – Yogi Ramsuratkumar Sahasranama – 74th sloka’s meaning

नीतिकृत् प्रीतिकृत् भीतिनाशनो भवनाशनः ।

समस्तभक्तसुलभः सर्वापद्विनिवारकः ॥ ७४ ॥

नीति+कृत् = One who performs actions (कृत्) as per the social ethics (नीति)

प्रीति+कृत् = One who performs actions (कृत्) that are loving (प्रीति)

भीति+नाशनः = One who destroys (नाशन) fear (भीति)

भव+नाशनः = One who destroys (नाशन) worldly attachments (भव)

समस्त+भक्त+सुलभः = One who easily obtained (सुलभ) by all (समस्त) devotees (भक्त)

सर्व+आपत्+निवारकः = One who wards off (निवारक) all (सर्व) calamities (आपत्)

Variation

भववारणः

nītikṛt prītikṛt bhītināśanō bhavanāśanaḥ ।
samastabhaktasulabhaḥ sarvāpadvinivārakaḥ ॥ 74 ॥

  1. ॐ नीतिकृते नमः ।
  2. ॐ प्रीतिकृते नमः ।
  3. ॐ भीतिनाशनाय नमः ।
  4. ॐ भवनाशनाय नमः ।
  5. ॐ समस्तभक्तसुलभाय नमः ।

ॐ सर्वापद्विनिवारकाय नमः ।

75 श्लोकः – Yogi Ramsuratkumar Sahasranama – 75th sloka’s meaning

परिशुद्धाशयः स्निग्धः देवकार्यपरायणः ।

गुणोन्नतः पूर्णपुण्यः बुधगण्यः बुधप्रियः ॥ ७५ ॥

परिशुद्ध+आशयः = One who has completely pure (परिशुद्ध) intentions (आशय)

स्निग्धः = One who is friendly (स्निग्ध)

देव+कार्य+परायणः = One who is devoted (परायण) towards the divine (देव) work (कार्य)

गुण+उन्नतः = One who is in an elevated state (उन्नत) with good virtues (गुण)

पूर्ण+पुण्यः = One who is full (पूर्ण) of good deeds (पुण्य)

बुध+गण्यः = One who is counted (गण्य) to be one among the learned people (बुध)

बुध+प्रियः = One who is loving (प्रिय) towards learned people (बुध)

Variation:

देवचिन्तापरायणः

गुणपूर्णः

pariśuddhāśayaḥ snigdhaḥ dēvakāryaparāyaṇaḥ ।
guṇōnnataḥ pūrṇapuṇyaḥ budhagaṇyaḥ budhapriyaḥ ॥ 75 ॥

  1. ॐ परिशुद्धाशयाय नमः ।
  2. ॐ स्निग्धाय नमः ।
  3. ॐ देवकार्यपरायणाय नमः ।
  4. ॐ गुणोन्नताय नमः ।
  5. ॐ पूर्णपुण्याय नमः ।
  6. ॐ बुधगण्याय नमः ।

ॐ बुधप्रियाय नमः ।

76 श्लोकः – Yogi Ramsuratkumar Sahasranama – 76th sloka’s meaning

परवित् पारदृश्वा च परतत्त्वप्रतिष्ठितः ।

दोषज्ञो दोषद्रष्टा च सर्वदोषविनाशनः ॥ ७६ ॥

पर+वित् = One who knows (वित्) the supreme reality (पर)

पार+दृश्वा = One who has seen (दृश्वन्) the other shore (पार) of the worldly life

च = and

परतत्त्व+प्रतिष्ठितः = One who revels (प्रतिष्ठित) in the supreme reality (पर+तत्त्व)

दोष+ज्ञः = One who knows (ज्ञा) others’ defects (दोष)

दोष+द्रष्टा = One who sees (द्रष्टृ) others’ faults (दोष)

च = and

सर्व+दोष+विनाशनः = One who destroys (विनाशन) all (सर्व) the defects (दोष)

paravit pāradṛśvā ca paratattvapratiṣṭhitaḥ ।
dōṣajñō dōṣadraṣṭā ca sarvadōṣavināśanaḥ ॥ 76 ॥

  1. ॐ परविदे नमः ।
  2. ॐ पारदृश्वने नमः ।
  3. ॐ परतत्त्वप्रतिष्ठिताय नमः ।
  4. ॐ दोषज्ञाय नमः ।
  5. ॐ दोषद्रष्ट्रे नमः ।

ॐ सर्वदोषविनाशनाय नमः ।

77 श्लोकः – Yogi Ramsuratkumar Sahasranama – 77th sloka’s meaning

तरुणार्कसमच्छायः करुणामयलोचनः ।

वासनादोषरहितः नानाभाषाविशारदः ॥ ७७ ॥

तरुण+अर्क+सम+छायः = One whose complexion (छाय) is equal (सम) to the young (तरुण) Sun (अर्क) i.e., One whose brightness is pleasant like the early morning sun

करुणामय+लोचनः = One whose eyes (लोचन) are filled with compassion (करुणामय)

वासना+दोष+रहितः = One who is devoid (रहित) of the faults (दोष) due to Vaasanas (वासना), the latent tendencies

नाना+भाषा+विशारदः = One who is well-versed (विशारद) in various (नाना) languages (भाषा)

taruṇārkasamacchāyaḥ karuṇāmayalōcanaḥ ।
vāsanādōṣarahitaḥ nānābhāṣāviśāradaḥ ॥ 77 ॥

  1. ॐ तरुणार्कसमच्छायाय नमः ।
  2. ॐ करुणामयलोचनाय नमः ।
  3. ॐ वासनादोषरहिताय नमः ।

ॐ नानाभाषाविशारदाय नमः ।

78 श्लोकः – Yogi Ramsuratkumar Sahasranama – 78th sloka’s meaning

पवित्रः पतितोद्धर्ता पवित्रगुणसंयुतः ।

पवमानः भवत्राता भवबन्धुः भवप्रियः ॥ ७८ ॥

पवित्रः = One who is sacred

पतित+उद्धर्ता = One who uplifts (उद्धर्तृ) the fallen ones (पतित)

पवित्र+गुण+संयुतः = One who is the accumulation (सम्+युत) of sacred (पवित्र) qualities (गुण)

पवमानः = One who is pure and sanctifying

भव+त्राता = One who protects (त्रा) from the worldly attachments (भव)

भवबन्धुः = One who is a relative (बन्धु) of Lord Shiva (भव)

भवप्रियः = One who loves (प्रिय) Lord Shiva (भव)

pavitraḥ patitōddhartā pavitraguṇasamyutaḥ ।
pavamānaḥ bhavatrātā bhavabandhuḥ bhavapriyaḥ ॥ 78 ॥

  1. ॐ पवित्राय नमः ।
  2. ॐ पतितोद्धर्त्रे नमः ।
  3. ॐ पवित्रगुणसंयुताय नमः ।
  4. ॐ पवमानाय नमः ।
  5. ॐ भवत्रात्रे नमः ।
  6. ॐ भवबन्धवे नमः ।

ॐ भवप्रियाय नमः ।

79 श्लोकः – Yogi Ramsuratkumar Sahasranama – 79th sloka’s meaning

अत्यन्तसुलभः सौम्यः दुष्टकामविनाशनः ।

कामक्रोधादिसंहर्ता धृतिमान् ध्यानसंस्थितः ॥ ७९ ॥

अत्यन्त+सुलभः = One who is extremely (अत्यन्त) easy to be obtained (सुलभ)

सौम्यः = One who is very pleasing

दुष्ट+काम+विनाशनः = One who destroys (विनाशन) the evil (दुष्ट) desires (काम)

काम+क्रोध+आदि+संहर्ता = One who has totally destroyed (सम्+हर्तृ) desire (काम), anger (क्रोध) and other such emotions (आदि)

धृतिमान् = One who is firm and determined

ध्यान+संस्थितः = One who always remains (सम्+स्थित) in meditation (ध्यान)

atyantasulabhaḥ saumyaḥ duṣṭakāmavināśanaḥ ।
kāmakrōdhādisamhartā dhṛtimān dhyānasamsthitaḥ ॥ 79 ॥

  1. ॐ अत्यन्तसुलभाय नमः ।
  2. ॐ सौम्याय नमः ।
  3. ॐ दुष्टकामविनाशनाय नमः ।
  4. ॐ कामक्रोधादिसंहर्त्रे नमः ।
  5. ॐ धृतिमते नमः ।

ॐ ध्यानसंस्थिताय नमः ।

80 श्लोकः – Yogi Ramsuratkumar Sahasranama – 80th sloka’s meaning

निर्व्यथः निरवद्यश्च दिव्यचैतन्यसंयुतः ।

सर्वक्षेमकरः शुद्धरामयोगविशारदः ॥ ८० ॥

निर्+व्यथः = One without (निर्) suffering (व्यथा)

निर्+अवद्यः = One without (निर्) imperfections (अवद्य)

च = and

दिव्य+चैतन्य+संयुतः = One who is the accumulation of (संयुत) divine (दिव्य) consciousness (चैतन्य)

सर्व+क्षेम+करः = One who causes (कर) all (सर्व) prosperity (क्षेम)

शुद्ध+राम+योग+विशारदः = One who is an expert (विशारद) in the worship (योग) of the virtuous (शुद्ध) Rama (राम)

प्रक्षेपः or पाठभेदः (Interpolation or a different version)

शुद्धः = One who is pure
रामयोग+विशारदः = One who is an expert in the worship of Rama

—-

nirvyathaḥ niravadyaśca divyacaitanyasamyutaḥ ।
sarvakṣēmakaraḥ śuddharāmayōgaviśāradaḥ ॥ 80 ॥

  1. ॐ निर्व्यथाय नमः ।
  2. ॐ निरवद्याय नमः ।
  3. ॐ दिव्यचैतन्यसंयुताय नमः ।
  4. ॐ सर्वक्षेमकराय नमः ।

ॐ शुद्धरामयोगविशारदाय नमः ।

81 श्लोकः – Yogi Ramsuratkumar Sahasranama – 81st sloka’s meaning

शुद्धात्मा निर्विकारश्च निराशो नियतक्रियः ।

सिद्धिमान् सिद्धसङ्कल्पः स्थैर्यवान् स्थिरमानसः ॥ ८१ ॥

शुद्ध+आत्मा = One who is the Pure (शुद्ध) Self (आत्मन्)

निर्+विकारः = One who is without (निर्) modifications (विकार)

च = and

निर्+आशः = One who is without (निर्) desires (आशा)

नियत+क्रियः = One who does (क्रिय) the ordained work (नियत)

सिद्धिमान् = One who possesses supernatural capabilities

सिद्ध+सङ्कल्पः = One who has achieved (सिद्ध) his objectives (सङ्कल्प)

स्थैर्यवान् = One who is firm and unyielding (स्थिर)

स्थिर+मानसः = One whose mind (मनस्) is steady (स्थिर)

śuddhātmā nirvikāraśca nirāśō niyatakriyaḥ ।
siddhimān siddhasaṅkalpaḥ sthairyavān sthiramānasaḥ ॥ 81 ॥

  1. ॐ शुद्धात्मने नमः ।
  2. ॐ निर्विकाराय नमः ।
  3. ॐ निराशाय नमः ।
  4. ॐ नियतक्रियाय नमः ।
  5. ॐ सिद्धिमते नमः ।
  6. ॐ सिद्धसङ्कल्पाय नमः ।
  7. ॐ स्थैर्यवते नमः ।

ॐ स्थिरमानसाय नमः ।

82 श्लोकः – Yogi Ramsuratkumar Sahasranama – 82nd sloka’s meaning

वेदवान् मोदवान् मौनी मितभाषी महामुनिः ।

अहम्भावविहीनात्मा शरणागतवत्सलः ॥ ८२ ॥

वेदवान् = One who possesses the knowledge of the Vedas

मोदवान् = One who possesses enjoyment

मौनी = One who observes silence

मित+भाषी = One whose speech (भाषी) is concise (मित)

महत्+मुनिः = One who is a great (महत्) saint (मुनि)

अहम्भाव+विहीन+आत्मा = One whose soul (आत्मन्) is devoid (विहीन) of ego or the sense of I-ness (अहम्+भाव)

शरणागत+वत्सलः = One who is affectionate (वत्सल) toward those who come (आगत) to his feet (शरण) i.e., One who shows affection towards those who surrender (शरणागत)

vēdavān mōdavān maunī mitabhāṣī mahāmuniḥ ।
ahambhāvavihīnātmā śaraṇāgatavatsalaḥ ॥ 82 ॥

  1. ॐ वेदवते नमः ।
  2. ॐ मोदवते नमः ।
  3. ॐ मौनिने नमः ।
  4. ॐ मितभाषिणे नमः ।
  5. ॐ महामुनये नमः ।
  6. ॐ अहम्भावविहीनात्मने नमः ।

ॐ शरणागतवत्सलाय नमः ।

83 श्लोकः – Yogi Ramsuratkumar Sahasranama – 83rd sloka’s meaning

समदृष्टिः समाधानी सर्वतत्त्वविचक्षणः ।

प्रत्यग्रप्रतिभः प्राज्ञः पूरिताशेषवाञ्छितः ॥ ८३ ॥

सम+दृष्टिः = One whose vision (दृष्टि) has equanimity (सम)

समाधानी = One having everything under control

सर्व+तत्त्व+विचक्षणः = One who is an expert (विचक्षण) in all (सर्व) philosophies (तत्त्व)

प्रत्यग्र+प्रतिभः = one with fresh and pure (प्रत्यग्र) intelligence (प्रतिभ)

प्राज्ञः = learned man

पूरिताशेष+वाञ्छितः = One who fulfils (पूरित) all desires (वाञ्छित) without leaving anything (अ+शेष)
samadṛṣṭiḥ samādhānī sarvatattvavicakṣaṇaḥ ।
pratyagrapratibhaḥ prājñaḥ pūritāśēṣavāñchitaḥ ॥ 83 ॥

  1. ॐ समदृष्ट्ये नमः ।
  2. ॐ समाधानिने नमः ।
  3. ॐ सर्वतत्त्वविचक्षणाय नमः ।
  4. ॐ प्रत्यग्रप्रतिभाय नमः ।
  5. ॐ प्राज्ञाय नमः ।
  6. ॐ पूरिताशेषवाञ्छिताय नमः ।

 

84 श्लोकः – Yogi Ramsuratkumar Sahasranama – 84th sloka’s meaning

सूर्यतेजाः सूर्यमन्त्री सूरिः रामैकमानसः ।

सन्मनाः सत्यवाक्यश्च सत्यवृत्तान्तकोविदः ॥ ८४ ॥

सूर्य+तेजाः = One who has the brightness (तेजस्) of the sun (सूर्य)

सूर्य+मन्त्री = One who chants the mantras (मन्त्रिन्) on Sun god (सूर्य)

सूरिः = Wise

राम+एक+मानसः = One whose mind (मानस) is solely dedicated (एक) to Rama

सत्+मनाः = One who possesses a good (सत्) mind (मनस्)

सत्य+वाक्यः = One whose sayings (वाक्य) become true (सत्य)

च = and

सत्य+वृत्तान्त+कोविदः = One who has expert knowledge (कोविद) of the true (सत्य) narrations (वृत्तान्त)

sūryatējāḥ sūryamantrī sūriḥ rāmaikamānasaḥ ।
sanmanāḥ satyavākyaśca satyavṛttāntakōvidaḥ ॥ 84 ॥

  1. ॐ सूर्यतेजसे नमः ।
  2. ॐ सूर्यमन्त्रिणे नमः ।
  3. ॐ सूरये नमः ।
  4. ॐ रामैकमानसाय नमः ।
  5. ॐ सन्मनसे नमः ।
  6. ॐ सत्यवाक्याय नमः ।
  7. ॐ सत्यवृत्तान्तकोविदाय नमः ।

 

85 श्लोकः – Yogi Ramsuratkumar Sahasranama – 85th sloka’s meaning

सुखदः ब्रह्मविश्वासी शुभकृत्यः कृपाविलः ।

प्रसन्नवदनो वीरः रामगीतविशारदः ॥ ८५ ॥

सुख+दः = One who gives (दा) happiness (सुख)

ब्रह्म+विश्वासी = One who believes (विश्वासिन्) in the Supreme Being (ब्रह्म)

शुभ+कृत्यः = One who does or causes (कृत्) auspiciousness (शुभ)

कृपा+आविलः = One who is mixed with (आविल) kindness (कृपा)

प्रसन्न+वदनः = One who has a happy (प्रसन्न) face (वदनम्)

वीरः = Warrior

राम+गीत+विशारदः = One who is very knowledgeable (विशारद) in the songs (गीत) of Lord Rama (राम)

Doubt – Can it mean RaamaGeetaa when the word used here is only RaamaGeeta — One who is very knowledgeable (विशारद) in the text Rama Gita (रामगीत), which is a part of Veda Vyasa’s Adhyatma Ramayana and comprises of the advice given by Lord Rama to Lakshmana

sukhadaḥ brahmaviśvāsī śubhakṛtyaḥ kṛpāvilaḥ ।
prasannavadanō vīraḥ rāmagītaviśāradaḥ ॥ 85 ॥

  1. ॐ सुखदाय नमः ।
  2. ॐ ब्रह्मविश्वासिने नमः ।
  3. ॐ शुभकृत्याय नमः ।
  4. ॐ कृपाविलाय नमः ।
  5. ॐ प्रसन्नवदनाय नमः ।
  6. ॐ वीराय नमः ।
  7. ॐ रामगीतविशारदाय नमः ।

 

86 श्लोकः – Yogi Ramsuratkumar Sahasranama – 86th sloka’s meaning

विद्यावान् दीनसङ्कष्टनाशनो दीर्घदर्शनः ।

दीर्घदर्शी प्रौढचित्तः लोकसेवापरायणः ॥ ८६ ॥

विद्यावान् = One who is very knowledgeable (विद्या)

दीन+सङ्कष्ट+नाशनः = One who destroys (नाशन) the difficulties (सङ्कष्ट) of poor people (दीन)

दीर्घ+दर्शनः = One who has the foresight (दर्शन) to see far ahead (दीर्घ)

दीर्घ+दर्शी = far (दीर्घ)-sighted (दर्शी) person

प्रौढ+चित्तः = One whose thoughts (चित्त) are mature (प्रौढ)

लोक+सेवा+परायणः = One who is totally engaged (परायण) in the service (सेवा) of everyone in the world (लोक)

vidyāvān dīnasaṅkaṣṭanāśanō dīrghadarśanaḥ ।
dīrghadarśī prauḍhacittaḥ lōkasēvāparāyaṇaḥ ॥ 86 ॥

  1. ॐ विद्यावते नमः ।
  2. ॐ दीनसङ्कष्टनाशनाय नमः ।
  3. ॐ दीर्घदर्शनाय नमः ।
  4. ॐ दीर्घदर्शिने नमः ।
  5. ॐ प्रौढचित्ताय नमः ।
  6. ॐ लोकसेवापरायणाय नमः ।

 

87 श्लोकः – Yogi Ramsuratkumar Sahasranama – 87th sloka’s meaning

कञ्चुकी करुणारूपः सर्वपूज्यगुणोज्ज्वलः ।

सर्वमान्यः सर्ववन्द्यः सर्वपूज्यः सनातनः ॥ ८७ ॥

कञ्चुकी = One who wears a jibba (कञ्चुक)

करुणा+रूपः = Personification (रुप) of kindness (करुणा)

सर्व+पूज्य+गुण+उज्ज्वलः = One who is luminous (उज्ज्वल) with all (सर्व) the highly regarded (पूज्य) qualities (गुण)

सर्व+मान्यः = One who is honoured (मान्य) by everyone (सर्व)

सर्व+वन्द्यः = One who is respected (वन्द्य) by everyone (सर्व)

सर्व+पूज्यः = One who is worshipped (पूज्य) by everyone (सर्व)

सनातनः = Eternal one

kañcukī karuṇārūpaḥ sarvapūjyaguṇōjjvalaḥ ।
sarvamānyaḥ sarvavandyaḥ sarvapūjyaḥ sanātanaḥ ॥ 87 ॥

  1. ॐ कञ्चुकिने नमः ।
  2. ॐ करुणारूपाय नमः ।
  3. ॐ सर्वपूज्यगुणोज्ज्वलाय नमः ।
  4. ॐ सर्वमान्याय नमः ।
  5. ॐ सर्ववन्द्याय नमः ।
  6. ॐ सर्वपूज्याय नमः ।
  7. ॐ सनातनाय नमः ।

 

88 श्लोकः – Yogi Ramsuratkumar Sahasranama – 88th sloka’s meaning

सर्वजुष्टः सदातुष्टः शान्तसौम्येक्षणः शुचिः ।

सत्कर्मा सज्जनोत्कृष्टः निर्ममो भूतवत्सलः ॥ ८८ ॥

सर्व+जुष्टः = One who is liked and worshipped (जुष्ट) by everyone (सर्व)

सदा+तुष्टः = One who is always (सदा) happy (तुष्ट)

शान्त+सौम्य+ईक्षणः = One whose glances (ईक्षण) are peaceful (शान्त) and amusing (सौम्य)

शुचिः = Pure one

सत्+कर्मा = One who does good (सत्) actions (कर्मा)

सत्+जन+उत्कृष्टः = One holding a high position (उत्कृष्ट) among good (सत्) people (जन)

निर्+ममः = One without (निर्) mine-ness (मम) i.e., Unselfish

भूत+वत्सलः = One who has parental compassion (वात्सल्य) towards living beings (भूत)

sarvajuṣṭaḥ sadātuṣṭaḥ śāntasaumyēkṣaṇaḥ śuciḥ ।
satkarmā sajjanōtkṛṣṭaḥ nirmamō bhūtavatsalaḥ ॥ 88 ॥

  1. ॐ सर्वजुष्टाय नमः ।
  2. ॐ सदातुष्टाय नमः ।
  3. ॐ शान्तसौम्येक्षणाय नमः ।
  4. ॐ शुचये नमः ।
  5. ॐ सत्कर्मणे नमः ।
  6. ॐ सज्जनोत्कृष्टाय नमः ।
  7. ॐ निर्ममाय नमः ।
  8. ॐ भूतवत्सलाय नमः ।

 

89 श्लोकः – Yogi Ramsuratkumar Sahasranama – 89th sloka’s meaning

सुमानसः सुवर्चस्कः सुतेजाः भास्करद्युतिः ।

निरस्तपापसङ्घातः प्रशस्तश्रीशपूजकः ॥ ८९ ॥

सु+मानसः = He has a good (सु) mind (मनस्)

सु+वर्चस्कः = He has a brilliant (सु) brightness (वर्चस्क)

सु+तेजाः = He has splendid (सु) brightness (तेजस्)

भास्कर+द्युतिः = He has the brightness (द्युति) of the Sun (भास्कर)

निरस्त+पाप+सङ्घातः = He destroys (निरस्त) the collection (सङ्घात) of sins (पाप)

प्रशस्त+श्री+ईश+पूजकः = Devotee (पूजक) of Vishnu, Lakshmi’s husband (श्री+ईश), who is well-known (प्रशस्त)

sumānasaḥ suvarcaskaḥ sutējāḥ bhāskaradyutiḥ ।
nirastapāpasaṅghātaḥ praśastaśrīśapūjakaḥ ॥ 89 ॥

  1. ॐ सुमानसाय नमः ।
  2. ॐ सुवर्चस्काय नमः ।
  3. ॐ सुतेजसे नमः ।
  4. ॐ भास्करद्युतये नमः ।
  5. ॐ निरस्तपापसङ्घाताय नमः ।
  6. ॐ प्रशस्तश्रीशपूजकाय नमः ।

 

90 श्लोकः – Yogi Ramsuratkumar Sahasranama – 90th sloka’s meaning

निन्दाहीनो द्वेषहीनः निरुपाधिगुणाश्रयः ।

निराकाङ्क्षी नित्ययुक्तः निर्वेगः निरतिक्रमः ॥ ९० ॥

निन्दा+हीनः = He is devoid (हीन) of blame (निन्दा)

द्वेष+हीनः = He is devoid (हीन) of enmity (द्वेष)

निरुपाधि+गुण+आश्रयः = He is the abode (आश्रय) of the quality (गुण) of absoluteness or attributelessness (निः+उपाधि)

निर्+आकाङ्क्षी = He is without (निः) desires (आकाङ्क्षी)

नित्य+युक्तः = He is always (नित्य) established (युक्त) in meditation

निर्+वेगः = He does not (निः) do actions in haste (वेग)

निर्+अतिक्रमः = He does not (निः) commit any violation (अतिक्रम)

nindāhīnō dvēṣahīnaḥ nirupādhiguṇāśrayaḥ ।
nirākāṅkṣī nityayuktaḥ nirvēgaḥ niratikramaḥ ॥ 90 ॥

  1. ॐ निन्दाहीनाय नमः ।
  2. ॐ द्वेषहीनाय नमः ।
  3. ॐ निरुपाधिगुणाश्रयाय नमः ।
  4. ॐ निराकाङ्क्षिणे नमः ।
  5. ॐ नित्ययुक्ताय नमः ।
  6. ॐ निर्वेगाय नमः ।
  7. ॐ निरतिक्रमाय नमः ।

 

91 श्लोकः – Yogi Ramsuratkumar Sahasranama – 91stsloka’s meaning

निराशः रामनामाशः लोककामविवर्जितः ।

श्लोकवान् सुकृताकारः मुक्तसंसारबन्धनः ॥ ९१ ॥

निर्+आशः = He is without (निर्) desires (आशा)

राम+नाम+आशः = Chanting Rama’s name (रामनाम) is his desire (आश)

लोक+काम+विवर्जितः = Devoid (विवर्जित) of worldly (लोक) desires (काम)

श्लोकवान् = He is glorious (श्लोक)

सुकृत+आकारः = He is the personification (आकार) of good deeds (सुकृत)

मुक्त+संसार+बन्धनः = He is liberated (मुक्त) from the bondage (बन्धन) of worldly life (संसार)

nirāśaḥ rāmanāmāśaḥ lōkakāmavivarjitaḥ ।
ślōkavān sukṛtākāraḥ muktasamsārabandhanaḥ ॥ 91 ॥

  1. ॐ निराशाय नमः ।
  2. ॐ रामनामाशाय नमः ।
  3. ॐ लोककामविवर्जिताय नमः ।
  4. ॐ श्लोकवते नमः ।
  5. ॐ सुकृताकाराय नमः ।
  6. ॐ मुक्तसंसारबन्धनाय नमः ।

 

92 श्लोकः – Yogi Ramsuratkumar Sahasranama – 92ndsloka’s meaning

मुक्तिमार्गप्रदायी च शिष्टवर्गप्रपूजितः ।

सर्वसङ्कष्टहरणो दुष्टघ्नश्च सदग्रणीः ॥ ९२ ॥

मुक्ति+मार्ग+प्रदायी = He bestows (प्रदायिन्) the path (मार्ग) of liberation (मुक्ति)

च = and

शिष्ट+वर्ग+प्रपूजितः = Worshipped well (प्र+पूजित) by the elite (शिष्ट) class (वर्ग)

सर्व+सङ्कष्ट+हरणः = He is the demolisher (हरण) of all (सर्व) troubles (सङ्कष्ट)

दुष्ट+घ्नः = He is the destroyer (घ्न) of evil (दुष्ट)

च = and

सत्+अग्रणीः = He is foremost (अग्रणी) among good people (सत्)

muktimārgapradāyī ca śiṣṭavargaprapūjitaḥ ।
sarvasaṅkaṣṭaharaṇō duṣṭaghnaśca sadagraṇīḥ ॥ 92 ॥

  1. ॐ मुक्तिमार्गप्रदायिने नमः ।
  2. ॐ शिष्टवर्गप्रपूजिताय नमः ।
  3. ॐ सर्वसङ्कष्टहरणाय नमः ।
  4. ॐ दुष्टघ्नाय नमः ।
  5. ॐ सदग्रण्ये नमः ।

प्रक्षेपः or पाठभेदः (Interpolation or a different version)

मुक्तिमार्गप्रयाणी मुक्ति+मार्ग+प्रयाणी = He travels (प्रयाणी) in the path (मार्ग) of liberation (मुक्ति) ॐ मुक्तिमार्गप्रयाणिने नमः ।

 

93 श्लोकः – Yogi Ramsuratkumar Sahasranama – 93rd sloka’s meaning

भक्तिवश्यो भक्तवश्यः सदा सरसभाषणः ।
श्रीरामचरितोत्साही श्रीरामनाममानसः ॥ ९३ ॥

भक्ति+वश्यः = He is captivated (वश्य) by devotion (भक्ति)

भक्त+वश्यः = He is captivated (वश्य) by the devotees (भक्त)

सदा सरस+भाषणः = He always (सदा) speaks (भाषण) in a charming manner (सरस)

श्रीराम+चरित+उत्साही = He is passionate (उत्साही) towards the biography (चरित) of Sri Rama (श्रीराम)

श्रीराम+नाम+मानसः = He has the name (नाम) of Rama (श्रीराम) in his mind (मानस)

प्रक्षेपः or पाठभेदः (Interpolation or a different version)

राम+नाम+सुमानसः = He has the name (नाम) of Rama (राम) in his virtuous mind (सु+मानस)

bhaktivaśyō bhaktavaśyaḥ sadā sarasabhāṣaṇaḥ ।
śrīrāmacaritōtsāhī śrīrāmanāmamānasaḥ ॥ 93 ॥

  1. ॐ भक्तिवश्याय नमः ।
  2. ॐ भक्तवश्याय नमः ।
  3. ॐ सदा सरसभाषणाय नमः ।
  4. ॐ श्रीरामचरितोत्साहिने नमः ।
  5. ॐ श्रीरामनाममानसाय नमः ।

 

94 श्लोकः – Yogi Ramsuratkumar Sahasranama – 94th sloka’s meaning

रामनामोपदेशेन भक्तमङ्गलवर्धनः ।

श्रीरामभजनासक्तः रामनामपराननः ॥ ९४ ॥

राम+नाम+उपदेशेन भक्त+मङ्गल+वर्धनः = He increases (वर्धन) the fortune (मङ्गल) of his devotees (भक्त) by initiating (उपदेश) them into the name (नाम) of Rama (राम)

श्रीराम+भजन+आसक्तः = He is interested (आसक्त) in the worship (भजन) of Sriram (श्रीराम)

राम+नाम+पर+आननः = His mouth (आनन) is attached (पर) to Ramnam (रामनाम); i.e., He always chants Ramnam

rāmanāmōpadēśēna bhaktamaṅgalavardhanaḥ ।
śrīrāmabhajanāsaktaḥ rāmanāmaparānanaḥ ॥ 94 ॥

  1. ॐ रामनामोपदेशेन भक्तमङ्गलवर्धनाय नमः ।
  2. ॐ श्रीरामभजनासक्ताय नमः ।
  3. ॐ रामनामपराननाय नमः ।

 

95 श्लोकः – Yogi Ramsuratkumar Sahasranama – 95th sloka’s meaning

रामनामविशेषज्ञः रामसेवैकमानसः ।

निर्मत्सरो ह्यदुःखश्च राघवप्रेमवर्धनः ॥ ९५ ॥

रामनाम+विशेष+ज्ञः = He knows (ज्ञा) the glory (विशेष) of the divine name of Rama (रामनाम)

राम+सेव+एक+मानसः = His mind (मानस) is engaged only (एक) in the service (सेव) of Lord Rama (राम)

निर्+मत्सरः = He is without (निर्) jealousy (मत्सर)

हि = indeed

अदुःखः = He is without worries (अ+दुःखम्)

च = and

राघव+प्रेम+वर्धनः = He causes the love (प्रेम) to increase (वर्धन) towards Rama (राघव), a descendent of King Raghu

rāmanāmaviśēṣajñaḥ rāmasēvaikamānasaḥ ।
nirmatsarō hyaduḥkhaśca rāghavaprēmavardhanaḥ ॥ 95 ॥

  1. ॐ रामनामविशेषज्ञाय नमः ।
  2. ॐ रामसेवैकमानसाय नमः ।
  3. ॐ निर्मत्सराय नमः ।
  4. ॐ अदुःखाय नमः ।
  5. ॐ राघवप्रेमवर्धनाय नमः ।

 

96 श्लोकः – Yogi Ramsuratkumar Sahasranama – 96th sloka’s meaning

रामदूतप्रीतचित्तः रामसिद्धान्तकोविदः ।

उपकारगुणोपेतः शत्रुघ्नभरतप्रियः ॥ ९६ ॥

राम+दूत+प्रीत+चित्तः = He holds loving (प्रीत) thoughts (चित्त) towards Hanuman, who is the messenger (दूत) of Rama (राम)

राम+सिद्धान्त+कोविदः = He is an expert (कोविद) in the doctrine or principles (सिद्धान्त) of Lord Rama (राम)

उपकार+गुण+उपेतः = Helping (उपकार) nature (गुण) abides (उपेत) in him

शत्रुघ्न+भरत+प्रियः = He loves (प्रिय) Shatrugna (शत्रुघ्न) and Bharata (भरत)

 

rāmadūtaprītacittaḥ rāmasiddhāntakōvidaḥ ।
upakāraguṇōpētaḥ śatrughnabharatapriyaḥ ॥ 96 ॥

  1. ॐ रामदूतप्रीतचित्ताय नमः ।
  2. ॐ रामसिद्धान्तकोविदाय नमः ।
  3. ॐ उपकारगुणोपेताय नमः ।
  4. ॐ शत्रुघ्नभरतप्रियाय नमः ।

 

97 श्लोकः – Yogi Ramsuratkumar Sahasranama – 97th sloka’s meaning

गुहसुग्रीवयोरिष्टः विभीषणगुणप्रियः ।

पूर्वपुण्याकृतिः पूतपुण्यरामकथाप्रियः ॥ ९७ ॥

गुह+सुग्रीवयोः इष्टः = He is liked by (इष्ट) Guha (गुह) and Sugriva (सुग्रीव)

विभीषण+गुण+प्रियः = He adores (प्रिय) Vibhishana’s (विभीषण) qualities (गुण)

पूर्व+पुण्य+आकृतिः = His form (आकृति) is made of the meritorious acts (पुण्य) from the past (पूर्व) births

पूत+पुण्य+राम+कथा+प्रियः = He is fond of (प्रिय) the story (कथा) of Rama (राम) which is purifying (पूत) and auspicious (पुण्य)

guhasugrīvayōriṣṭaḥ vibhīṣaṇaguṇapriyaḥ ।
pūrvapuṇyākṛtiḥ pūtapuṇyarāmakathāpriyaḥ ॥ 97 ॥

  1. ॐ गुहसुग्रीवयोरिष्टाय नमः ।
  2. ॐ विभीषणगुणप्रियाय नमः ।
  3. ॐ पूर्वपुण्याकृतये नमः ।
  4. ॐ पूतपुण्यरामकथाप्रियाय नमः ।

 

98 श्लोकः – Yogi Ramsuratkumar Sahasranama – 98th sloka’s meaning

निरवद्यगुणश्रेष्ठो निर्णयातीतवैभवः ।

आश्रमी श्रमहन्ता च सकलाह्लादवीक्षणः ॥ ९८ ॥

निर्+अवद्य+गुण+श्रेष्ठः = He is the best person (श्रेष्ठ) without (निर्) any disagreeable (अवद्य) qualities (गुण)

निर्णय+अतीत+वैभवः = His greatness (वैभव) is beyond (अतीत) judgement (निर्णय)

आश्रमी = He resides in the 4th varnashrama (आश्रम) of Sannyaasa

श्रम+हन्ता = He destroys (हन्तृ) the tiredness (श्रम) of the devotees caused by the worldly life

च = and

सकल+आह्लाद+वीक्षणः = His sight (वीक्षण) causes delight (आह्लाद) to one and all (सकल)

niravadyaguṇaśrēṣṭhō nirṇayātītavaibhavaḥ ।
āśramī śramahantā ca sakalāhlādavīkṣaṇaḥ ॥ 98 ॥

  1. ॐ निरवद्यगुणश्रेष्ठाय नमः ।
  2. ॐ निर्णयातीतवैभवाय नमः ।
  3. ॐ आश्रमिणे नमः ।
  4. ॐ श्रमहन्त्रे नमः ।
  5. ॐ सकलाह्लादवीक्षणाय नमः ।

 

99 श्लोकः – Yogi Ramsuratkumar Sahasranama – 99th sloka’s meaning

आश्चर्यावहवृत्तान्तः सत्पालः सत्परायणः ।

महिताशयसम्पन्नः सर्वाशापरिवर्जितः ॥ ९९ ॥

आश्चर्य+आवह+वृत्तान्तः = His life history (वृत्तान्त) conveys (आवह) many wonders (आश्चर्य)

सत्+पालः = He is the protector (पाल) of good people (सत्)

सत्+परायणः = He is considers good people and goodness itself (सत्) to be the final objective (परायण)

महित+आशय+सम्पन्नः = He is endowed with (सम्पन्न) praise-worthy (महित) disposition of mind (आशय)

सर्व+आशा+परिवर्जितः = He has abandoned (परिवर्जित) all (सर्व) desires (आशा)

āścaryāvahavṛttāntaḥ satpālaḥ satparāyaṇaḥ ।
mahitāśayasampannaḥ sarvāśāparivarjitaḥ ॥ 99 ॥

  1. ॐ आश्चर्यावहवृत्तान्ताय नमः ।
  2. ॐ सत्पालाय नमः ।
  3. ॐ सत्परायणाय नमः ।
  4. ॐ महिताशयसम्पन्नाय नमः ।
  5. ॐ सर्वाशापरिवर्जिताय नमः ।

 

100 श्लोकः – Yogi Ramsuratkumar Sahasranama – 100th sloka’s meaning

प्रसन्नचित्तः प्रौढात्मा प्रसन्नमुखपङ्कजः ।

युक्तिमान् बुद्धिमान् शीली सूक्तिमान् युक्तमानसः ॥ १०० ॥

प्रसन्न+चित्तः = He always holds pleasing and clear (प्रसन्न) thoughts (चित्त)

प्रौढ+आत्मा = He is a mature (प्रौढ) person (आत्मन्)

प्रसन्न+मुख+पङ्कजः = His lotus (पङ्कज) face (मुख) is ever happy (प्रसन्न)

युक्तिमान् = He possesses reasoning skills (युक्ति)

बुद्धिमान् = He possesses intelligence (बुद्धि)

शीली = He is a virtuous person

सूक्तिमान् = He possesses the knowledge of beautiful verses or stanzas (सूक्ति)

युक्त+मानसः = His mind (मानस) is always controlled (युक्त)

prasannacittaḥ prauḍhātmā prasannamukhapaṅkajaḥ ।
yuktimān buddhimān śīlī sūktimān yuktamānasaḥ ॥ 100 ॥

  1. ॐ प्रसन्नचित्ताय नमः ।
  2. ॐ प्रौढात्मने नमः ।
  3. ॐ प्रसन्नमुखपङ्कजाय नमः ।
  4. ॐ युक्तिमते नमः ।
  5. ॐ बुद्धिमते नमः ।
  6. ॐ शीलिने नमः ।
  7. ॐ सूक्तिमते नमः ।
  8. ॐ युक्तमानसाय नमः ।

 

101 श्लोकः – Yogi Ramsuratkumar Sahasranama – 101st sloka’s meaning

मुक्तिमान् रिपुवर्गघ्नश्च सत्यवान् सात्विकः सुधीः ।

सर्वमुक्तो विशुद्धात्मा स्थिरधीः स्थिरमानसः ॥ १०१ ॥

मुक्तिमान् = He has attained liberation (मुक्ति)

रिपु+वर्ग+घ्नः = He destroys (घ्न) the clan or group (वर्ग) of enemies (रिपु) like selfish desires

च = and

सत्यवान् = He is truthful (सत्य)

सात्विकः = He is pure

सुधीः = He is wise

सर्व+मुक्तः = He is free (मुक्त) from all (सर्व) bondages

विशुद्ध+आत्मा = He is a very pure (वि+शुद्ध) soul (आत्मन्)

स्थिर+धीः = He has a unwavering (स्थिर) intellect (धी);

स्थिर+मानसः = His mind (मानस) is firm (स्थिर)

muktimān ripuvargaghnaśca satyavān sātvikaḥ sudhīḥ ।
sarvamuktō viśuddhātmā sthiradhīḥ sthiramānasaḥ ॥ 101 ॥

  1. ॐ मुक्तिमते नमः ।
  2. ॐ रिपुवर्गघ्नाय नमः ।
  3. ॐ सत्यवते नमः ।
  4. ॐ सात्विकाय नमः ।
  5. ॐ सुधिये नमः ।
  6. ॐ सर्वमुक्ताय नमः ।
  7. ॐ विशुद्धात्मने नमः ।
  8. ॐ स्थिरधिये नमः ।
  9. ॐ स्थिरमानसाय नमः ।

 

102 श्लोकः – Yogi Ramsuratkumar Sahasranama – 102nd sloka’s meaning

सर्वभक्तपरित्राता रघुनायकसेवकः ।

सुजनाभिनुतः सूरिः सनकादिसमद्युतिः ॥ १०२ ॥

सर्व+भक्त+परित्राता = He is the protector (परित्रातृ) of all (सर्व) devotees (भक्त)

रघु+नायक+सेवकः = He is the servant (सेवक) of Lord (नायक) Rama (रघु), who is a descendent of King Raghu

सुजन+अभिनुतः = He is praised (अभिनु) by good people (सुजन)

सूरिः = He is wise (सूरि)

सनक+आदि+सम+द्युतिः = He has the brightness (द्युति) which is equal (सम) to that of the four rishis starting with (आदि) Sanaka (सनक), namely Sanaka, Sanandana, Sanaatana and Sanatkumaara

sarvabhaktaparitrātā raghunāyakasēvakaḥ ।
sujanābhinutaḥ sūriḥ sanakādisamadyutiḥ ॥ 102 ॥

  1. ॐ सर्वभक्तपरित्रात्रे नमः ।
  2. ॐ रघुनायकसेवकाय नमः ।
  3. ॐ सुजनाभिनुताय नमः ।
  4. ॐ सूरये नमः ।
  5. ॐ सनकादिसमद्युतये नमः ।

 

103 श्लोकः – Yogi Ramsuratkumar Sahasranama – 103rd sloka’s meaning

पुन्नागवृक्षतत्त्वज्ञः पुरुषोत्तमभावुकः ।

मर्त्याभीष्टप्रदो मान्यः ममतादोषनाशनः ॥ १०३ ॥

पुन्नाग+वृक्ष+तत्त्व+ज्ञः = He knows (ज्ञा) the reality (तत्त्व) behind the Punnai (पुन्नाग) tree (वृक्ष) (Alexandrian Laurel Tree) which is indicated by naming it as the best (नाग) among men (पुम्)

पुरुष+उत्तम+भावुकः = He becomes emotional (भावुक) when thinking about Purushottama Vishnu, who is the highest (उत्तम) among all men (पुरुष)

मर्त्य+अभीष्ट+प्रदः = He bestows (प्र+दा) the desired objects (अभीष्ट) of mortals (मर्त्य)

मान्यः = He is respected by everyone

ममता+दोष+नाशनः = He destroys (नाशन) the defect (दोष) of Mine-ness (ममता)

punnāgavṛkṣatattvajñaḥ puruṣōttamabhāvukaḥ ।
martyābhīṣṭapradō mānyaḥ mamatādōṣanāśanaḥ ॥ 103 ॥

  1. ॐ पुन्नागवृक्षतत्त्वज्ञाय नमः ।
  2. ॐ पुरुषोत्तमभावुकाय नमः ।
  3. ॐ मर्त्याभीष्टप्रदाय नमः ।
  4. ॐ मान्याय नमः ।
  5. ॐ ममतादोषनाशनाय नमः ।

 

104 श्लोकः – Yogi Ramsuratkumar Sahasranama – 104th sloka’s meaning

वर्णनीयगुणोपेतः वर्ण्यः पूर्णकलान्वितः ।

पुष्कलाशयसम्पन्नः पुष्टस्तारकनामभिः ॥ १०४ ॥

वर्णनीय+गुण+उपेतः = He possesses (उपेत) the good qualities (गुण) which deserve to be praised (वर्णनीय)

वर्ण्यः = He deserves to be praised

पूर्ण+कला+अन्वितः = He possesses (अन्वित) the knowledge of all (पूर्ण) the art forms (कला)

पुष्कल+आशय+सम्पन्नः = He is endowed with (सम्पन्न) numerous (पुष्कल) virtues (आशय)

तारक+नामभिः पुष्टः = He is nourished (पुष्ट) by the chanting of the name (नाम) that enables in crossing (तारक) the worldly bond

varṇanīyaguṇōpētaḥ varṇyaḥ pūrṇakalānvitaḥ ।
puṣkalāśayasampannaḥ puṣṭastārakanāmabhiḥ ॥ 104 ॥

  1. ॐ वर्णनीयगुणोपेताय नमः ।
  2. ॐ वर्ण्याय नमः ।
  3. ॐ पूर्णकलान्विताय नमः ।
  4. ॐ पुष्कलाशयसम्पन्नाय नमः ।
  5. ॐ तारकनामभिः पुष्टाय नमः ।

 

105 श्लोकः – Yogi Ramsuratkumar Sahasranama – 105th sloka’s meaning

रामनामव्रती धीरः रामनाममुखोज्ज्वलः ।

दुष्कार्यकरणद्वेषी सत्कार्यकरणोद्यतः ॥ १०५ ॥

राम+नाम+व्रती = Ramnam chanting (राम+नाम) is his only worship (व्रत)

धीरः = He is wise

राम+नाम+मुख+उज्ज्वलः = His face (मुख) is brightened (उज्ज्वल) due to the chanting of Ramnam (राम+नाम)

दुष्कार्य+करण+द्वेषी = He is against (द्वेषी) doing (करण) bad actions (दुष्ट+कार्य)

सत्कार्य+करण+उद्यतः = He is eager (उद्यत) to do (करण) good actions (सत्+कार्य)

rāmanāmavratī dhīraḥ rāmanāmamukhōjjvalaḥ ।
duṣkāryakaraṇadvēṣī satkāryakaraṇōdyataḥ ॥ 105 ॥

  1. ॐ रामनामव्रतिने नमः ।
  2. ॐ धीराय नमः ।
  3. ॐ रामनाममुखोज्ज्वलाय नमः ।
  4. ॐ दुष्कार्यकरणद्वेषिणे नमः ।
  5. ॐ सत्कार्यकरणोद्यताय नमः ।

 

106 श्लोकः – Yogi Ramsuratkumar Sahasranama – 106th sloka’s meaning

बुधाग्रणीः बुधश्रेष्ठः बुधपालनतत्परः ।

सुप्रबोधः प्रीतचेताः राघवप्रियकार्यकृत् ॥ १०६ ॥

बुध+अग्रणीः = Foremost (अग्रणी) among learned men (बुध)

बुध+श्रेष्ठः = The best (श्रेष्ठ) among learned men (बुध)

बुधपालनतत्परः = One who is engaged (तत्पर) in taking care (पालन) of learned men (बुध)

सुप्रबोधः = One with a divine realization (सु+प्रबोध)

प्रीत+चेताः = One with a loving (प्रीत) heart (चेतस्)

राघव+प्रिय+कार्य+कृत् = One who does (कृत्) the work (कार्य) that is liked (प्रिय) by Raaghava or Lord Rama (राघव)

budhāgraṇīḥ budhaśrēṣṭhaḥ budhapālanatatparaḥ ।
suprabōdhaḥ prītacētāḥ rāghavapriyakāryakṛt ॥ 106 ॥

  1. ॐ बुधाग्रण्ये नमः ।
  2. ॐ बुधश्रेष्ठाय नमः ।
  3. ॐ बुधपालनतत्पराय नमः ।
  4. ॐ सुप्रबोधाय नमः ।
  5. ॐ प्रीतचेतसे नमः ।
  6. ॐ राघवप्रियकार्यकृते नमः ।

 

107 श्लोकः – Yogi Ramsuratkumar Sahasranama – 107th sloka’s meaning

ज्ञानविज्ञानवान् दिव्यज्ञानसम्पन्नमानसः ।

हितकारी हितप्रीतः हितसंरक्षणोद्यतः ॥ १०७ ॥

ज्ञान+विज्ञानवान् = He has both knowledge (ज्ञान) and wisdom (विज्ञान)

दिव्य+ज्ञान+सम्पन्न+मानसः = His mind (मानस) is filled with (सम्पन्न) divine (दिव्य) knowledge (ज्ञान)

हित+कारी = He is the doer (कारिन्) of activities beneficial (हित) for the devotees

हित+प्रीतः = He likes (प्रीत) to bestow benefits (हित) on devotees

हित+संरक्षण+उद्यतः = He is eager (उद्यत) to safe-guard (सम्+रक्षण) those that are beneficial (हित) for the devotees

jñānavijñānavān divyajñānasampannamānasaḥ ।
hitakārī hitaprītaḥ hitasamrakṣaṇōdyataḥ ॥ 107 ॥

  1. ॐ ज्ञानविज्ञानवते नमः ।
  2. ॐ दिव्यज्ञानसम्पन्नमानसाय नमः ।
  3. ॐ हितकारिणे नमः ।
  4. ॐ हितप्रीताय नमः ।
  5. ॐ हितसंरक्षणोद्यताय नमः ।

 

108 श्लोकः – Yogi Ramsuratkumar Sahasranama – 108th sloka’s meaning

श्रेयस्करो भूतिकरः वर्चस्वी मानवाश्रयः ।

ज्ञानक्रतुकरः पुण्ययज्ञकार्यप्रमोदवान् ॥ १०८ ॥

श्रेयस्+करः = He performs (कर) actions that are conducive to the welfare or prosperity (श्रेयस्)

भूति+करः = He causes (कर) prosperity (भूति)

वर्चस्वी = He has the brilliance (वर्चस्) of the fire or Sun

मानव+आश्रयः = He provides shelter (आश्रय) to all men (मानव), the descendants of Manu (मनु)

ज्ञान+क्रतु+करः = He performs (कर) gnaana yagna, the sacrifice or worship (क्रतु) of knowledge (ज्ञान)

पुण्य+यज्ञ+कार्य+प्रमोदवान् = He rejoices (प्रमोद) in doing this activity (कार्य) of meritorious (पुण्य) worship (यज्ञ)

śrēyaskarō bhūtikaraḥ varcasvī mānavāśrayaḥ ।
jñānakratukaraḥ puṇyayajñakāryapramōdavān ॥ 108 ॥

  1. ॐ श्रेयस्कराय नमः ।
  2. ॐ भूतिकराय नमः ।
  3. ॐ वर्चस्विने नमः ।
  4. ॐ मानवाश्रयाय नमः ।
  5. ॐ ज्ञानक्रतुकराय नमः ।
  6. ॐ पुण्ययज्ञकार्यप्रमोदवते नमः ।

 

109 श्लोकः – Yogi Ramsuratkumar Sahasranama – 109th sloka’s meaning

वीतशोको वीतभीतिः वीतदोषो दिवाकरः ।

विनीतहृदयो वीतमोहः शोकनिकृन्तनः ॥ १०९ ॥

वीत+शोकः = Sorrow (शोक) has gone away (वीत) from him, i.e., He is without sorrow

वीत+भीतिः = Fear (भीति) has disappeared (वीत) from him, i.e., He is fearless

वीत+दोषः = Defects (दोष) have vanished (वीत) from him, i.e., He is devoid of defects

दिवाकरः = He is the Sun, who is the source of (आकर) of day (दिवस्)

विनीत+हृदयः = He possesses a humble (विनीत) heart (हृदयम्)

वीत+मोहः = Delusion (मोह) has departed (वीत) from him, i.e., He is without delusion

शोक+निकृन्तनः = He has cut off and destroyed (निकृन्तन) grief (शोक)

vītaśōkō vītabhītiḥ vītadōṣō divākaraḥ ।
vinītahṛdayō vītamōhaḥ śōkanikṛntanaḥ ॥ 109 ॥

  1. ॐ वीतशोकाय नमः ।
  2. ॐ वीतभीतये नमः ।
  3. ॐ वीतदोषाय नमः ।
  4. ॐ दिवाकराय नमः ।
  5. ॐ विनीतहृदयाय नमः ।
  6. ॐ वीतमोहाय नमः ।
  7. ॐ शोकनिकृन्तनाय नमः ।

 

110 श्लोकः – Yogi Ramsuratkumar Sahasranama – 110th sloka’s meaning

अमेयात्मा रमाराममारुतिप्रियकारकः ।

वर्णनीयस्वभावाढ्यः पुण्यदिव्यगुणाकरः ॥ ११० ॥

अमेय+आत्मा = He is magnanimous, possessing immeasurable (अमेय) powers of mind (आत्मन्)

रमा+राम+मारुति+प्रिय+कारकः = His actions (कारक) give happiness (प्रिय) to Sita (रमा), Rama (राम) and Hanuman (मारुति)

वर्णनीय+स्वभाव+आढ्यः = One who possess (आढ्य) a praise-worthy (वर्णनीय) disposition or character (स्वभाव)

पुण्य+दिव्य+गुण+आकरः = He is the accumulation (आकर) of meritorious (पुण्य) and divine (दिव्य) virtues (गुण)

amēyātmā ramārāmamārutipriyakārakaḥ ।
varṇanīyasvabhāvāḍhyaḥ puṇyadivyaguṇākaraḥ ॥ 110 ॥

  1. ॐ अमेयात्मने नमः ।
  2. ॐ रमाराममारुतिप्रियकारकाय नमः ।
  3. ॐ वर्णनीयस्वभावाढ्याय नमः ।
  4. ॐ पुण्यदिव्यगुणाकराय नमः ।

 

111 श्लोकः – Yogi Ramsuratkumar Sahasranama – 111th sloka’s meaning

नीतिज्ञो नयशास्त्रज्ञः परचित्तप्रमोदनः ।

रामाह्लादकरो रामपूतनामसमाहितः ॥ १११ ॥

नीति+ज्ञः = He knows (ज्ञा) the social ethics (नीति)

नय+शास्त्र+ज्ञः = He knows (ज्ञा) the Nyaaya or Tarka (न्याय / नय) scriptures (शास्त्र)

पर+चित्त+प्रमोदनः = He causes delight (प्रमोद) in the minds (चित्त) of others (पर)

राम+आह्लाद+करः = He causes (कर) happiness (आह्लाद) to Srirama (राम)

राम+पूत+नाम+समाहितः = He is fully absorbed in (समाहित) in the virtuous (पूत) name (नाम) of Sriram (राम)

nītijñō nayaśāstrajñaḥ paracittapramōdanaḥ ।
rāmāhlādakarō rāmapūtanāmasamāhitaḥ ॥ 111 ॥

  1. ॐ नीतिज्ञाय नमः ।
  2. ॐ नयशास्त्रज्ञाय नमः ।
  3. ॐ परचित्तप्रमोदनाय नमः ।
  4. ॐ रामाह्लादकराय नमः ।
  5. ॐ रामपूतनामसमाहिताय नमः ।

 

112 श्लोकः – Yogi Ramsuratkumar Sahasranama – 112th sloka’s meaning

अन्नदानप्रियः प्रीतः पक्षपातविवर्जितः ।

भाषाविशारदो नानाविद्याविषयपण्डितः ॥ ११२ ॥

अन्न+दान+प्रियः = He loves (प्रिय) the charity (दान) in the form of distributing food (अन्न)

प्रीतः = He is loving

पक्षपात+विवर्जितः = He is devoid (विवर्जित) of favouritism (पक्षपात)

भाषा+विशारदः = He is well-versed (विशारद) in various languages (भाषा)

नाना+विद्या+विषय+पण्डितः = He is a learned (पण्डित) person in various (नाना) topics (विषय) under different branches of knowledge (विद्या)

annadānapriyaḥ prītaḥ pakṣapātavivarjitaḥ ।
bhāṣāviśāradō nānāvidyāviṣayapaṇḍitaḥ ॥ 112 ॥

  1. ॐ अन्नदानप्रियाय नमः ।
  2. ॐ प्रीताय नमः ।
  3. ॐ पक्षपातविवर्जिताय नमः ।
  4. ॐ भाषाविशारदाय नमः ।
  5. ॐ नानाविद्याविषयपण्डिताय नमः ।

 

113 श्लोकः – Yogi Ramsuratkumar Sahasranama – 113th sloka’s meaning

अव्ययः भक्तरोगघ्नः भिषग्वर्यः कृपाद्भुतः ।

आर्तत्राणपरो धन्यः नामकीर्तनकोविदः ॥ ११३ ॥

अव्ययः = He is unchanging (अ+व्यय)

भक्त+रोग+घ्नः = He eliminates (घ्न) the devotees’ (भक्त) diseases (रोग)

भिषक्+वर्यः = He is the greatest (वर्य) among the doctors (भिषक्)

कृपा+अद्भुतः = He has amazing (अद्भुत) compassion (कृपा)

आर्त+त्राण+परः = He is occupied (पर) in protecting (त्राण) distressed people (आर्त)ī

धन्यः = He is blessed

नाम+कीर्तन+कोविदः = He is an expert (कोविद) in singing (कीर्तन) the divine name (नाम)

avyayaḥ bhaktarōgaghnaḥ bhiṣagvaryaḥ kṛpādbhutaḥ ।
ārtatrāṇaparō dhanyaḥ nāmakīrtanakōvidaḥ ॥ 113 ॥

  1. ॐ अव्ययाय नमः ।
  2. ॐ भक्तरोगघ्नाय नमः ।
  3. ॐ भिषग्वर्याय नमः ।
  4. ॐ कृपाद्भुताय नमः ।
  5. ॐ आर्तत्राणपराय नमः ।
  6. ॐ धन्याय नमः ।
  7. ॐ नामकिर्तनकोविदाय नमः ।

 

114 श्लोकः – Yogi Ramsuratkumar Sahasranama – 114th sloka’s meaning

पुराणज्ञः कृपापूर्णः परतत्त्वविचक्षणः ।

बन्धमोक्षकरो बन्धुः मोक्षविद्याप्रदर्शकः ॥ ११४ ॥

पुराण+ज्ञः = He knows (ज्ञा) the Puranas (पुराण), the scriptures belonging to ancient times

कृपा+पूर्णः = He is totally filled (पूर्ण) with compassion (कृपा)

पर+तत्त्व+विचक्षणः = He is an expert (विचक्षण) in the reality (तत्त्व) of the Supreme Self (पर)

बन्ध+मोक्ष+करः = He causes (कर) the liberation (मोक्ष) from the bondages (बन्ध)

बन्धुः = He is a close relative

मोक्ष+विद्या+प्रदर्शकः = He displays (प्रदर्शक) the knowledge (विद्या) about liberation (मोक्ष)

purāṇajñaḥ kṛpāpūrṇaḥ paratattvavicakṣaṇaḥ ।
bandhamōkṣakarō bandhuḥ mōkṣavidyāpradarśakaḥ ॥ 114 ॥

  1. ॐ पुराणज्ञाय नमः ।
  2. ॐ कृपापूर्णाय नमः ।
  3. ॐ परतत्त्वविचक्षणाय नमः ।
  4. ॐ बन्धमोक्षकराय नमः ।
  5. ॐ बन्धवे नमः ।
  6. ॐ मोक्षविद्याप्रदर्शकाय नमः ।

 

115 श्लोकः – Yogi Ramsuratkumar Sahasranama – 115th sloka’s meaning

tīrṇasamsārajaladhiḥ vinaṣṭaviṣayēndriyaḥ ।
atvaraḥ sarasālāpacaturaḥ vidhṛtavrataḥ ॥ 115 ॥

तीर्णसंसारजलधिः विनष्टविषयेन्द्रियः ।

अत्वरः सरसालापचतुरः विधृतव्रतः ॥ ११५ ॥

तीर्ण+संसार+जलधिः = He has crossed (तीर्ण) the ocean (जलधि) of worldly life (संसार)

विनष्ट+विषय+इन्द्रियः = He has destroyed (विनष्ट) the attraction of the senses (इन्द्रिय) towards sensuous objects (विषय)

अ+त्वरः = He does not (अ) do actions in a haste (त्वर)

सरस+आलाप+चतुरः = He is an expert (चतुर) in having enchanting (सरस) conversations (आलाप)

विधृत+व्रतः = He has undertaken (विधृत) religious vows (व्रत)

  1. ॐ तीर्णसंसारजलधये नमः ।
  2. ॐ विनष्टविषयेन्द्रियाय नमः ।
  3. ॐ अत्वराय नमः ।
  4. ॐ सरसालापचतुराय नमः ।
  5. ॐ विधृतव्रताय नमः ।

 

116 श्लोकः – Yogi Ramsuratkumar Sahasranama – 116th sloka’s meaning

śēṣaśāyidayāpātraḥ kapardimananapriyaḥ ।
īṣaṇatrayanirmuktaḥ rāmanāmavibhūṣaṇaḥ ॥ 116 ॥

शेषशायिदयापात्रः कपर्दिमननप्रियः ।

ईषणत्रयनिर्मुक्तः रामनामविभूषणः ॥ ११६ ॥

शेष+शायि+दया+पात्रः = He is the object (पात्र) of compassion (दया) of Vishnu who lies down (शायिन्) on the snake Adhisesha (शेष)

कपर्दि+मनन+प्रियः = He loves (प्रिय) to constantly remember (मनन) Lord Shiva, the god with the braided and knotted hair (कपर्दि)

ईषण+त्रय+निर्मुक्तः = He is freed (निर्मुक्त) from the three (त्रय) desires that stimulates (ईषण) people, namely desire for land, women and gold.

राम+नाम+विभूषणः = Rama (राम) nama (नाम) is his ornament (विभूषण)

  1. ॐ शेषशायिदयापात्राय नमः ।
  2. ॐ कपर्दिमननप्रियाय नमः ।
  3. ॐ ईषणत्रयनिर्मुक्ताय नमः ।
  4. ॐ रामनामविभूषणाय नमः ।

 

117 श्लोकः – Yogi Ramsuratkumar Sahasranama – 117th sloka’s meaning

āpannajanasantrātā prasannahṛdayānvitaḥ ।
kamanīyavacāḥ kāntaḥ kamanīyavratāśramī ॥ 117 ॥

आपन्नजनसन्त्राता प्रसन्नहृदयान्वितः ।

कमनीयवचाः कान्तः कमनीयव्रताश्रमी ॥ ११७ ॥

आपन्न+जन+सम्+त्राता= He nicely (सम्यक्) protects (त्रा) the afflicted (आपन्न) people (जन)

प्रसन्न+हृदय+अन्वितः = He possesses (अन्वित) a pleasing (प्रसन्न) heart (हृदय)

कमनीय+वचाः = His speech (वचस्) is pleasing (कमनीय)

कान्तः = He is desirable

कमनीय+व्रत+आश्रमी = He is in the order of life (आश्रमिन्) of those who have taken the desirable (कमनीय) religious vow (व्रत), i.e., He is a Sannyaasi in the sannyasa ashrama

  1. ॐ आपन्नजनसन्त्रात्रे नमः ।
  2. ॐ प्रसन्नहृदयान्विताय नमः ।
  3. ॐ कमनीयवचसे नमः ।
  4. ॐ कान्ताय नमः ।
  5. ॐ कमनीयव्रताश्रमिणे नमः ।

 

118 श्लोकः – Yogi Ramsuratkumar Sahasranama – 118th sloka’s meaning

kamanīyaḥ kalāvēttā kamanīyaguṇāśrayaḥ ।
kamanīyaśīlasamyuktaḥ kamanīyasvabhāvavān ॥ 118 ॥

कमनीयः कलावेत्ता कमनीयगुणाश्रयः ।

कमनीयशीलसंयुक्तः कमनीयस्वभाववान् ॥ ११८ ॥

कमनीयः = He has a charming personality

कला+वेत्ता = He is a knower (वेत्तृ) of many arts (कला)

कमनीय+गुण+आश्रयः = He is the repository (आश्रय) of desirable (कमनीय) good qualities (गुण)

कमनीय+शील+सम्+युक्तः = He is well-endowed (सम्+युक्त) with a desirable (कमनीय) form (शील)

कमनीय+स्वभाववान् = His nature (स्वभाव) is pleasing (कमनीय)

  1. ॐ कमनीयाय नमः ।
  2. ॐ कलावेत्त्रे नमः ।
  3. ॐ कमनीयगुणाश्रयाय नमः ।
  4. ॐ कमनीयशीलसंयुक्ताय नमः ।
  5. ॐ कमनीयस्वभाववते नमः ।

 

119 श्लोकः – Yogi Ramsuratkumar Sahasranama – 119th sloka’s meaning

kartā dhartā niyantā ca bhartā paramapāvanaḥ ।
śrōtā ca gāyakō vaktā trātā mantā janōttamaḥ ॥ 119 ॥

कर्ता = He is the creator and the doer

धर्ता = He is the supporter

नियन्ता = He is the restrainer

च = and

भर्ता = He is the one who bears

परम+पावनः = He is extremely (परम) purifying (पावन) in nature

श्रोता = He is the listener

च = and

गायकः = He is a musician

वक्ता = He is an orator

त्राता = He is the protector

मन्ता = He is the one who contemplates

जन+उत्तमः = He is the best (उत्तम) among people (जन)

कर्ता धर्ता नियन्ता च भर्ता परमपावनः ।

श्रोता च गायको वक्ता त्राता मन्ता जनोत्तमः ॥ ११९ ॥

  1. ॐ कर्त्रे नमः ।
  2. ॐ धर्त्रे नमः ।
  3. ॐ नियन्त्रे नमः ।
  4. ॐ भर्त्रे नमः ।
  5. ॐ परमपावनाय नमः ।
  6. ॐ श्रोत्रे नमः ।
  7. ॐ गायकाय नमः ।
  8. ॐ वक्त्रे नमः ।
  9. ॐ त्रात्रे नमः ।
  10. ॐ मन्त्रे नमः ।
  11. ॐ जनोत्तमाय नमः ।

 

120 श्लोकः – Yogi Ramsuratkumar Sahasranama – 120th sloka’s meaning

bhūtimān dyutimān dēvaḥ kāntimān hitakāryavān ।
samayī samayadvēṣī samayācāravarjitaḥ ॥ 120 ॥

भूतिमान् = He possesses prosperity (भूति)

द्युतिमान् = He possesses brightness and splendour (द्युति)

देवः = He is immortal

कान्तिमान् = He possesses bodily lustre (कान्ति)

हित+कार्यवान् = He performs actions (कार्य) that are propitious and beneficial (हित)

समयी = Established customs (समय) are in him or one who is efficient

समय+द्वेषी = He is against (द्वेषिन्) the dogmatic systems (समय)

समय+आचार+वर्जितः = He is beyond (वर्जित) the adherence (आचार) of conventional rules (समय)

भूतिमान् द्युतिमान् देवः कान्तिमान् हितकार्यवान् ।

समयी समयद्वेषी समयाचारवर्जितः ॥ १२० ॥

  1. ॐ भूतिमते नमः ।
  2. ॐ द्युतिमते नमः ।
  3. ॐ देवाय नमः ।
  4. ॐ कान्तिमते नमः ।
  5. ॐ हितकार्यवते नमः ।
  6. ॐ समयिने नमः ।
  7. ॐ समयद्वेषिणे नमः ।
  8. ॐ समयाचारवर्जिताय नमः ।

 

121 श्लोकः – Yogi Ramsuratkumar Sahasranama – 121st sloka’s meaning

kalyāṇakarmanirataḥ kalitākhilapūraṇaḥ ।
nandanīyaguṇō̕nantaḥ vandanīyapadōjjvalaḥ ॥ 121 ॥

कल्याण+कर्म+निरतः = He is always engrossed (निरत) in doing auspicious (कल्याण) activities (कर्म)

कलित+अखिल+पूरणः = He did (कलित) everything (अखिल) completely (पूरण) or He made (कलित) the entire world (अखिल) complete (पूरण)

नन्दनीय+गुणः = He possesses qualities (गुण) that cause happiness (नन्दनीय) to others

अनन्तः = He is eternal, without (न) an end (अन्त)

वन्दनीय+पद+उज्ज्वलः = His adorable (वन्दनीय) feet (पद) are shining (उज्ज्वल)

कल्याणकर्मनिरतः कलिताखिलपूरणः ।

नन्दनीयगुणोऽनन्तः वन्दनीयपदोज्ज्वलः ॥ १२१ ॥

  1. ॐ कल्याणकर्मनिरताय नमः ।
  2. ॐ कलिताखिलपूरणाय नमः ।
  3. ॐ नन्दनीयगुणाय नमः ।
  4. ॐ अनन्ताय नमः ।
  5. ॐ वन्दनीयपदोज्ज्वलाय नमः ।

Additional verse mentioned in one of the books

pūtacāritravān puṇyaḥ puṇḍarīkākṣavatsalaḥ

पूतचारित्रवान् पुण्यः पुण्डरीकाक्ष वत्सलः

पूत+चारित्रवान् = His life history (चारित्र) is pure (पूत)

पुण्यः = He is blessed

पुण्डरीक+अक्ष+वत्सलः = He is the affectionate (वत्सलः) one of Vishnu, the lord with the lotus (पुण्डरीक) eyes (अक्ष)

ॐ पूतचारित्रवते नमः ।

ॐ पुण्याय नमः ।

ॐ पुण्डरीकाक्षवत्सलाय नमः ।

 

122 श्लोकः – Yogi Ramsuratkumar Sahasranama – 122nd sloka’s meaning

ānandahṛdayō hṛṣṭaḥ māyāmōhavivarjitaḥ ।
abhirāmaguṇōdāraḥ raghurāmaparāyaṇaḥ ॥ 122 ॥

आनन्द+हृदयः = His heart (हृदय) revels in eternal happiness (आनन्द)

हृष्टः = He is a blissful person

माया+मोह+विवर्जितः = He is devoid (विवर्जित) of illusion (माया) and delusion (मोह)

अभिराम+गुण+उदारः = He is well-known (उदार) for his pleasing (अभिराम) qualities (गुण)

रघु+राम+परायणः = He is devoted (परायण) to Lord Rama (राम), who is a descendent of Raghu Maharaja (रघु)

आनन्दहृदयो हृष्टः मायामोहविवर्जितः ।

अभिरामगुणोदारः रघुरामपरायणः ॥ १२२ ॥

  1. ॐ आनन्दहृदयाय नमः ।
  2. ॐ हृष्टाय नमः ।
  3. ॐ मायामोहविवर्जिताय नमः ।
  4. ॐ अभिरामगुणोदाराय नमः ।
  5. ॐ रघुरामपरायणाय नमः ।

Variation: आनन्दिहृदयो

 

123 श्लोकः – Yogi Ramsuratkumar Sahasranama – 123rd sloka’s meaning

khyātaḥ stutyō̕navadyaśca savitṛpratimadyutiḥ ।
anapētāryakāruṇyaḥ janānandakaraḥ sukhī ॥ 123 ॥

ख्यातः = He is renowned

स्तुत्यः = He is praise-worthy

अनवद्यः = He is fault-less, without (न) any blame (अवद्य)

च = and

सवितृ+प्रतिम+द्युतिः = His brightness and splendour (द्युति) is on par (प्रतिम) with that of the Sun god (सवितृ)

अनपेत+आर्य+कारुण्यः = He always has kindness (कारुण्य) towards virtuous ones (आर्य). It does not (न) leave (अपेत) him

जन+आनन्द+करः = He makes (कर) people (जन) happy (आनन्द)

सुखी = He is always happy (सुख)

ख्यातः स्तुत्योऽनवद्यश्च सवितृप्रतिमद्युतिः ।

अनपेतार्यकारुण्यः जनानन्दकरः सुखी ॥ १२३ ॥

  1. ॐ ख्याताय नमः ।
  2. ॐ स्तुत्याय नमः ।
  3. ॐ अनवद्याय नमः ।
  4. ॐ सवितृप्रतिमद्युतये नमः ।
  5. ॐ अनपेतार्य कारुण्याय नमः ।
  6. ॐ जनानन्दकराय नमः ।
  7. ॐ सुखिने नमः ।

 

124 श्लोकः – Yogi Ramsuratkumar Sahasranama – 124th sloka’s meaning

stutyar’hō madhumadvārtaḥ niśśōkaḥ śōkanāśanaḥ ।
smṛtimān smṛtisārajñaḥ kṛtapuṇyaḥ śritāgamaḥ ॥ 124 ॥

स्तुति+अर्हः = He deserves (अर्ह) the praise (स्तुति)

मधुमत्+वार्तः = His conversations (वार्ता) are filled with sweetness (मधुमत्)

निः+शोकः = He is without (निः) sorrow (शोक)

शोक+नाशनः = He destroys (नाशन) the grief (शोक)

स्मृतिमान् = He possesses good memory (स्मृति)

स्मृति+सार+ज्ञः = He knows (ज्ञा) the essence (सार) of the Smrutis (स्मृति), the Hindu religious scriptures, which have been passed onto generations by remembering (स्मृ)

कृत+पुण्यः = He has done (कृत) noble actions (पुण्य)

श्रित+आगमः = He adheres (श्रित) to the Aagama shaashtras (आगम), which lays down the rules for worship, temple building, spirituality and rituals.

स्तुत्यर्हो मधुमद्वार्तः निश्शोकः शोकनाशनः ।

स्मृतिमान् स्मृतिसारज्ञः कृतपुण्यः श्रितागमः ॥ १२४ ॥

  1. ॐ स्तुत्यर्हाय नमः ।
  2. ॐ मधुमद्वार्ताय नमः ।
  3. ॐ निश्शोकाय नमः ।
  4. ॐ शोकनाशनाय नमः ।
  5. ॐ स्मृतिमते नमः ।
  6. ॐ स्मृतिसारज्ञाय नमः ।
  7. ॐ कृतपुण्याय नमः ।
  8. ॐ श्रितागमाय नमः ।

 

125 श्लोकः – Yogi Ramsuratkumar Sahasranama – 125thsloka’s meaning

acintyamahimākāraḥ ramēśadhyānatatparaḥ ।
śiṣyasandōhasamvītaḥ dīnalōkadayāparaḥ ॥ 125 ॥

अचिन्त्य+महिमा+आकारः = His form (आकार) has unthinkable (अ+चिन्त्य) greatness (महिमा)

रमा+ईश+ध्यान+तत्परः = He is engaged (तत्पर) in the meditation (ध्यान) of Lakshmi’s (रमा) divine consort (ईश), Vishnu

शिष्य+सन्दोह+संवीतः = He is surrounded (संवीत) by the multitudes (सन्दोह) of disciples (शिष्य)

दीन+लोक+दयापरः = He is compassionate (दयापर) towards poor (दीन) people (लोक)

अचिन्त्यमहिमाकारः रमेशध्यानतत्परः ।

शिष्यसन्दोहसंवीतः दीनलोकदयापरः ॥ १२५ ॥

  1. ॐ अचिन्त्यमहिमाकाराय नमः ।
  2. ॐ रमेशध्यानतत्पराय नमः ।
  3. ॐ शिष्यसन्दोहसंवीताय नमः ।

ॐ दीनलोकदयापराय नमः ।

126 श्लोकः – Yogi Ramsuratkumar Sahasranama – 126thsloka’s meaning

āpaduddhāraṇaḥ saumyaḥ tapanīyadyutiḥ prabhuḥ ।
vāsudēvāśrayō yōgī yatiśrēṣṭhō dayānidhiḥ ॥ 126 ॥

आपदः+उद्धारणः = He elevates (उद्धारण) people from calamities (आपद्)

सौम्यः = He is benevolent

तपनीय+द्युतिः = His brightness and splendour (द्युति) is like gold (तपनीय) that is purified by fire (तप)

प्रभुः = He is the Master

वासुदेव+आश्रयः = He takes refuge (आश्रय) in Vaasudeva Krishna (वासुदेव), the son of Vasudeva (वसुदेव)

योगी = He is a Yogi

यति+श्रेष्ठः = He is the greatest (श्रेष्ठ) among Sannyasins (यति)

दया+निधिः = He is an ocean (निधि) of compassion (दया)

आपदुद्धारणः सौम्यः तपनीयद्युतिः प्रभुः ।

वासुदेवाश्रयो योगी यतिश्रेष्ठो दयानिधिः ॥ १२६ ॥

  1. ॐ आपदुद्धारणाय नमः ।
  2. ॐ सौम्याय नमः ।
  3. ॐ तपनीयद्युतये नमः ।
  4. ॐ प्रभवे नमः ।
  5. ॐ वासुदेवाश्रयाय नमः ।
  6. ॐ योगिने नमः ।
  7. ॐ यतिश्रेष्ठाय नमः ।

ॐ दयानिधये नमः ।

127 श्लोकः – Yogi Ramsuratkumar Sahasranama – 127th sloka’s meaning

siddhayōgī janārādhyaḥ yōgavidyāviśāradaḥ ।
bahuśrutō tālavṛntabāhuḥ bahujanāśrayaḥ ॥ 127 ॥

सिद्ध+योगी = He is a Siddha Yogi, a perfect ascetic

जन+आराध्यः = He is worshipped (आराध्य) by the people (जन)

योग+विद्या+विशारदः = He is an expert (विशारद) in the knowledge (विद्या) of Yoga (योग)

बहु+श्रुतः = He is well-read.

ताल+वृन्त+बाहुः = He has the palmyrah (ताल) fan (वृन्त) in his hand (बाहु)

बहु+जन+आश्रयः = He provides the shelter (आश्रय) to many (बहु) people (जन)

सिद्धयोगी जनाराध्यः योगविद्याविशारदः ।

बहुश्रुतो तालवृन्तबाहुः बहुजनाश्रयः ॥ १२७ ॥

  1. ॐ सिद्धयोगिने नमः ।
  2. ॐ जनाराध्याय नमः ।
  3. ॐ योगविद्याविशारदाय नमः ।
  4. ॐ बहुश्रुताय नमः ।
  5. ॐ तालवृन्तबाहवे नमः ।

ॐ बहुजनाश्रयाय नमः ।

128 श्लोकः – Yogi Ramsuratkumar Sahasranama – 128th sloka’s meaning

yaśōvān rāmanāmaiśvaryapuṣṭimān puruṣarṣabhaḥ ।
vinītō munivṛttāḍhyaḥ vinatāsutabhāvukaḥ ॥ 128 ॥

यशोवान् = He is reputed (यशोवत्)

राम+नाम+ऐश्वर्य+पुष्टिमान् = He draws strength (पुष्टि) from the prowess (ऐश्वर्य) of Rama Nama (राम+नाम)

पुरुष+ऋषभः = He is the best (ऋषभ) among men (पुरुष)

विनीतः = He is humble

मुनि+वृत्त+आढ्यः = He is filled (आढ्य) with the character (वृत्त) of saints (मुनि)

विनता+सुत+भावुकः = He contemplates (भावुक) on Garuda, the son (सुत) of Vinataa (विनता)

यशोवान् रामनामैश्वर्यपुष्टिमान् पुरुषर्षभः ।

विनीतो मुनिवृत्ताढ्यः विनतासुतभावुकः ॥ १२८ ॥

  1. ॐ यशोवते नमः ।
  2. ॐ रामनामैश्वर्यपुष्टिमते नमः ।
  3. ॐ पुरुषर्षभाय नमः ।
  4. ॐ विनीताय नमः ।
  5. ॐ मुनिवृत्ताढ्याय नमः ।

ॐ विनतासुतभावुकाय नमः ।

129 श्लोकः – Yogi Ramsuratkumar Sahasranama – -129th sloka’s meaning

janakādisamaḥ jñānī kaivalyē gōcaraḥ sukhī ।
guṇagrāhī sthitaprajñaḥ rāmadhyānaparēndriyaḥ ॥ 129 ॥

जनक+आदि+समः = He is equal (सम) to great people like King Janaka (जनक) and others (आदि)

ज्ञानी = He is a learned scholar

कैवल्ये गोचरः = He is seen (गोचर) in the path leading to moksha (कैवल्य)

सुखी = He is blissful

गुण+ग्राही = He takes (ग्रह) only the good qualities (गुण)

स्थित+प्रज्ञः = He is firm (स्थित) in wisdom (प्रज्ञ)

राम+ध्यान+पर+इन्द्रियः = His sense organs (इन्द्रिय) are dedicated to (पर) the meditation (ध्यान) on Srirama (राम)

जनकादिसमः ज्ञानी कैवल्ये गोचरः सुखी ।

गुणग्राही स्थितप्रज्ञः रामध्यानपरेन्द्रियः ॥ १२९ ॥

  1. ॐ जनकादिसमाय नमः ।
  2. ॐ ज्ञानिने नमः ।
  3. ॐ कैवल्ये गोचराय नमः ।
  4. ॐ सुखिने नमः ।
  5. ॐ गुणग्राहिणे नमः ।
  6. ॐ स्थितप्रज्ञाय नमः ।

ॐ रामध्यानपरेन्द्रियाय नमः ।

130 श्लोकः – Yogi Ramsuratkumar Sahasranama – 130th sloka’s meaning

rāmadhyānōnmukhaprāṇaḥ nāmavidyāviśāradaḥ ।
aśvat’thavṛkṣasadṛśaḥ dhīrōdāttasamākṛtiḥ ॥ 130 ॥

राम+ध्यान+उन्मुख+प्राणः = His every breath (प्राण) aspires for (उन्मुख) the uninterrupted remembrance (ध्यान) of Srirama

नाम+विद्या+विशारदः = He is an expert (विशारद) in the knowledge (विद्या) of chanting God’s names (नाम)

अश्वत्थ+वृक्ष+सदृशः = He is equal to the holy peepal tree, the Bodi tree, Ashwatta, so named as horses (अश्व) stand (स्था) under it

धीर+उदात्त+सम+आकृतिः = His form (आकृति) is same (सम) as those of the dignified (उदात्त) and strong (धीर) people

रामध्यानोन्मुखप्राणः नामविद्याविशारदः ।

अश्वत्थवृक्षसदृशः धीरोदात्तसमाकृतिः ॥ १३० ॥

  1. ॐ रामध्यानोन्मुखप्राणाय नमः ।
  2. ॐ नामविद्याविशारदाय नमः ।
  3. ॐ अश्वत्थवृक्षसदृशाय नमः ।

ॐ धीरोदात्तसमाकृतये नमः ।

131 श्लोकः – Yogi Ramsuratkumar Sahasranama – 131st sloka’s meaning

dīnalōkasamārādhyaḥ bimbādharamanōharaḥ ।
daśakaṇṭharipudhyānaśīlaḥ sītāpatipriyaḥ ॥ 131 ॥

दीन+लोक+सम्+आराध्यः = He is well (सम्) worshipped (आराध्य) by poor (दीन) people (लोक)

बिम्ब+अधर+मनोहरः = He is attractive (मनोहर i.e., heart मन, stealing हर) with his lips (अधर) that are red like the ivy gourd (बिम्ब / கோவை) fruit

दश+कण्ठ+रिपु+ध्यान+शीलः = His habit (शील) is to meditate (ध्यान) on Srirama, the enemy (रिपु) of the ten headed (दश-कण्ठ) Ravana

सीता+पति+प्रियः = He is the favourite (प्रिय) of Sita’s (सीता) husband (पति), Srirama.

दीनलोकसमाराध्यः बिम्बाधरमनोहरः ।

दशकण्ठरिपुध्यानशीलः सीतापतिप्रियः ॥ १३१ ॥

  1. ॐ दीनलोकसमाराध्याय नमः ।
  2. ॐ बिम्बाधरमनोहराय नमः ।
  3. ॐ दशकण्ठरिपुध्यानशीलाय नमः ।

ॐ सीतापतिप्रियाय नमः ।

132 श्लोकः – Yogi Ramsuratkumar Sahasranama – 132nd sloka’s meaning

ākāṅkṣārahitaudāryaḥ rāmaiśvaryasamanvitaḥ ।
kōdaṇḍisamśrayō mūrkhapāṣaṇḍajanaśikṣaṇaḥ ॥ 132 ॥

आकाङ्क्षा+रहित+औदार्यः = He possesses magnanimity (औदार्य) that is devoid (रहित) of desires (आकाङ्क्षा)

राम+ऐश्वर्य+समन्वितः = Srirama (राम) is the prowess (ऐश्वर्य) that he possesses (समन्वित)

कोदण्डि+संश्रयः = He is devoted (संश्रय) to Rama (कोदण्डि), whose bow is called Kodanda (कोदण्ड)

मूर्ख+पाषण्ड+जन+शिक्षणः = He instructs (शिक्षण) those people (जन) who are idiots (मूर्ख) and hypocrites (पाषण्ड)

आकाङ्क्षारहितौदार्यः रामैश्वर्यसमन्वितः ।

कोदण्डिसंश्रयो मूर्खपाषण्डजनशिक्षणः ॥ १३२ ॥

  1. ॐ आकाङ्क्षारहितौदार्याय नमः ।
  2. ॐ रामैश्वर्यसमन्विताय नमः ।
  3. ॐ कोदण्डिसंश्रयाय नमः ।

ॐ मूर्खपाषण्डजनशिक्षणाय नमः ।

133 श्लोकः – Yogi Ramsuratkumar Sahasranama – 133rd sloka’s meaning

vikārarahitajñānī sākētapatisēvakaḥ ।
kavitārasasārajñaḥ paripālitasajjanaḥ ॥ 133 ॥

विकार+रहित+ज्ञानी = He is a learned scholar (ज्ञानिन्) without (रहित) any modifications to his original state (विकार)

साकेत+पति+सेवकः = He is the servant (सेवक) of Srirama, the lord (पति) of Ayodhya (साकेत)

कविता+रस+सारज्ञः = He knows (ज्ञा) the essence (सार) of the elegance (रस) of poetry (कविता)

परिपालित+सत्+जनः = Good (सत्) people (जन) are protected by him (परि+पालित)

विकाररहितज्ञानी साकेतपतिसेवकः ।

कवितारससारज्ञः परिपालितसज्जनः ॥ १३३ ॥

  1. ॐ विकाररहितज्ञानिने नमः ।
  2. ॐ साकेतपतिसेवकाय नमः ।
  3. ॐ कवितारससारज्ञाय नमः ।

ॐ परिपालितसज्जनाय नमः ।

134 श्लोकः – Yogi Ramsuratkumar Sahasranama – 134th sloka’s meaning

divyaprēmaguṇōttuṅgaḥ rāghavapriyanandanaḥ ।

lōkabhadrapriyaḥ sādhuḥ lōkanāthasamāśrayaḥ ॥ 134 ॥

दिव्य+प्रेम+गुण+उत्तुङ्गः = He has risen high (उत्तुङ्ग) due to qualities (गुण) of divine (दिव्य) love (प्रेम)

राघव+प्रिय+नन्दनः = He is the loving (प्रिय) son (नन्दन) of Srirama (राघव), the descendant of Raghu (रघु)

लोक+भद्र+प्रियः = He likes (प्रिय) the welfare (भद्र) of the world (लोक)

साधुः = Good natured

लोक+नाथ+सम्+आश्रयः = He totally takes refuge (सम्+आश्रय) in the Supreme God who is the lord (नाथ) of the entire universe (लोक)

दिव्यप्रेमगुणोत्तुङ्गः राघवप्रियनन्दनः ।

लोकभद्रप्रियः साधुः लोकनाथसमाश्रयः ॥ १३४ ॥

  1. ॐ दिव्यप्रेमगुणोत्तुङ्गाय नमः ।
  2. ॐ राघवप्रियनन्दनाय नमः ।
  3. ॐ लोकभद्रप्रियाय नमः ।
  4. ॐ साधवे नमः ।

ॐ लोकनाथसमाश्रयाय नमः ।

135 श्लोकः – Yogi Ramsuratkumar Sahasranama – 135th sloka’s meaning

lōkakāmapradō̕gamyaḥ śaraṇyārthiśaraṇyadaḥ ।
vēdāntaśāstrasārajñaḥ sarvavidyāsu paṇḍitaḥ ॥ 135 ॥

लोक+काम+प्रदः = He grants (प्र+दा) the desires (काम) of the people (लोक)

अगम्यः = He is incomprehensible (अ+गम्य)

शरण्य+आर्थि+शरण्य+दः = He provides (दा) shelter (शरण्य) to those who wish (आर्थि) for refuge (शरण्य)

वेदान्त+शास्त्र+सार+ज्ञः = He knows (ज्ञा) the essence (सार) of the scriptures (शास्त्र) related to Vedanta (Veda’s end वेद+अन्त, i.e., Upanishads)

सर्व+विद्यासु पण्डितः = He is a learned (पण्डित) person in all (सर्व) fields of knowledge (विद्या)

लोककामप्रदोऽगम्यः शरण्यार्थिशरण्यदः ।

वेदान्तशास्त्रसारज्ञः सर्वविद्यासु पण्डितः ॥ १३५ ॥

  1. ॐ लोककामप्रदाय नमः ।
  2. ॐ अगम्याय नमः ।
  3. ॐ शरण्यार्थिशरण्यदाय नमः ।
  4. ॐ वेदान्तशास्त्रसारज्ञाय नमः ।

ॐ सर्वविद्यासु पण्डिताय नमः ।

136 श्लोकः – Yogi Ramsuratkumar Sahasranama – 136th sloka’s meaning

puṣṭabōdhaḥ puṣṭacittaḥ puṣṭadhīḥ puṣṭamānasaḥ ।
rāmanāmadhyānapuṣṭaḥ śrīpatiśrīdayāparaḥ ॥ 136 ॥

पुष्ट+बोधः = His knowledge (बोध) is fully nourished (पुष्ट)

पुष्ट+चित्तः = His thoughts (चित्त) are fully nourished (पुष्ट)

पुष्ट+धीः = His intellect (धी) is fully nourished (पुष्ट)

पुष्ट+मानसः = His mind (मनस्) is fully nourished (पुष्ट)

राम+नाम+ध्यान+पुष्टः = He is fully nourished (पुष्ट) by meditating (ध्यान) on the name (नाम) of Srirama (राम)

श्रीपति+श्री+दयापरः = He is full of compassion (दया) like Lakshmi (श्री) and Vishnu, the consort (पति) of Lakshmi (श्री)

Variation:

रामनामध्यानतुष्टः

पुष्टबोधः पुष्टचित्तः पुष्टधीः पुष्टमानसः ।

रामनामध्यानपुष्टः श्रीपतिश्रीदयापरः ॥ १३६ ॥

  1. ॐ पुष्टबोधाय नमः ।
  2. ॐ पुष्टचित्ताय नमः ।
  3. ॐ पुष्टधिये नमः ।
  4. ॐ पुष्टमानसाय नमः ।
  5. ॐ रामनामध्यानपुष्टाय नमः ।

ॐ श्रीपतिश्रीदयापराय नमः ।

137 श्लोकः – Yogi Ramsuratkumar Sahasranama – 137th sloka’s meaning

bhaktasaṅkaṣṭaharaṇaḥ rāmōpāsanatatparaḥ ।
rāmadūtamarkaṭēśasēvakaḥ rāmapūjakaḥ ॥ 137 ॥

भक्त+सङ्कष्ट+हरणः = He is the destroyer (हरण) of the difficulties (सङ्कष्ट) of the devotees (भक्त)

राम+उपासन+तत्परः = He is engaged (तत्पर) in the worship (उपासन) of Srirama (राम)

राम+दूत+मर्कट+इश+सेवकः = He is a servant (सेवक) of Hanuman, the lord (इश) of the monkeys (मर्कट) and the messenger (दूत) of Srirama (राम)

राम+पूजकः = He is a worshipper (पूजक) of Srirama (राम)

भक्तसङ्कष्टहरणः रामोपासनतत्परः ।

रामदूतमर्कटेशसेवकः रामपूजकः ॥ १३७ ॥

  1. ॐ भक्तसङ्कष्टहरणाय नमः ।
  2. ॐ रामोपासनतत्पराय नमः ।
  3. ॐ रामदूतमर्कटेशसेवकाय नमः ।

ॐ रामपूजकाय नमः ।

138 श्लोकः – Yogi Ramsuratkumar Sahasranama – 138th sloka’s meaning

jñānaśāstravicārajñaḥ sakalajñānasāgaraḥ ।
kundaprasūnadantābhaḥ mandasmēramukhāmbujaḥ ॥ 138 ॥

ज्ञान+शास्त्र+विचार+ज्ञः = He knows (ज्ञा) the thoughts (विचार) expounded in the scriptures (शास्त्र) on Knowledge (ज्ञान)

सकल+ज्ञान+सागरः = He is an ocean (सागर) of all (सकल) knowledge (ज्ञान)

कुन्द+प्रसून+दन्त+आभः = His teeth (दन्त) have the splendour (आभा) of the Jasmine (कुन्द) flower (प्रसून)

मन्द+स्मेर+मुख+अम्बुजः = His lotus (अम्बुज) face (मुख) has a gentle (मन्द) smile (स्मेर)

ज्ञानशास्त्रविचारज्ञः सकलज्ञानसागरः ।

कुन्दप्रसूनदन्ताभः मन्दस्मेरमुखाम्बुजः ॥ १३८ ॥

  1. ॐ ज्ञानशास्त्रविचारज्ञाय नमः ।
  2. ॐ सकलज्ञानसागराय नमः ।
  3. ॐ कुन्दप्रसूनदन्ताभाय नमः ।

ॐ मन्दस्मेरमुखाम्बुजाय नमः ।

139 श्लोकः – Yogi Ramsuratkumar Sahasranama – 139th sloka’s meaning

vandanīyapadadvandvaḥ mṛdubhāṣaṇapaṇḍitaḥ ।
dhyānayōgaviśēṣajñaḥ rāmagānapravartakaḥ ॥ 139 ॥

वन्दनीय+पद+द्वन्द्वः = His pair (द्वन्द्व) of feet (पद) are respectable (वन्दनीय)

मृदु+भाषण+पण्डितः = He is an expert (पण्डित) in speaking (भाषण) softly (मृदु)

ध्यान+योग+विशेष+ज्ञः = He knows (ज्ञा) the special features (विशेष) of the yoga (योग) of meditation (ध्यान)

राम+गान+प्रवर्तकः = He promotes (प्रवर्तक) the songs (गान) on Srirama (राम)

वन्दनीयपदद्वन्द्वः मृदुभाषणपण्डितः ।

ध्यानयोगविशेषज्ञः रामगानप्रवर्तकः ॥ १३९ ॥

  1. ॐ वन्दनीयपदद्वन्द्वाय नमः ।
  2. ॐ मृदुभाषणपण्डिताय नमः ।
  3. ॐ ध्यानयोगविशेषज्ञाय नमः ।

ॐ रामगानप्रवर्तकाय नमः ।

140 श्लोकः – Yogi Ramsuratkumar Sahasranama – 140th sloka’s meaning

śrīrāmabhajanāsaktaḥ sītākāntapriyakriyaḥ ।
śrīrāmaguṇasamsaktaḥ śrīrāmasthiramānasaḥ ॥ 140 ॥

श्रीराम+भजन+आसक्तः = He is interested (आसक्त) in the worship (भजन) of Sriram (श्रीराम)

सीता+कान्त+प्रिय+क्रियः = His actions (क्रिया) are dear (प्रिय) to Sita’s (सीता) loving husband (कान्त), Sriram

श्रीराम+गुण+संसक्तः = He is deeply attached (संसक्त) to the divine qualities (गुण) of Sriram (श्रीराम)

श्रीराम+स्थिर+मानसः = His mind (मनस्) is firmly fixed (स्थिर) on Srirama (श्रीराम)

श्रीरामभजनासक्तः सीताकान्तप्रियक्रियः ।

श्रीरामगुणसंसक्तः श्रीरामस्थिरमानसः ॥ १४० ॥

  1. ॐ श्रीरामभजनासक्ताय नमः ।
  2. ॐ सीताकान्तप्रियक्रियाय नमः ।
  3. ॐ श्रीरामगुणसंसक्ताय नमः ।

ॐ श्रीरामस्थिरमानसाय नमः ।

141 श्लोकः – Yogi Ramsuratkumar Sahasranama – 141st sloka’s meaning

śrīrāmānandasampūrṇaḥ rāmānujanutipriyaḥ ।
samsāragatadōṣādivāraṇaḥ dharaṇīsutaḥ ॥ 141 ॥

श्रीराम+आनन्द+सम्पूर्णः = He is totally filled (सम्+पूर्ण) with bliss (आनन्द) of Srirama (श्रीराम)

राम+अनुज+नुति+प्रियः = He is fond of (प्रिय) the worship (नुति) of Sriram (राम) and his younger brothers (अनुज)

संसार+गत+दोष+आदि+वारणः = He wards off (वारण) the faults (दोष), etc. (आदि), related to (गत) the worldly existence (संसार)

धरणी+सुतः = He is the son (सुत) of Mother Earth (धरणी)

श्रीरामानन्दसम्पूर्णः रामानुजनुतिप्रियः ।

संसारगतदोषादिवारणः धरणीसुतः ॥ १४१ ॥

  1. ॐ श्रीरामानन्दसम्पूर्णाय नमः ।
  2. ॐ रामानुजनुतिप्रियाय नमः ।
  3. ॐ संसारगतदोषादिवारणाय नमः ।

ॐ धरणीसुताय नमः ।

142 श्लोकः – Yogi Ramsuratkumar Sahasranama – 142nd sloka’s meaning

rāvaṇāripadāsaktaḥ śaraṇārthijanādaraḥ ।
paramādbhutacāritraḥ taruṇārkanibhākṛtiḥ ॥ 142 ॥

रावण+अरि+पद+आसक्तः = He is fond (आसक्त) of the feet (पद) of Srirama, who is the enemy (अरि) of Ravana (रावण)

शरण+आर्थि+जन+आदरः = He takes care (आदर) of the people (जन) who seek (आर्थि) refuge (शरण्य)

परम+अद्भुत+चारित्रः = His life history (चरित्र) is extremely (परम) amazing (अद्भुत)

तरुण+अर्क+निभ+आकृतिः = His form (आकृति) resembles (निभ) the early morning (तरुण) Sun (अर्क)

रावणारिपदासक्तः शरणार्थिजनादरः ।

परमाद्भुतचारित्रः तरुणार्कनिभाकृतिः ॥ १४२ ॥

  1. ॐ रावणारिपदासक्ताय नमः ।
  2. ॐ शरणार्थिजनादराय नमः ।
  3. ॐ परमाद्भुतचारित्राय नमः ।

ॐ तरुणार्कनिभाकृतये नमः ।

143 श्लोकः – Yogi Ramsuratkumar Sahasranama – 143rd sloka’s meaning

sannyāsāśramasamsēvī rāmavinyastamānasaḥ ।
kṛpādhārō guṇādhāraḥ rāmabhaktikalāmbudhiḥ ॥ 143 ॥

सन्न्यास+आश्रम+संसेवी = He serves (संसेवी) in the 4th varnashrama (आश्रम) of Sannyaasa (सन्न्यास)

राम+विन्यस्त+मानसः = He has placed (विन्यस्त) his mind (मानस) in Srirama (राम)

कृपा+धारः = Compassion (कृपा) is held by him (धार)

गुणा+धारः = Good qualities (गुणा) are held by him (धार)

राम+भक्ति+कला+अम्बुधिः = He is an ocean (अम्बुधि) of the art (कला) of devotion (भक्ति) towards Srirama (राम)

सन्न्यासाश्रमसंसेवी रामविन्यस्तमानसः ।

कृपाधारो गुणाधारः रामभक्तिकलाम्बुधिः ॥ १४३ ॥

  1. ॐ सन्न्यासाश्रमसंसेविने नमः ।
  2. ॐ रामविन्यस्तमानसाय नमः ।
  3. ॐ कृपाधाराय नमः ।
  4. ॐ गुणाधाराय नमः ।
  5. ॐ रामभक्तिकलाम्बुधये नमः ।

 

144 श्लोकः – Yogi Ramsuratkumar Sahasranama – 144th sloka’s meaning

samastaguṇasampannaḥ samastasukhadāyakaḥ ।
samastajanatādhāraḥ samastēndriyanigrahī ॥ 144 ॥

समस्त+गुण+सम्पन्नः = He possesses (सम्पन्न) all (समस्त) good qualities (गुण)

समस्त+सुख+दायकः = He gives (दायक) all (समस्त) happiness (सुख)

समस्त+जनता+आधारः = He supports (आधार) all (समस्त) people (जनता)

समस्त+इन्द्रिय+निग्रही = He has restrained (निग्रह) all (समस्त) his senses (इन्द्रिय)

समस्तगुणसम्पन्नः समस्तसुखदायकः ।

समस्तजनताधारः समस्तेन्द्रियनिग्रही ॥ १४४ ॥

  1. ॐ समस्तगुणसम्पन्नाय नमः ।
  2. ॐ समस्तसुखदायकाय नमः ।
  3. ॐ समस्तजनताधाराय नमः ।
  4. ॐ समस्तेन्द्रियनिग्रहिणे नमः ।

 

145 श्लोकः – Yogi Ramsuratkumar Sahasranama – 145th sloka’s meaning

pūrṇacandrānanaḥ pūrṇaḥ pūrṇarāmaguṇānvitaḥ ।
pūrvapuṇyaphalaśrēṣṭhaḥ pūrvapuṇyapradarśanaḥ ॥ 145 ॥

पूर्ण+चन्द्र+आननः = His face (आनन) is like a full (पूर्ण) moon (चन्द्र)

पूर्णः = He is complete

पूर्ण+राम+गुण+अन्वितः = He possesses (अन्वित) all (पूर्ण) the qualities (गुण) of Srirama (राम)

पूर्व+पुण्य+फल+श्रेष्ठः = He is the best (श्रेष्ठ) fruit (फल) of the previous (पूर्व) good merits (पुण्य) acquired by the devotees

पूर्व+पुण्य+प्रदर्शनः = He exhibits (प्रदर्शन) the previous (पूर्व) good merits (पुण्य)

पूर्णचन्द्राननः पूर्णः पूर्णरामगुणान्वितः ।

पूर्वपुण्यफलश्रेष्ठः पूर्वपुण्यप्रदर्शनः ॥ १४५ ॥

  1. ॐ पूर्णचन्द्राननाय नमः ।
  2. ॐ पूर्णाय नमः ।
  3. ॐ पूर्णरामगुणान्विताय नमः ।
  4. ॐ पूर्वपुण्यफलश्रेष्ठाय नमः ।
  5. ॐ पूर्वपुण्यप्रदर्शनाय नमः ।

 

146 श्लोकः – Yogi Ramsuratkumar Sahasranama – 146th sloka’s meaning

nirmalāsyō bhavatrātā śrīkāntapadacintakaḥ ।
stōtavyaguṇacāritraḥ sarvakāryavidāṁ varaḥ ॥ 146 ॥

निर्+मल+आस्यः = His face (आस्यम्) is peaceful, without (निर्) any defects (मल)

भव+त्राता = He is the protector (त्रातृ) from the worldly attachments (भव)

श्री+कान्त+पद+चिन्तकः = He always thinks (चिन्तक) about the feet (पद) of Lakshmi’s (श्री) consort (कान्त), Vishnu

स्तोतव्य+गुण+चारित्रः = His life history (चरित्र) and his qualities (गुण) are praise-worthy (स्तोतव्य)

सर्व+कार्य+विदां वरः = He is superior (वर) among the knowledgeable people (वित्) who know all (सर्व) activities (कार्य)

निर्मलास्यो भवत्राता श्रीकान्तपदचिन्तकः ।

स्तोतव्यगुणचारित्रः सर्वकार्यविदां वरः ॥ १४६ ॥

  1. ॐ निर्मलास्याय नमः ।
  2. ॐ भवत्रात्रे नमः ।
  3. ॐ श्रीकान्तपदचिन्तकाय नमः ।
  4. ॐ स्तोतव्यगुणचारित्राय नमः ।
  5. ॐ सर्वकार्यविदां वराय नमः ।

 

147 श्लोकः – Yogi Ramsuratkumar Sahasranama – 147th sloka’s meaning

āścaryabhaktinilayaḥ viśvakṣēmavidhāyakaḥ ।
brahmavit brahmaniṣṭhaśca lōkasākṣī surōpamaḥ ॥ 147 ॥

आश्चर्य+भक्ति+निलयः = He is the abode (निलय) of amazing (आश्चर्य) devotion (भक्ति)

विश्व+क्षेम+विधायकः = He brings (विधायक) welfare (क्षेम) to the entire universe (विश्व)

ब्रह्म+वित् = He is a knower (वित्) of the Supreme Brahman (ब्रह्म)

ब्रह्म+निष्ठः He is grounded (निष्ठ) on the Supreme Brahman (ब्रह्म)

च = and

लोक+साक्षी = He remains as a witness (साक्षिन्) in the world (लोक), without getting impacted by it.

सुर+उपमः = He is on par (उपम) with the heavenly bodies, Devas (सुर)

आश्चर्यभक्तिनिलयः विश्वक्षेमविधायकः ।

ब्रह्मवित् ब्रह्मनिष्ठश्च लोकसाक्षी सुरोपमः ॥ १४७ ॥

  1. ॐ आश्चर्यभक्तिनिलयाय नमः ।
  2. ॐ विश्वक्षेमविधायकाय नमः ।
  3. ॐ ब्रह्मविदे नमः ।
  4. ॐ ब्रह्मनिष्ठाय नमः ।
  5. ॐ लोकसाक्षिणे नमः ।
  6. ॐ सुरोपमाय नमः ।

 

148 श्लोकः – Yogi Ramsuratkumar Sahasranama – 148th sloka’s meaning

vivasvatkāntisamyuktaḥ vipulāyatalōcanaḥ ।
dhvastasandēhavacanaḥ bṛhaspatisamō guruḥ ॥ 148 ॥

विवस्वत्+कान्ति+संयुक्तः = He is endowed (संयुक्त) with the lustre (कान्ति) of the Sun god (विवस्वत्)

विपुल+आयत+लोचनः = His eyes (लोचन) are stretched (आयत) long (विपुल)

ध्वस्त+सन्देह+वचनः = His words (वचन) destroys (ध्वस्त) the doubts (सन्देह)

बृहस्पति+समः गुरुः = He is a preceptor (गुरु) equal (सम) to Bruhaspati (बृहस्पति), the guru of the Devas

विवस्वत्कान्तिसंयुक्तः विपुलायतलोचनः ।

ध्वस्तसन्देहवचनः बृहस्पतिसमो गुरुः ॥ १४८ ॥

  1. ॐ विवस्वत्कान्तिसंयुक्ताय नमः ।
  2. ॐ विपुलायतलोचनाय नमः ।
  3. ॐ ध्वस्तसन्देहवचनाय नमः ।
  4. ॐ बृहस्पतिसमाय गुरवे नमः ।

 

149 श्लोकः – Yogi Ramsuratkumar Sahasranama – 149th sloka’s meaning

svacchabuddhiḥ svacchamūrtiḥ svacchaśīlaguṇōjjvalaḥ
svacchanētraḥ svacchabhāvaḥ bhaktasauhārdasamyutaḥ ॥ 149 ॥

स्वच्छ+बुद्धिः = His intellect is clear

स्वच्छ+मूर्तिः = His form is pure

स्वच्छ+शील+गुण+उज्ज्वलः = He is shining (उज्ज्वल) with his pure (स्वच्छ) conduct (शील) and virtues (गुण)

स्वच्छ+नेत्रः = His eyes (नेत्र) are clear (स्वच्छ)

स्वच्छ+भावः = His thoughts (भाव) are pure (स्वच्छ)

भक्त+सौहार्द+संयुतः = He is endowed with (संयुत) affection (सौहार्द) towards the devotees (भक्त)

स्वच्छबुद्धिः स्वच्छमूर्तिः स्वच्छशीलगुणोज्ज्वलः

स्वच्छनेत्रः स्वच्छभावः भक्तसौहार्दसंयुतः ॥ १४९ ॥

  1. ॐ स्वच्छबुद्धये नमः ।
  2. ॐ स्वच्छमूर्तये नमः ।
  3. ॐ स्वच्छशीलगुणोज्ज्वलाय नमः ।
  4. ॐ स्वच्छनेत्राय नमः ।
  5. ॐ स्वच्छभावाय नमः ।
  6. ॐ भक्तसौहार्दसंयुताय नमः ।

 

150 श्लोकः – Yogi Ramsuratkumar Sahasranama – 150th sloka’s meaning

śrutyantabōdhakācāryaḥ śrutyuktaguṇasamyutaḥ ।
pṛthvīnārīdhanadvēṣī gṛhāśramaviraktimān ॥ 150 ॥

श्रुति+अन्त+बोधक+आचार्यः = He is a spiritual teacher (आचार्य) who teaches (बोधक) the Vedanta (Shruti or Veda’s end श्रुति+अन्त, i.e., Upanishads)

श्रुति+उक्त+गुण+संयुतः = He has accumulated (संयुत) the qualities (गुण) mentioned (उक्त) in the Vedas (श्रुति) or Shrutis (that which is heard)

पृथ्वी+नारी+धन+द्वेषी = He is against (द्वेषी) (the desire for) land (पृथ्वी), women (नारी) and wealth (धन).

गृह+आश्रम+विरक्ति+मान् = He is disinterested (विरक्ति) to the 3rd Varnashrama or stage (आश्रम) of a householder (गृह)

श्रुत्यन्तबोधकाचार्यः श्रुत्युक्तगुणसंयुतः ।

पृथ्वीनारीधनद्वेषी गृहाश्रमविरक्तिमान् ॥ १५० ॥

  1. ॐ श्रुत्यन्तबोधकाचार्याय नमः ।
  2. ॐ श्रुत्युक्तगुणसंयुताय नमः ।
  3. ॐ पृथ्वीनारीधनद्वेषिणे नमः ।
  4. ॐ गृहाश्रमविरक्तिमते नमः ।

 

151 श्लोकः – Yogi Ramsuratkumar Sahasranama – 151st sloka’s meaning

akalaṅkamanōbuddhiḥ saumanasyaguṇākṛtiḥ ।
bhavasantaptatāpaghnaḥ bhaktivaibhavabhūtimān ॥ 151 ॥

अकलङ्क+मनस्+बुद्धिः = His mind (मनस्) and intellect (बुद्धि) are without any stain (अ+कलङ्क)

सौमनस्य+गुण+आकृतिः = He is the embodiment of (आकृति) the quality (गुण) of being pleasing to the mind (सौमनस्य)

भव+सन्तप्त+ताप+घ्नः = He removes (घ्न) the tormenting (सन्तप्त) pain (ताप) of the worldly life (भव)

भक्ति+वैभव+भूतिमान् = He possesses the prosperity (भूति) of glorious (वैभव) devotion (भक्ति)

अकलङ्कमनोबुद्धिः सौमनस्यगुणाकृतिः ।

भवसन्तप्ततापघ्नः भक्तिवैभवभूतिमान् ॥ १५१ ॥

  1. ॐ अकलङ्कमनोबुद्धये नमः ।
  2. ॐ सौमनस्यगुणाकृतये नमः ।
  3. ॐ भवसन्तप्ततापघ्नाय नमः ।
  4. ॐ भक्तिवैभवभूतिमते नमः ।

 

152 श्लोकः – Yogi Ramsuratkumar Sahasranama – 152nd sloka’s meaning

sthiravairāgyacittāḍhyaḥ smitasundaranētravān ।
sadbuddhiśīlaguṇavān iṣṭārthasukhadāyakaḥ ॥ 152 ॥

स्थिर+वैराग्य+चित्त+आढ्यः = He is richly filled (आढ्य) with a mind (चित्त) that is firmly fixed (स्थिर) on disinclination or asceticism (वैराग्य)

स्मित+सुन्दर+नेत्रवान् = His eyes (नेत्र) are beautiful (सुन्दर) and smiling (स्मित)

सत्+बुद्धि+शील+गुणवान् = He has a good (सत्) intellect (बुद्धि), qualities (गुण) and character (शील)

इष्ट+अर्थ+सुख+दायकः = He is the giver (दायक) of the desired (इष्ट) wealth (अर्थ) and happiness (सुख)

स्थिरवैराग्यचित्ताढ्यः स्मितसुन्दरनेत्रवान् ।

सद्बुद्धिशीलगुणवान् इष्टार्थसुखदायकः ॥ १५२ ॥

  1. ॐ स्थिरवैराग्यचित्ताढ्याय नमः ।
  2. ॐ स्मितसुन्दरनेत्रवते नमः ।
  3. ॐ सद्बुद्धिशीलगुणवते नमः ।
  4. ॐ इष्टार्थसुखदायकाय नमः ।

 

153 श्लोकः – Yogi Ramsuratkumar Sahasranama – 153rd sloka’s meaning

vivēkamatisampannaḥ pratibhājñānasamyutaḥ ।
jānakīramaṇārāmaḥ samsārataraṇōḍupaḥ ॥ 153 ॥

विवेक+मति+सम्पन्नः = He is filled with (सम्पन्न) discriminative (विवेक) intelligence (मति)

प्रतिभा+ज्ञान+संयुतः = He has accumulated (संयुत) intuition (प्रतिभा) and knowledge (ज्ञान)

जानकी+रमण+आरामः = Sriram, Janaki’s (जानकी) beloved (रमण), is his garden or place of pleasure (आराम), i.e., He sports in Rama

संसार+तरण+उडुपः = He is the raft (उडुप) to cross (तरण) the ocean of worldly existence (संसार)

विवेकमतिसम्पन्नः प्रतिभाज्ञानसंयुतः ।

जानकीरमणारामः संसारतरणोडुपः ॥ १५३ ॥

  1. ॐ विवेकमतिसम्पन्नाय नमः ।
  2. ॐ प्रतिभाज्ञानसंयुताय नमः ।
  3. ॐ जानकीरमणारामाय नमः ।
  4. ॐ संसारतरणोडुपाय नमः ।

 

154 श्लोकः – Yogi Ramsuratkumar Sahasranama – 154th sloka’s meaning

jayarāmavacōdghōṣī rāmaniṣṭhāparāyaṇaḥ ।
paripūtasvabhāvaśca paripūtaguṇādhikaḥ ॥ 154 ॥

जय+राम+वच+उद्घोषी = He loudly proclaims (उद्घोषिन्) the words (वच) “Jai Sri Ram” (जय+राम)

राम+निष्ठा+परायणः = He is totally dedicated (परायण) to abidance (निष्ठा) in Rama (राम)

परिपूत+स्वभावः = His nature (स्वभाव) is purified (परि+पूत)

च = and

परिपूत+गुण+अधिकः = His characteristics (गुण) are exceedingly (अधिक) pure (परि+पूत)

जयरामवचोद्घोषी रामनिष्ठापरायणः ।

परिपूतस्वभावश्च परिपूतगुणाधिकः ॥ १५४ ॥

  1. ॐ जयरामवचोद्घोषिणे नमः ।
  2. ॐ रामनिष्ठापरायणाय नमः ।
  3. ॐ परिपूतस्वभावाय नमः ।
  4. ॐ परिपूतगुणाधिकाय नमः ।

 

155 श्लोकः – Yogi Ramsuratkumar Sahasranama – 155th sloka’s meaning

paripūtēndriyagrāmaḥ paripūtakriyāvaliḥ ।
siddhamānyaḥ siddhaguṇaḥ siddhasaṅghasamāśritaḥ ॥ 155 ॥

परिपूत+इन्द्रिय+ग्रामः = He is an assemblage (ग्राम) of purified (परिपूत) sense organs (इन्द्रिय)

परिपूत+क्रिया+आवलिः = His series (आवलि) of work (क्रिया) is auspicious (परिपूत)

सिद्ध+मान्यः = He is honoured (मान्य) by the Siddha Purushas (सिद्ध)

सिद्ध+गुणः = He has all virtues (गुण) established (सिद्ध) in him

सिद्ध+सङ्घ+समाश्रितः = He protects (समाश्रित) the gatherings (सङ्घ) of Siddha Purushas (सिद्ध)

परिपूतेन्द्रियग्रामः परिपूतक्रियावलिः ।

सिद्धमान्यः सिद्धगुणः सिद्धसङ्घसमाश्रितः ॥ १५५ ॥

  1. ॐ परिपूतेन्द्रियग्रामाय नमः ।
  2. ॐ परिपूतक्रियावलये नमः ।
  3. ॐ सिद्धमान्याय नमः ।
  4. ॐ सिद्धगुणाय नमः ।
  5. ॐ सिद्धसङ्घसमाश्रिताय नमः ।

 

156 श्लोकः – Yogi Ramsuratkumar Sahasranama – 156th sloka’s meaning

siddhāgamaparijñānaḥ siddhayōgipurōgamaḥ ।
viśālākṣō viśālāsyaḥ viśālahrudayānvitaḥ ॥ 156 ॥

सिद्ध+आगम+परिज्ञानः = He has a thorough knowledge (परि+ज्ञान) of the Aagama Scriptures (आगम) of the Siddha Purushas (सिद्ध)

सिद्ध+योगि+पुरोगमः = He is the foremost (पुरोगम) among the Siddha Yogis (सिद्ध+योगि)

विशाल+अक्षः = He has large (विशाल) eyes (अक्ष)

विशाल+आस्यः = His face (आस्य) is broad (विशाल)

विशाल+हृदय+अन्वितः = He possesses (अन्वित) a large heart (विशाल+हृदय)

सिद्धागमपरिज्ञानः सिद्धयोगिपुरोगमः ।

विशालाक्षो विशालास्यः विशालहृदयान्वितः ॥ १५६ ॥

  1. ॐ सिद्धागमपरिज्ञानाय नमः ।
  2. ॐ सिद्धयोगिपुरोगमाय नमः ।
  3. ॐ विशालाक्षाय नमः ।
  4. ॐ विशालास्याय नमः ।
  5. ॐ विशालहृदयान्विताय नमः ।

 

157 श्लोकः – Yogi Ramsuratkumar Sahasranama – 157th sloka’s meaning

viśālaguṇasampannaḥ viśālakarapaṅkajaḥ ।
viśālaphālaniṭilaḥ viśālakaruṇālayaḥ ॥ 157 ॥

विशाल+गुण+सम्पन्नः = He is endowed (सम्पन्न) with generous (विशाल) qualities (गुण)

विशाल+कर+पङ्कजः = He has large (विशाल) hands (कर) like lotus (पङ्कज)

विशाल+फाल+निटिलः = He has a broad (विशाल) forehead (फाल, निटिल)

विशाल+करुण+आलयः = He is the abode (आलय) of enormous (विशाल) compassion (करुण)

विशालगुणसम्पन्नः विशालकरपङ्कजः ।

विशालफालनिटिलः विशालकरुणालयः ॥ १५७ ॥

  1. ॐ विशालगुणसम्पन्नाय नमः ।
  2. ॐ विशालकरपङ्कजाय नमः ।
  3. ॐ विशालफालनिटिलाय नमः ।
  4. ॐ विशालकरुणालयाय नमः ।

 

158 श्लोकः – Yogi Ramsuratkumar Sahasranama – 158th sloka’s meaning

viśāladīrghanayanaḥ viśālākṛtisundaraḥ ।
dāntaḥ śāntaḥ kṣāntiyuktaḥ jñānavairāgyapuṣkalaḥ ॥ 158 ॥

विशाल+दीर्घ+नयनः = He has large (विशाल) elongated (दीर्घ) eyes (नयन)

विशाल+आकृति+सुन्दरः = He is handsome (सुन्दर) with a magnanimous (विशाल) form (आकृति)

दान्तः =  He has controlled his external senses (दान्त)

शान्तः = He has controlled his mind and senses (शान्त)

क्षान्ति+युक्तः = He is endowed (युक्त) with forbearance (क्षान्ति)

ज्ञान+वैराग्य+पुष्कलः = He is full of (पुष्कल) right knowledge (ज्ञान) and detachment (वैराग्य)

विशालदीर्घनयनः विशालाकृतिसुन्दरः ।

दान्तः शान्तः क्षान्तियुक्तः ज्ञानवैराग्यपुष्कलः ॥ १५८ ॥

  1. ॐ विशालदीर्घनयनाय नमः ।
  2. ॐ विशालाकृतिसुन्दराय नमः ।
  3. ॐ दान्ताय नमः । ॐ शान्ताय नमः । ॐ क्षान्तियुक्ताय नमः ।
  4. ॐ ज्ञानवैराग्यपुष्कलाय नमः ।

 

159 श्लोकः – Yogi Ramsuratkumar Sahasranama – 159th sloka’s meaning

satkṛtiḥ sukṛtiḥ prauḍhaḥ mahādīpaḥ mahēśvaraḥ ।
puṇyavaibhavavārāśiḥ viśvakalmaṣanāśanaḥ ॥ 159 ॥

सत्कृतिः = He performs good deeds (सत्+कृति)

सुकृतिः = He has done his duties (सु+कृति)

प्रौढः = He is mature and deep (प्रौढ)

महत्+दीपः = He is the great light (महत्+दीप)

महत्+ईश्वरः = He is the great lord (महत्+ईश्वर)

पुण्य+वैभव+वाराशिः = He is an ocean (वाराशि) of the glories (वैभव) of merits (पुण्य)

विश्व+कल्मष+नाशनः = He destroys (नाशन) the sins (कल्मष) of the universe (विश्व)

सत्कृतिः सुकृतिः प्रौढः महादीपः महेश्वरः ।

पुण्यवैभववाराशिः विश्वकल्मषनाशनः ॥ १५९ ॥

  1. ॐ सत्कृतये नमः ।
  2. ॐ सुकृतये नमः ।
  3. ॐ प्रौढाय नमः ।
  4. ॐ महादीपाय नमः ।
  5. ॐ महेश्वराय नमः ।
  6. ॐ पुण्यवैभववाराशये नमः ।
  7. ॐ विश्वकल्मषनाशनाय नमः ।

 

160 श्लोकः – Yogi Ramsuratkumar Sahasranama – 160th sloka’s meaning

savyamārgagatō rāmarāmānujasamutsukaḥ ।
brahmēndrasadṛśākāraḥ sarvatāpavivarjitaḥ ॥ 160 ॥

सव्य+मार्ग+गतः = He goes (गत) on the right (सव्य) path (मार्ग)

राम+रामानुज+समुत्सुकः = He is highly devoted (सम्+उत्सुक) to Lord Rama (राम) and Lakshmana, Rama’s younger brother (राम+अनुज)

ब्रह्म+इन्द्र+सदृश+आकारः = He has a form (आकार) similar (सदृश) to that of Brahma (ब्रह्म) and Indra (इन्द्र)

सर्व+ताप+विवर्जितः = He is free (विवर्जित) from all (सर्व) afflictions (ताप)

सव्यमार्गगतो रामरामानुजसमुत्सुकः ।

ब्रह्मेन्द्रसदृशाकारः सर्वतापविवर्जितः ॥ १६० ॥

  1. ॐ सव्यमार्गगताय नमः ।
  2. ॐ रामरामानुजसमुत्सुकाय नमः ।
  3. ॐ ब्रह्मेन्द्रसदृशाकाराय नमः ।
  4. ॐ सर्वतापविवर्जिताय नमः ।

 

161 श्लोकः – Yogi Ramsuratkumar Sahasranama – 161st sloka’s meaning

vandārujanamandāraḥ janasandēśapaṇḍitaḥ ।
nirmalāsyō bhavatrātā saumyakāryavidām varaḥ ॥ 161 ॥

वन्दारु+जन+मन्दारः = He is the desire-yielding tree (मन्दार) of the reverential (वन्दारु) people (जन)

जन+सन्देश+पण्डितः = He is an expert (पण्डित) in giving good advice or message (सन्देश) to people (जन)

निर्मल+आस्यः = His face (आस्यम्) is peaceful, without (निर्) any defects (मल)

भव+त्राता = He protects (त्रातृ) from the pains of worldly existence (भव)

सौम्य+कार्य+विदां वरः = He is foremost (वर) among those who know (विद्) good (सौम्य) work (कार्य)

वन्दारुजनमन्दारः जनसन्देशपण्डितः ।

निर्मलास्यो भवत्राता सौम्यकार्यविदां वरः ॥ १६१ ॥

  1. ॐ वन्दारुजनमन्दाराय नमः ।
  2. ॐ जनसन्देशपण्डिताय नमः ।
  3. ॐ निर्मलास्याय नमः ।
  4. ॐ भवत्रात्रे नमः ।
  5. ॐ सौम्यकार्यविदां वराय नमः ।

 

162 श्लोकः – Yogi Ramsuratkumar Sahasranama – 162nd sloka’s meaning

sarvasamślāghyacāritraḥ śrīkāntapadapūjakaḥ ।
svacchabōdhaḥ svacchakīrtiḥ svacchabhāvaguṇōjjvalaḥ ॥ 162 ॥

सर्व+संश्लाघ्य+चारित्रः = His character (चारित्र) is highly praised (संश्लाघ्य) by all (सर्व)

श्री+कान्त+पद+पूजकः = He worships (पूजक) the feet (पद) of the consort (कान्त) of Lakshmi (श्री)

स्वच्छ+बोधः = He has untainted (स्वच्छ) enlightenment (बोध)

स्वच्छ+कीर्तिः = He has untarnished (स्वच्छ) fame (कीर्ति)

स्वच्छ+भाव+गुण+उज्ज्वलः = He is shining (उज्ज्वल) with pure (स्वच्छ) thoughts (भाव) and virtues (गुण)

सर्वसंश्लाघ्यचारित्रः श्रीकान्तपदपूजकः ।

स्वच्छबोधः स्वच्छकीर्तिः स्वच्छभावगुणोज्ज्वलः ॥ १६२ ॥

  1. ॐ सर्वसंश्लाघ्यचारित्राय नमः ।
  2. ॐ श्रीकान्तपदपूजकाय नमः ।
  3. ॐ स्वच्छबोधाय नमः ।
  4. ॐ स्वच्छकीर्तये नमः ।
  5. ॐ स्वच्छभावगुणोज्ज्वलाय नमः ।

 

163 श्लोकः – Yogi Ramsuratkumar Sahasranama – 163rd sloka’s meaning

bhagavān bhagavaccittaḥ bhagavadguṇasamyutaḥ ।
bhāgyavān bhargabhaktaśca bhagavatpriyabhājanaḥ ॥ 163 ॥

भगवान् = He is the adorable God or Bhagavan

भगवत्+चित्तः = His thoughts (चित्त) fixed upon God or Bhagavan (भगवत्)

भगवत्+गुण+संयुतः = He is associated (संयुत) with the characteristics (गुण) of God or Bhagavan (भगवत्)

भाग्यवान् = He is prosperous (भाग्य)

भर्ग+भक्तः = He is a devotee (भक्त) of Bharga, Lord Siva (भर्ग)

च = and

भगवत्+प्रिय+भाजनः = He is the repository (भाजन) of the love (प्रिय) for God or Bhagavan (भगवत्)

भगवान् भगवच्चित्तः भगवद्गुणसंयुतः ।

भाग्यवान् भर्गभक्तश्च भगवत्प्रियभाजनः ॥ १६३ ॥

  1. ॐ भगवते नमः ।
  2. ॐ भगवच्चित्ताय नमः ।
  3. ॐ भगवद्गुणसंयुताय नमः ।
  4. ॐ भाग्यवते नमः ।
  5. ॐ भर्गभक्ताय नमः ।
  6. ॐ भगवत्प्रियभाजनाय नमः ।

 

164 श्लोकः – Yogi Ramsuratkumar Sahasranama – 164th sloka’s meaning

bhagavadguṇasuprītaḥ bhargamaṅgalavigrahaḥ ।
bhagavadbhaktipuṣṭaśca bhagavannāmasamśritaḥ ॥ 164 ॥

भगवत्+गुण+सुप्रीतः = He is delighted (सुप्रीत) in the virtues (गुण) of the Lord (भगवत्)

भर्ग+मङ्गल+विग्रहः = He has an auspicious (मङ्गल) body (विग्रह) of Lord Siva, Bharga (भर्ग)

भगवत्+भक्ति+पुष्टः = He is well nourished (पुष्ट) by loving devotion (भक्ति) to God (भगवत्)

च = and

भगवत्+नाम+संश्रितः = He is dependent (संश्रित) upon the names (नाम) of the lord (भगवत्) for his sustenance

भगवद्गुणसुप्रीतः भर्गमङ्गलविग्रहः ।

भगवद्भक्तिपुष्टश्च भगवन्नामसंश्रितः ॥ १६४ ॥

  1. ॐ भगवद्गुणसुप्रीताय नमः ।
  2. ॐ भर्गमङ्गलविग्रहाय नमः ।
  3. ॐ भगवद्भक्तिपुष्टाय नमः ।
  4. ॐ भगवन्नामसंश्रिताय नमः ।

 

165 श्लोकः – Yogi Ramsuratkumar Sahasranama – 165th sloka’s meaning

bhagavadrūpamūrtiśca bhagavatsatvasamyutaḥ ।
bhagavannāmasamraktaḥ bhagavannāmadēśikaḥ ॥ 165 ॥

भगवत्+रूप+मूर्तिः = His frame (मूर्ति) is that of the form (रूप) of the Lord (भगवत्)

च = and

भगवत्+सत्व+संयुतः = He is associated (संयुत) with the quality of Satva or serenity (सत्व) characterising the Lord (भगवत्)

भगवत्+नाम+संरक्तः = He is fond of (संरक्त) the names (नाम) of the Lord (भगवत्)

भगवत्+नाम+देशिकः = He is the preceptor (देशिक) in regard to chanting the names (नाम) of the Lord (भगवत्)

भगवद्रूपमूर्तिश्च भगवत्सत्वसंयुतः ।

भगवन्नामसंरक्तः भगवन्नामदेशिकः ॥ १६५ ॥

  1. ॐ भगवद्रूपमूर्तये नमः ।
  2. ॐ भगवत्सत्वसंयुताय नमः ।
  3. ॐ भगवन्नामसंरक्ताय नमः ।
  4. ॐ भगवन्नामदेशिकाय नमः ।

 

166 श्लोकः – Yogi Ramsuratkumar Sahasranama – 166th sloka’s meaning

bhagavannāmasantuṣṭaḥ bhagavannāmavardhanaḥ ।
bhagavatpūjanāsaktaḥ bhagavadrūpadarśanaḥ ॥ 166 ॥

भगवत्+नाम+सन्तुष्टः = He delights (सन्तुष्ट) in the names (नाम) of the Lord (भगवत्)

भगवत्+नाम+वर्धनः = He is elevated (वर्धन) by the names (नाम) of the Lord (भगवत्)

भगवत्+पूजन+आसक्तः = He is interested (आसक्त) in worshipping (पूजन) the Lord (भगवत्)

भगवत्+रूप+दर्शनः = He exhibits (दर्शन) the form (रूप) of the Lord (भगवत्)

Variation:

भगवन्नामवर्तितः

भगवन्नामसन्तुष्टः भगवन्नामवर्धनः ।

भगवत्पूजनासक्तः भगवद्रूपदर्शनः ॥ १६६ ॥

  1. ॐ भगवन्नामसन्तुष्टाय नमः ।
  2. ॐ भगवन्नामवर्धनाय नमः ।
  3. ॐ भगवत्पूजनासक्ताय नमः ।
  4. ॐ भगवद्रूपदर्शनाय नमः ।

 

167 श्लोकः – Yogi Ramsuratkumar Sahasranama – 167th sloka’s meaning

bhagavannāmaśīlaśca bhagavaddhyānasamsthitaḥ ।
puṇyabhāgavataśrēṣṭhaḥ puṇyabhāgavatāśrayaḥ ॥ 167 ॥

भगवत्+नाम+शीलः = His character (शील) is oriented in the names (नाम) of the Lord (भगवत्)

च = and

भगवत्+ध्यान+संस्थितः = He abides (संस्थित) always in the meditation (ध्यान) of the Lord (भगवत्)

पुण्य+भागवत+श्रेष्ठः = He is the best (श्रेष्ठ) among the holy (पुण्य) devotees (भागवत)

पुण्य+भागवत+आश्रयः = He is the supporter (आश्रय) of the holy (पुण्य) devotees (भागवत) or he is supported by the devotees

भगवन्नामशीलश्च भगवद्ध्यानसंस्थितः ।

पुण्यभागवतश्रेष्ठः पुण्यभागवताश्रयः ॥ १६७ ॥

  1. ॐ भगवन्नामशीलाय नमः ।
  2. ॐ भगवद्ध्यानसंस्थिताय नमः ।
  3. ॐ पुण्यभागवतश्रेष्ठाय नमः ।
  4. ॐ पुण्यभागवताश्रयाय नमः ।

 

168 श्लोकः – Yogi Ramsuratkumar Sahasranama – 168th sloka’s meaning

bhagavattapasā puṣṭaḥ bhagavadrūpasundaraḥ ।
bhagavadbhaktimānyaśca bhagavadrāmasēvakaḥ ॥ 168 ॥

भगवत्+तपसा पुष्टः = He is sustained (पुष्ट) by the penances (तपस्) centering around God (भगवत्)

भगवत्+रूप+सुन्दरः = He is handsome (सुन्दर) with the form (रूप) of God (भगवत्)

भगवत्+भक्ति+मान्यः = He is honoured (मान्य) for his devotion (भक्ति) to God (भगवत्)

च = and

भगवत्+राम+सेवकः = He is the servant (सेवक) of Lord (भगवत्) Rama (राम)

भगवत्तपसा पुष्टः भगवद्रूपसुन्दरः ।

भगवद्भक्तिमान्यश्च भगवद्रामसेवकः ॥ १६८ ॥

  1. ॐ भगवत्तपसा पुष्टाय नमः ।
  2. ॐ भगवद्रूपसुन्दराय नमः ।
  3. ॐ भगवद्भक्तिमान्याय नमः ।
  4. ॐ भगवद्रामसेवकाय नमः ।

 

169 श्लोकः – Yogi Ramsuratkumar Sahasranama – 169th sloka’s meaning

bhagavadbhaktasulabhaḥ bhagavadbhaktalālitaḥ ।
bhagavadbhaktasamvītaḥ bhagavadviṣṇusēvakaḥ ॥ 169 ॥

भगवत्+भक्त+सुलभः = He is easily accessible (सुलभ) to the devotees (भक्त) of God (भगवत्)

भगवत्+भक्त+लालितः = He is fondled (लालित) by the devotees (भक्त) of God (भगवत्)

भगवत्+भक्त+संवीतः = He is surrounded (संवीत) by devotees (भक्त) of the Lord (भगवत्)

भगवत्+विष्णु+सेवकः = He is the servant (सेवक) of Lord (भगवत्) Vishnu (विष्णु)

भगवद्भक्तसुलभः भगवद्भक्तलालितः ।

भगवद्भक्तसंवीतः भगवद्विष्णुसेवकः ॥ १६९ ॥

  1. ॐ भगवद्भक्तसुलभाय नमः ।
  2. ॐ भगवद्भक्तलालिताय नमः ।
  3. ॐ भगवद्भक्तसंवीताय नमः ।
  4. ॐ भगवद्विष्णुसेवकाय नमः ।

 

170 श्लोकः – Yogi Ramsuratkumar Sahasranama – 170th sloka’s meaning

bhagavanmantravēttā ca bhagavatpūjanapriyaḥ ।
dēvakīguṇasantuṣṭaḥ dēvakīdattabhōjanaḥ ॥ 170 ॥

भगवत्+मन्त्र+वेत्ता = He knows (वेत्तृ) the mantras (मन्त्र) associated with God (भगवत्)

च = and

भगवत्+पूजन+प्रियः = He is fond (प्रिय) of worshipping (पूजन) God (भगवत्)

देवकी+गुण+सन्तुष्टः = He is pleased (सन्तुष्ट) with the virtues (गुण) of Ma Devaki (देवकी)

देवकी+दत्त+भोजनः = He was given (दत्त) food (भोजन) by Ma Devaki (देवकी)

भगवन्मन्त्रवेत्ता च भगवत्पूजनप्रियः ।

देवकीगुणसन्तुष्टः देवकीदत्तभोजनः ॥ १७० ॥

  1. ॐ भगवन्मन्त्रवेत्त्रे नमः ।
  2. ॐ भगवत्पूजनप्रियाय नमः ।
  3. ॐ देवकीगुणसन्तुष्टाय नमः ।
  4. ॐ देवकीदत्तभोजनाय नमः ।

 

171 श्लोकः – Yogi Ramsuratkumar Sahasranama – 171st sloka’s meaning

dēvakīkṛtaśuśrūṣaḥ dēvakībhaktiharṣitaḥ ।
dēvakyā bhaktibhāvēna samarcitapadāmbujaḥ ॥ 171 ॥

देवकी+कृत+शुश्रूषः = He was served (कृत+शुश्रूष) by Ma Devaki (देवकी)

देवकी+भक्ति+हर्षितः = He was delighted (हर्षित) by the devotion (भक्ति) of Ma Devaki (देवकी)

देवक्या भक्ति+भावेन समर्चित+पद+अम्बुजः = His lotus (अम्बुज) feet (पद) are worshipped (समर्चित) by Ma Devaki (देवकी) with feelings (भाव) of devotion (भक्ति)

देवकीकृतशुश्रूषः देवकीभक्तिहर्षितः ।

देवक्या भक्तिभावेन समर्चितपदाम्बुजः ॥ १७१ ॥

  1. ॐ देवकीकृतशुश्रूषाय नमः ।
  2. ॐ देवकीभक्तिहर्षिताय नमः ।
  3. ॐ देवक्या भक्तिभावेन समर्चितपदाम्बुजाय नमः ।

 

172 श्लोकः – Yogi Ramsuratkumar Sahasranama – 172nd sloka’s meaning

dēvakīsēvayā tuṣṭaḥ dēvakībhajanapriyaḥ ।
dēvakītapasārādhyaḥ dēvakīṣṭavarapradaḥ ॥ 172 ॥

देवकी+सेवया तुष्टः = He is pleased (तुष्ट) by the services (सेवा) rendered by Ma Devaki (देवकी)

देवकी+भजन+प्रियः = He is fond (प्रिय) of the worship (भजन) done by Ma Devaki (देवकी)

देवकी+तपसा आराध्यः = He is worshipped (आराध्य) through the penances (तपस्) of Ma Devaki (देवकी)

देवकी+इष्ट+वर+प्रदः = He gives (प्र+दा) the boons (वर) wished (इष्ट) by Ma Devaki (देवकी)

देवकीसेवया तुष्टः देवकीभजनप्रियः ।

देवकीतपसाराध्यः देवकीष्टवरप्रदः ॥ १७२ ॥

  1. ॐ देवकीसेवया तुष्टाय नमः ।
  2. ॐ देवकीभजनप्रियाय नमः ।
  3. ॐ देवकीतपसा आराध्याय नमः ।
  4. ॐ देवकीष्टवरप्रदाय नमः ।

 

173 श्लोकः – Yogi Ramsuratkumar Sahasranama – 173rd sloka’s meaning

rāmanāmamantrapuṣpaiḥ dēvakyā kṛtapūjanaḥ ।
haripriyō harau bhaktaḥ haribhaktimatāṁ varaḥ ॥ 173 ॥

राम+नाम+मन्त्र+पुष्पैः देवक्या कृत+पूजनः = He has been worshipped (कृत+पूजन) by Devaki (देवकी) with flowers (पुष्प) of Rama nama mantra (राम+नाम+मन्त्र)

हरि+प्रियः = He is fond (प्रिय) of Lord Hari (हरि)

हरौ भक्तः = He is a devotee (भक्त) of Hari (हरि)

हरि+भक्तिमतां वरः = He is the best (वर) among those who have devotion (भक्तिमत्) towards Hari (हरि)

रामनाममन्त्रपुष्पैः देवक्या कृतपूजनः ।

हरिप्रियो हरौ भक्तः हरिभक्तिमतां वरः ॥ १७३ ॥

  1. ॐ रामनाममन्त्रपुष्पैः देवक्या कृतपूजनाय नमः ।
  2. ॐ हरिप्रियाय नमः ।
  3. ॐ हरौ भक्ताय नमः ।
  4. ॐ हरिभक्तिमतां वराय नमः ।

 

174 श्लोकः – Yogi Ramsuratkumar Sahasranama – 174th sloka’s meaning

hariṣṭaḥ harināmēṣṭaḥ haricittaḥ harērmataḥ ।
harināmaprītikaraḥ harisaṅkīrtanapriyaḥ ॥ 174 ॥

हरि+इष्टः = He likes (इष्ट) Hari (हरि)

हरि+नाम+इष्टः = He likes (इष्ट) the names (नाम) of Hari (हरि)

हरि+चित्तः = He has his mind (चित्त) centered on Hari (हरि)

हरेः मतः = He is a follower (मत) of Hari (हरि) or He is accepted by Hari

हरि+नाम+प्रीतिकरः = He does pleasing work (प्रीति+कर) of Hari’s (हरि) name (नाम) (by its repetition)

हरि+सङ्कीर्तन+प्रियः = He is fond (प्रिय) of glorification (सङ्कीर्तन) of Hari (हरि)

Variation:

हरिरामप्रीतिकरः

हरिष्टः हरिनामेष्टः हरिचित्तः हरेर्मतः ।

हरिनामप्रीतिकरः हरिसङ्कीर्तनप्रियः ॥ १७४ ॥

  1. ॐ हरिष्टाय नमः ।
  2. ॐ हरिनामेष्टाय नमः ।
  3. ॐ हरिचित्ताय नमः ।
  4. ॐ हरेः मताय नमः ।
  5. ॐ हरिनामप्रीतिकराय नमः ।
  6. ॐ हरिसङ्कीर्तनप्रियाय नमः ।

 

175 श्लोकः – Yogi Ramsuratkumar Sahasranama – 175th sloka’s meaning

harisēvākarō rāmaharisammatajīvanaḥ ।
harirāmaguṇōpētaḥ harisēvāsamutsukaḥ ॥ 175 ॥

हरि+सेवा+करः = He does (कर) service (सेवा) to Hari (हरि)

राम+हरि+सम्मत+जीवनः = His way of life (जीवन) is acceptable (सम्मत) to Lord Hari (हरि) and Rama (राम)

हरि+राम+गुण+उपेतः = He possesses (उपेत) the good qualities (गुण) of Lord Hari and Rama

हरि+सेवा+समुत्सुकः = He is greatly interested (सम्+उत्सुक) in serving (सेवा) Hari (हरि)

हरिसेवाकरो रामहरिसम्मतजीवनः ।

हरिरामगुणोपेतः हरिसेवासमुत्सुकः ॥ १७५ ॥

  1. ॐ हरिसेवाकराय नमः ।
  2. ॐ रामहरिसम्मतजीवनाय नमः ।
  3. ॐ हरिरामगुणोपेताय नमः ।
  4. ॐ हरिसेवासमुत्सुकाय नमः ।

 

176 श्लोकः – Yogi Ramsuratkumar Sahasranama – 176th sloka’s meaning

harināmadhyānaśīlaḥ harināmarucipriyaḥ ।
haribhāgavataśrēṣṭhaḥ harināmakathāpriyaḥ ॥ 176 ॥

हरि+नाम+ध्यान+शीलः = His habit and character (शील) is to meditate (ध्यान) on the names (नाम) of Hari (हरि)

हरि+नाम+रुचि+प्रियः = He likes (प्रिय) the taste (रुचि) of Hari’s names (हरि+नाम)

हरि+भागवत+श्रेष्ठः = He is the best (श्रेष्ठ) among the devotees (भागवत) of Hari (हरि)

हरि+नाम+कथा+प्रियः = He likes (प्रिय) the stories (कथा) and the names (नाम) of Hari (हरि)

हरिनामध्यानशीलः हरिनामरुचिप्रियः ।

हरिभागवतश्रेष्ठः हरिनामकथाप्रियः ॥ १७६ ॥

  1. ॐ हरिनामध्यानशीलाय नमः ।
  2. ॐ हरिनामरुचिप्रियाय नमः ।
  3. ॐ हरिभागवतश्रेष्ठाय नमः ।
  4. ॐ हरिनामकथाप्रियाय नमः ।

 

177 श्लोकः – Yogi Ramsuratkumar Sahasranama – 177th sloka’s meaning

sītārāghavayōriṣṭaḥ naranārāyaṇapriyaḥ ।
rāmanārāyaṇākāṅkṣī naranārāyaṇākṛtiḥ ॥ 177 ॥

सीता+राघवयोः इष्टः = He is liked (इष्ट) by Sita (सीता) and Raghava (राघव), the descendant of Raghu (रघु)

नर+नारायण+प्रियः = He is fond (प्रिय) of Nara (नर) and Narayana (नारायण), the two rishis who meditated at Badrinaath

राम+नारायण+आकाङ्क्षी = Lover (आकाङ्क्षिण्) of Lord Rama Narayana (राम+नारायण)

नर+नारायण+आकृतिः = He has the form (आकृति) Nara (नर) and Narayana (नारायण)

सीताराघवयोरिष्टः नरनारायणप्रियः ।

रामनारायणाकाङ्क्षी नरनारायणाकृतिः ॥ १७७ ॥

  1. ॐ सीताराघवयोः इष्टाय नमः ।
  2. ॐ नरनारायणप्रियाय नमः ।
  3. ॐ रामनारायणाकाङ्क्षिणे नमः ।
  4. ॐ नरनारायणाकृतय नमः ।

 

178 श्लोकः – Yogi Ramsuratkumar Sahasranama – 178th sloka’s meaning

harinārāyaṇaśrīśakṛṣṇarāmastutipriyaḥ ।
śrīvaidyanāthasantuṣṭaḥ kalau pratyakṣadaivatam ॥ 178 ॥

हरि+नारायण+श्रीश+कृष्ण+राम+स्तुति+प्रियः = He is fond (प्रिय) of praising (स्तुति) Hari, Narayana, Sreesa, Krishna and Rama (हरि+नारायण+श्रीश+कृष्ण+राम)

श्रीवैद्यनाथ+सन्तुष्टः = He is pleased (सन्तुष्ट) with Sri Vaidyanaatha (श्रीवैद्यनाथ), the author of this Sahasranaama stotra

कलौ प्रत्यक्ष+दैवतम् = He is the God (दैवत) directly visible (प्रत्यक्ष) in the Kali Yuga (कलि)

हरिनारायणश्रीशकृष्णरामस्तुतिप्रियः ।

श्रीवैद्यनाथसन्तुष्टः कलौ प्रत्यक्षदैवतम् ॥ १७८ ॥

  1. ॐ हरिनारायणश्रीशकृष्णरामस्तुतिप्रियाय नमः ।
  2. ॐ श्रीवैद्यनाथसन्तुष्टाय नमः ।
  3. ॐ कलौ प्रत्यक्षदैवताय नमः ।

 

179 श्लोकः – Yogi Ramsuratkumar Sahasranama – 179th sloka’s meaning

kalau mānuṣavēṣāḍhyaḥ kalisantrāṇadēvatā ।
kalipāpaviduraśca kalipāpavināśanaḥ ॥ 179 ॥

कलौ मानुष+वेष+आढ्यः = He has assumed the form (वेष+आढ्य) of a human being (मानुष) in the Kali Yuga (कलि)

कलि+सन्त्राण+देवता = He is the deity (देवता) that can help people cross over (सन्त्राण) Kali (कलि)

कलि+पाप+विदुरः = He is quite far off (विदुर) from the sins (पाप) of the Kali (कलि)

च = and

कलि+पाप+विनाशनः = He dissolves (विनाशन) the sins (पाप) of the Kali (कलि)

कलौ मानुषवेषाढ्यः कलिसन्त्राणदेवता ।

कलिपापविदुरश्च कलिपापविनाशनः ॥ १७९ ॥

  1. ॐ कलौ मानुषवेषाढ्याय नमः ।
  2. ॐ कलिसन्त्राणदेवतायै नमः ।
  3. ॐ कलिपापविदुराय नमः ।
  4. ॐ कलिपापविनाशनाय नमः ।

 

180 श्लोकः – Yogi Ramsuratkumar Sahasranama – 180th sloka’s meaning

kalidōṣaparityaktaḥ kalau mānavapūjitaḥ ।
sundarātmā sundarāṅgaḥ sundaraśrīpadāmbujaḥ ॥ 180 ॥

कलि+दोष+परित्यक्तः = He is free (परित्यक्त) from the effects of the sins (दोष) of Kali (कलि)

कलौ मानव+पूजितः = He is worshipped (पूजित) by humans (मानव) in the Kali Yuga (कलि)

सुन्दर+आत्मा = He has a beautiful (सुन्दर) mind (आत्मन्)

सुन्दर+अङ्गः = He has a beautiful (सुन्दर) body (अङ्ग)

सुन्दर+श्री+पद+अम्बुजः = He has beautiful (सुन्दर) and auspicious (श्री) feet (पद) that are like lotus (अम्बुज)

कलिदोषपरित्यक्तः कलौ मानवपूजितः ।

सुन्दरात्मा सुन्दराङ्गः सुन्दरश्रीपदाम्बुजः ॥ १८० ॥

  1. ॐ कलिदोषपरित्यक्ताय नमः ।
  2. ॐ कलौ मानवपूजिताय नमः ।
  3. ॐ सुन्दरात्मने नमः ।
  4. ॐ सुन्दराङ्गाय नमः ।
  5. ॐ सुन्दरश्रीपदाम्बुजाय नमः ।

 

181 श्लोकः – Yogi Ramsuratkumar Sahasranama – 181st sloka’s meaning

sundarābhāṣaṇaḥ śuddhasundarānanapaṅkajaḥ ।
bhaktiśāstrarahasyajñaḥ yōgaśāstraviśāradaḥ ॥ 181 ॥

सुन्दर+आभाषणः = He speaks (आभाषण) in a beautiful sweet (सुन्दर) way

शुद्ध+सुन्दर+आनन+पङ्कजः = He has a flawless (शुद्ध) handsome (सुन्दर) lotus (पङ्कज) face (आनन)

भक्ति+शास्त्र+रहस्यज्ञः = He knows (ज्ञा) the secrets (रहस्य) of the scriptures (शास्त्र) on devotion (भक्ति)

योग+शास्त्र+विशारदः = He is an adept (विशारद) in the scriptures (शास्त्र) on Yoga (योग)

सुन्दराभाषणः शुद्धसुन्दराननपङ्कजः ।

भक्तिशास्त्ररहस्यज्ञः योगशास्त्रविशारदः ॥ १८१ ॥

  1. ॐ सुन्दराभाषणाय नमः ।
  2. ॐ शुद्धसुन्दराननपङ्कजाय नमः ।
  3. ॐ भक्तिशास्त्ररहस्यज्ञाय नमः ।
  4. ॐ योगशास्त्रविशारदाय नमः ।

 

182 श्लोकः – Yogi Ramsuratkumar Sahasranama – 182nd sloka’s meaning

yōgatantrēṣu nipuṇaḥ yōgajñānavidām varaḥ ।
yōgaśāstravicārajñaḥ nāmapāṭhēṣu paṇḍitaḥ ॥ 182 ॥

योग+तन्त्रेषु निपुणः = He is proficient (निपुण) in the science (तन्त्र) of practical yoga (योग)

योग+ज्ञान+विदां वरः = He is foremost (वर) among those who have learnt (वित्) the knowledge (ज्ञान) of yoga (योग)

योग+शास्त्र+विचारज्ञः = He knows (ज्ञा) the import (विचार) of the discussions on the scriptures (शास्त्र) on Yoga (योग)

नाम+पाठेषु पण्डितः = He is proficient (पण्डित) in the chanting (पाठ) of the sacred names (नाम) of the Lord

योगतन्त्रेषु निपुणः योगज्ञानविदां वरः ।

योगशास्त्रविचारज्ञः नामपाठेषु पण्डितः ॥ १८२ ॥

  1. ॐ योगतन्त्रेषु निपुणाय नमः ।
  2. ॐ योगज्ञानविदां वराय नमः ।
  3. ॐ योगशास्त्रविचारज्ञाय नमः ।
  4. ॐ नामपाठेषु पण्डिताय नमः ।

 

183 श्लोकः – Yogi Ramsuratkumar Sahasranama – 183rd sloka’s meaning

sarvatantrasvatantraśca tridaśādhīśasammitaḥ ।
janamaṅgalasandhātā janapālanapaṇḍitaḥ ॥ 183 ॥

सर्व+तन्त्र+स्वतन्त्रः = He is an independent exponent (स्वतन्त्र) of all (सर्व) the magical and mystical formularies (तन्त्र)

च = and

त्रिदशादि+ईश+सम्मितः = He is associated (सम्मित) with Indira, the lord (ईश) of the celestials (त्रि+दश+आदि = starting with the 30 gods)

जन+मङ्गल+सन्धाता = He nicely binds (सन्धातृ) the auspiciousness (मङ्गल) in all the living beings (जन)

जन+पालन+पण्डितः = He is an expert (पण्डित) in protecting (पालन) the living beings (जन)

सर्वतन्त्रस्वतन्त्रश्च त्रिदशाधीशसम्मितः ।

जनमङ्गलसन्धाता जनपालनपण्डितः ॥ १८३ ॥

  1. ॐ सर्वतन्त्रस्वतन्त्राय नमः ।
  2. ॐ त्रिदशाधीशसम्मिताय नमः ।
  3. ॐ जनमङ्गलसन्धात्रे नमः ।
  4. ॐ जनपालनपण्डिताय नमः ।

 

184 श्लोकः – Yogi Ramsuratkumar Sahasranama – 184th sloka’s meaning

prapannajanatādhāraḥ viśvanāthakṛpāśrayaḥ ।
viśvavaibhavavārāśiḥ viśvalōkasamīpsitaḥ ॥ 184 ॥

प्रपन्न+जनता+आधारः = He supports (आधार) the people (जनता) who surrender (प्रपन्न) to him

विश्वनाथ+कृप+आश्रयः = He is the recipient (आश्रय) of the grace (कृप) of Visvanatha (विश्वनाथ), the lord (नाथ) of the universe (विश्व)

विश्व+वैभव+वाराशिः = He is an ocean (वाराशि) of all (विश्व) glories (वैभव)

विश्व+लोक+समीप्सितः = He is desired (समीप्सित) by all the people (लोक) in the universe (विश्व)

प्रपन्नजनताधारः विश्वनाथकृपाश्रयः ।

विश्ववैभववाराशिः विश्वलोकसमीप्सितः ॥ १८४ ॥

  1. ॐ प्रपन्नजनताधाराय नमः ।
  2. ॐ विश्वनाथकृपाश्रयाय नमः ।
  3. ॐ विश्ववैभववाराशये नमः ।
  4. ॐ विश्वलोकसमीप्सिताय नमः ।

 

185 श्लोकः – Yogi Ramsuratkumar Sahasranama – 185th sloka’s meaning

sthūlalōkaparitrātā sūkṣmadaivaguṇāśrayaḥ ।
saumanasyanidhiḥ stavyaḥ satyamārgasthitaḥ sadā ॥ 185 ॥

स्थूल+लोक+परित्राता = He is the saviour (परित्रातृ) of the gross (स्थूल) world (लोक)

सूक्ष्म+दैव+गुण+आश्रयः = He is the repository (आश्रय) of subtle (सूक्ष्म) divine (दैव) qualities (गुण)

सौमनस्य+निधिः = He is the repository (निधि) of cheerfulness (सौमनस्य)

स्तव्यः = He is praise worthy (स्तव्य)

सदा सत्य+मार्ग+स्थितः = He always (सदा) abides (स्थित) in the path (मार्ग) of Truth (सत्य)

स्थूललोकपरित्राता सूक्ष्मदैवगुणाश्रयः ।

सौमनस्यनिधिः स्तव्यः सत्यमार्गस्थितः सदा ॥ १८५ ॥

  1. ॐ स्थूललोकपरित्रात्रे नमः ।
  2. ॐ सूक्ष्मदैवगुणाश्रयाय नमः ।
  3. ॐ सौमनस्यनिधये नमः ।
  4. ॐ स्तव्याय नमः ।
  5. ॐ सदा सत्यमार्गस्थिताय नमः ।

 

186 श्लोकः – Yogi Ramsuratkumar Sahasranama – 186th sloka’s meaning

sarvapuṇyasvarūpī ca puṇyapālanalōlupaḥ ।
kāpaṭyaguṇavidvēṣī pāpāraṇyadavānalaḥ ॥ 186 ॥

सर्व+पुण्य+स्वरूपी = He is an embodiment (स्वरूपिन्) of all (सर्व) the merits (पुण्य)

च = and

पुण्य+पालन+लोलुपः = He is intensely interested (लोलुप) in safeguarding (पालन) the meritorious people (पुण्य)

कापट्य+गुण+विद्वेषी = He hates (विद्वेष) the bad quality (गुण) of deception (कापट्य)

पाप+आरण्य+दव+अनलः = He is the burning (दव) fire (अनल) for the forest (आरण्य) of sins (पाप)

सर्वपुण्यस्वरूपी च पुण्यपालनलोलुपः ।

कापट्यगुणविद्वेषी पापारण्यदवानलः ॥ १८६ ॥

  1. ॐ सर्वपुण्यस्वरूपिणे नमः ।
  2. ॐ पुण्यपालनलोलुपाय नमः ।
  3. ॐ कापट्यगुणविद्वेषिणे नमः ।
  4. ॐ पापारण्यदवानलाय नमः ।

 

187 श्लोकः – Yogi Ramsuratkumar Sahasranama – 187th sloka’s meaning

bhavābdhitāraṇōpāyaḥ kapardikṣētrasamśrayaḥ ।
sahasranāmasantuṣṭaḥ sahasraguṇasamśrayaḥ ॥ 187 ॥

भव+अब्धि+तारण+उपायः = He is the means (उपाय) of crossing (तारण) the ocean (अब्धि) of worldly existence (भव)

कपर्दि+क्षेत्र+संश्रयः = He stayed (संश्रय) in Tiruvannamalai, the holy abode (क्षेत्र) of Lord Siva, who is called Kapardin (कपर्दिन्) or a Shaggy person, due to his braided and knotted hair

सहस्र+नाम+सन्तुष्टः = He is pleased (सन्तुष्ट) with this Sahasranaama stotra with one thousand (सहस्र) names (नाम)

सहस्र+गुण+संश्रयः = He is the repository (संश्रय) of thousands (सहस्र) of virtues (गुण)

भवाब्धितारणोपायः कपर्दिक्षेत्रसंश्रयः ।

सहस्रनामसन्तुष्टः सहस्रगुणसंश्रयः ॥ १८७ ॥

  1. ॐ भवाब्धितारणोपायाय नमः ।
  2. ॐ कपर्दिक्षेत्रसंश्रयाय नमः ।
  3. ॐ सहस्रनामसन्तुष्टाय नमः ।
  4. ॐ सहस्रगुणसंश्रयाय नमः ।

188 श्लोकः – Yogi Ramsuratkumar Sahasranama – 188th sloka’s meaning

sahasrajanasampūjyaḥ vaidyanāthavarapradaḥ ।
karuṇāguṇavārīśaḥ bhavatāraṇadaivatam ॥ 188 ॥

सहस्र+जन+सम्पूज्यः = He is adored (सम्पूज्य) by thousands (सहस्र) of people (जन)

वैद्यनाथ+वर+प्रदः = He grants (प्र+दा) boons (वर) to Vaidyanatha (वैद्यनाथ), the author of this stotra

करुणा+गुण+वारीशः = He is an ocean (वारीश) for the quality (गुण) of compassion (करुणा)

भव+तारण+दैवतम् = He is the deity (दैवत) that helps to cross (तारण) (the ocean of) worldly existence (भव)

सहस्रजनसम्पूज्यः वैद्यनाथवरप्रदः ।

करुणागुणवारीशः भवतारणदैवतम् ॥ १८८ ॥

  1. ॐ सहस्रजनसम्पूज्याय नमः ।
  2. ॐ वैद्यनाथवरप्रदाय नमः ।
  3. ॐ करुणागुणवारीशाय नमः ।

ॐ भवतारणदैवताय नमः ।

189 श्लोकः – Yogi Ramsuratkumar Sahasranama – 189th sloka’s meaning

sahasranāmasampūjyaḥ sahasranāmamantravān ।
kōdaṇḍarāmasamsēvī yōgirāmaḥ kṛpānidhiḥ ॥ 189 ॥

सहस्र+नाम+सम्पूज्यः = He is worshipped (सम्पूज्य) with the thousand names (सहस्र+नाम)

सहस्र+नाम+मन्त्रवान् = He has the mantras (मन्त्र) in the form of a thousand names (सहस्र+नाम)

कोदण्ड+राम+संसेवी = He is the worshipper (संसेवी) of Kodanda Rama (कोदण्ड+राम), the wielder of the bow called Kodanda

योगि+रामः = He is Yogi Rama (योगि+राम)

कृपा+निधिः = He is the repository (निधि) of compassion (कृपा)

सहस्रनामसम्पूज्यः सहस्रनाममन्त्रवान् ।

कोदण्डरामसंसेवी योगिरामः कृपानिधिः ॥ १८९ ॥

  1. ॐ सहस्रनामसम्पूज्याय नमः ।
  2. ॐ सहस्रनाममन्त्रवते नमः ।
  3. ॐ कोदण्डरामसंसेविने नमः ।

ॐ योगिरामकृपानिधये नमः ।

190 श्लोकः – Yogi Ramsuratkumar Sahasranama – 190th sloka’s meaning

suratkumārayōgīndraḥ rakṣatvācandratārakam ।
sahasranāmasantuṣṭaḥ rāmānugrahadāyakaḥ ॥ 190 ॥

सुरत्कुमार+योगीन्द्रः = Suratkumar (सुरत्कुमार), Lord (इन्द्र) of Yogis (योगी)

रक्षतु आ+चन्द्र+तारकम् = Protect (रक्ष्) as long as the moon and the stars last (आ+चन्द्र+तारक)

सहस्र+नाम+सन्तुष्टः = Pleased (सन्तुष्ट) with this Sahasranaama (सहस्र+नाम) Stotra

राम+अनुग्रह+दायकः = Who is the giver (दायक) of the blessings (अनुग्रह) of Rama (राम)

May Yogi Ramsuratkumar, the lord of the Yogis and the giver of the blessings of Rama, being pleased with this Sahasranaama stotra, protect us as long as the moon and the stars last. (This sloka and the next one elaborate the benefit of this stotra).

सुरत्कुमारयोगीन्द्रः रक्षत्वाचन्द्रतारकम् ।

सहस्रनामसन्तुष्टः रामानुग्रहदायकः ॥ १९० ॥

ॐ सुरत्कुमारयोगीन्द्राय नमः ।

191 श्लोकः – Yogi Ramsuratkumar Sahasranama – 191st sloka’s meaning

śāktaśrīvaidyanāthēna stutaṁ nāmasahasrakam ।
āyurārōgyamaiśvaryaṁ paṭhatāṁ bhavati dhruvam ॥ 191 ॥

स्तुतं नामसहस्रकम् = This Sahasranaama stotram (नाम+सहस्र) has been composed as a eulogy (स्तुत)

शाक्तश्रीवैद्यनाथेन = by Sri Shaktashree Vaidyanaatha (शाक्तश्री वैद्यनाथ)

पठताम् आयुः आरोग्यम् ऐश्वर्यं ध्रुवं भवति = Longevity (आयुस्), good health (आरोग्य) and prosperity (ऐश्वर्य) definitely (ध्रुव) happens (भू) to those who read (पठत्).

Longevity, good health and prosperity will certainly accrue to those who read this Sahasranaama stotram, that has been composed as a eulogy by Sri Shaktashree Vaidyanaatha.

शाक्तश्रीवैद्यनाथेन स्तुतं नामसहस्रकम् ।

आयुरारोग्यमैश्वर्यं पठतां भवति ध्रुवम् ॥ १९१ ॥