WORK IN PROGRESS
योगिराम्सुरत्कुमारस्वामिन: सहस्रनामस्तोत्रम्|
Yogi Ramsuratkumar Swami’s Thousand Names Hymn
Composed by Shaaktasri Dr. K. Vaidyanaata Shaastri
Tamil Translation by Annai Om Bhavatarini
This post is being edited – one shloka per day from 10th Sep 2017.
1 श्लोकः
गुरूद्वहो गुणनिधिः गुरुश्रेष्ठो गुरुप्रियः
सुरत्कुमारयोगीन्द्रः रामनामसुजीवनः ।। १ ।।
- ॐ गुरूद्वहाय नमः ।
- ॐ गुणनिधये नमः ।
- ॐ गुरुश्रेष्ठाय नमः ।
- ॐ गुरुप्रियाय नमः ।
- ॐ सुरत्कुमारयोगीन्द्राय नमः ।
- ॐ रामनामसुजीवनाय नमः ।
- विग्रहवाक्यम्
- गुरूद्वहः = गुरुषु उद्वहः ।
- गुणनिधिः = गुणानां निधिः ।
- गुरुश्रेष्ठः = गुरुषु श्रेष्ठः ।
- गुरुप्रियः = गुरोः प्रियः उत गुरुः प्रियः यस्य सः ।
- सुरत्कुमारयोगीन्द्रः
- योगीन्द्रः = योगीनाम् इन्द्रः ।
- सुरत्कुमारयोगीन्द्रः = सुरत्कुमारः इति योगीन्द्रः ।
- रामनामसुजीवनः
- रामनामम् = रामस्य नामम् ।
- सुजीवनम् = शोभनम् उत सुष्ठु जीवनम् ।
- रामनामसुजीवनः = रामनामम् एव सुजीवनं यस्य सः ।
- Meaning in English
- गुरु+उद्वहः = Superior (उद्वह) among the Gurus (गुरु)
- गुण+निधिः = One who has good virtues (गुण) as his treasure (निधि)
- गुरु+श्रेष्ठः = The best (श्रेष्ठ) among the gurus (गुरु)
- गुरु+प्रियः = One who loves (प्रिय) His guru (गुरु) and one who is loved (प्रिय) by His guru (गुरु)
- सुरत्कुमार+योगि+इन्द्रः = The foremost (इन्द्र) among Yogis (योगि) having the name Suratkumar (सुरत्कुमार)
- रामनाम+सुजीवनः = One for whom leading a good life (सुजीवन) meant nothing other than the chanting of Ramnam, i.e., Srirama’s (राम) name (नाम)
1 ślokaḥ
gurūdvaho guṇanidhiḥ guruśreṣṭho gurupriyaḥ
suratkumārayogīndraḥ rāmanāmasujīvanaḥ ।। 1 ।।
- oṃ gurūdvahāya namaḥ ।
- oṃ guṇanidhaye namaḥ ।
- oṃ guruśreṣṭhāya namaḥ ।
- oṃ gurupriyāya namaḥ ।
- oṃ suratkumārayogīndrāya namaḥ ।
- oṃ rāmanāmasujīvanāya namaḥ ।
1 ஶ்லோகம்
குரூத்வஹோ குணநிதிஃ குருஶ்ரேஷ்டோ குருப்ரியஃ
ஸுரத்குமாரயோகீந்த்ரஃ ராமநாமஸுஜீவநஃ ।। 1 ।।
- ஓம் குரூத்வஹாய நமஃ ।
- ஓம் குணநிதயே நமஃ ।
- ஓம் குருஶ்ரேஷ்டாய நமஃ ।
- ஓம் குருப்ரியாய நமஃ ।
- ஓம் ஸுரத்குமாரயோகீந்த்ராய நமஃ ।
- ஓம் ராமநாமஸுஜீவநாய நமஃ ।
28-Feb-15
2श्लोकः
ज्ञानवान्धर्मवान्धर्मरक्षणैकधुरंधरः |
ध्यानवान्सत्यवान्धर्मीभक्तरक्षणपण्डितः|| २||
ज्ञानवान् = One who has knowledge
धर्मवान् = One who adheres to Dharma (righteousness)
धर्म रक्षण+एक धुरंधरः = Leader focused in protecting the Dharma
ध्यानवान् = One who engaged in meditation
सत्यवान् = Truthful person
धर्मी = Righteous person
भक्त रक्षण पण्डितः= Shrewd in protecting the devotees
Jñānavān dharmavān dharma rakṣaṇaika dhurandharaḥ |
dhyānavān satyavān dharmī bhakta rakṣaṇa paṇḍitaḥ || 2 ||
- ॐ ज्ञानवतेनम: |
- ॐ धर्मवतेनम: |
- ॐ धर्म रक्षणैक धुरंधराय नम: |
- ॐ ध्यानवतेनम: |
- ॐ सत्यवतेनम: |
- ॐ धर्मिणेनम: |
- ॐ भक्त रक्षण पण्डितायनम: |
28-Feb-15
3श्लोकः
कर्मयोगीज्ञानयोगीभक्तपालनतत्पर: |
जितकाम: जितक्रोध: जितासूयोजितेन्द्रियः || ३ ||
कर्म+योगी = Engrossed in Karma Yoga or the yoga of action
ज्ञान+योगी = Engrossed in Jnana Yoga or the yoga of knowledge
भक्त+पालन तत्पर: = Devoted in taking care of the devotees
जित+काम: = Won over desire
जित+क्रोध: = Won over anger
जित+असूय: = Won over jealousy
जित+इन्द्रियः = Won over the senses
Karmayōgī jñānayōgī bhaktapālana tatpara: |
Jitakāma: Jitakrōdha: Jitāsūyō jitēndriyaḥ || 3 ||
- ॐ कर्मयोगिने नम: |
- ॐ ज्ञानयोगिने नम: |
- ॐ भक्तपालन तत्पराय नम: |
- ॐ जितकामायनम: |
- ॐ जितक्रोधाय नम: |
- ॐ जितासूयाय नम: |
- ॐ जितेन्द्रियाय नम: |
1-Mar-15Top of Form
4श्लोकः
तापत्रय विनिर्मुक्तः रामनाम जपप्रिय: |
अरविन्दमुनिप्राप्त ज्ञानचक्षुरतीन्द्रिय: ||
ताप+त्रय वि+निर्+मुक्तः = One who is freed from the three kinds of troubles namely adhyātmika – those caused by man himself, ādhibhautika – those caused by the physical nature, andādhidaivika – those caused by the gods and goddesses
राम+नाम जप+प्रिय: = One who loves to chant Ram Nam
अरविन्द+मुनि+प्राप्त ज्ञान+चक्षु: = One who possesses the eyes of knowledge obtained from Saint Aurobindo
अति+इन्द्रिय: = One who is beyond the senses
- ॐतापत्रयविनिर्मुक्तायनम: |
- ॐ रामनाम जपप्रियायनम: |
- ॐ अरविन्दमुनिप्राप्त ज्ञानचक्षुषेनम: |
- ॐ अतीन्द्रियायनम: |
1-Mar-15
5श्लोकः
रमणर्षि गुरुप्राप्तदिव्यज्ञान प्रभाववान् |
रामदासगुरुप्राप्त राम मन्त्रैकजीवन: || ५ ||
रमण+ऋषि गुरु+प्राप्त+दिव्य+ज्ञान प्रभाववान् = He who became the mighty one with divine knowledge, on getting Ramana Rishi as His Guru.
रामदास+गुरु+प्राप्त राम मन्त्र+एक+जीवन: = He who focuses only on Rama mantra in His entire life, after getting Ramdas as His Guru.
Ramaṇarṣi guruprāptadivyajñāna prabhāvavān |
rāmadāsaguruprāpta rāma mantraikajīvana: || 5 ||
- ॐ रमणर्षि गुरुप्राप्तदिव्यज्ञान प्रभाववते नम: |
- ॐ रामदासगुरुप्राप्त राम मन्त्रैकजीवनाय नम: |
2-Mar-15
6श्लोकः
कञ्चुकोष्णीषवान् स्वामी कृपापूर्ण विलोचन: |
करोपात्त नारिकेल करण्डवर भूषण: || ६ ||
कञ्चुक+उष्णीषवान् = One who wears Jibba(कञ्चुक) and turban(उष्णीष)
स्वामी = Master
कृपा+पूर्ण वि+लोचन: = One whose eyes(विलोचन) are filled(पूर्ण) with compassion(कृपा)
कर+उपात्त नारिकेल करण्ड+वर भूषण: = The one whose valuable(वर) decoration(भूषण) is the hand(कर) that holds(उपात्त) the coconut(नारिकेल) shell(करण्ड).
Kan̄cukōṣṇīṣavān svāmī kr̥pāpūrṇa vilōcana: |
Karōpātta nārikēla karaṇḍavara bhūṣaṇa: || 6 ||
- ॐ कञ्चुकोष्णीषवते नम: |
- ॐ स्वामिने नम: |
- ॐ कृपापूर्ण विलोचनाय नम: |
- ॐ करोपात्त नारिकेल करण्डवर भूषणाय नम: |2-Mar-15
7श्लोकः
पञ्च कच्छ वस्त्र धारी योग वस्त्र विभूषित: |
पञ्चपातकपापघ्न: पन्नगासन भक्तिमान् || 7 ||
पञ्चकच्छवस्त्र धारी = One who wears His dhothi in the form of panchakachcha (where five folds are tucked in)
योग वस्त्र वि+भूषित: = The one who shines wearing the cloth made of Yoga itself
पञ्च+पातक+पाप+घ्न: = The one who can destroy all the sins including the five greatest unpardonable sins namely Brahmahatya (killing a brahmin), Surapaana (indulging in intoxicants), Suvarnasteya (stealing gold), gurupatni Sangan (sleeping with wife of preceptors), Mahapataki sanyog (association with these sinners)
पन्नग+आसन भक्तिमान् = One who is devoted to Vishnu, whose has the serpent as his bed
Pan̄ca kaccha vastra dhārī yōga vastra vibhūṣita: |
Pan̄capātakapāpaghna: Pannagāsana bhaktimān || 7 ||
- ॐ पञ्चकच्छ वस्त्र धारिणे नम: |
- ॐ योग वस्त्र विभूषिताय नम: |
- ॐ पञ्चपातकपापघ्नाय नम: |
- ॐ पन्नगासन भक्तिमते नम: |
3-Mar-15
8श्लोकः
पुन्नाग तरुमूलस्थो रघुनाथ सुसेवक: |
नाम सङ्कीर्तनोत्साही किर्तनोचितनर्तन: || ८ ||
पुन्नाग तरु+मूल+स्थ: = One who resides under the Punnai tree (Alexandrian Laurel Tree)
रघु+नाथ सु+सेवक: = The good servent of Rama, who was the best king in the Raghu clan.
नाम सङ्कीर्तन+उत्साही = One who is very passionate about Namasamkirtana
किर्तन+उचित+नर्तन: = One who dances aptly for the Namasamkirtana
Punnāga tarumūlasthō raghunātha susēvaka: |
Nāma saṅkirtanōtsāhī kirtanōcitanartana: || 8 ||
- ॐ पुन्नाग तरुमूलस्थाय नम: |
- ॐ रघुनाथ सुसेवकाय नम: |
- ॐ नाम सङ्कीर्तनोत्साहिने नम: |
- ॐ किर्तनोचितनर्तनाय नम: |
3-Mar-15
9श्लोकः
शिवात्मा शिवसंकल्प: शिव धर्मपर: शिव: |
शिव कृत्य: शिवेष्टश्च शिवकर्मा शिवप्रिय: || ९ ||
शिव+आत्मा = One whose soul is auspicious
शिव+संकल्प: = One whose intention is auspicious
शिव धर्म+पर: = One who is occupied in auspicious dharma
शिव: = Personification of auspiciousness
शिव कृत्य: = One who does auspicious work
शिव+इष्ट: = Liked by Shivaa or likes Shivaa
च =and
शिव+कर्मा = One who has auspicious work
शिव+प्रिय: = Loved by Shivaa or loves Shivaa
Śivātmā śivasaṅkalpa: Śiva dharmapara: Śiva: |
Śiva kr̥tya: Śivēṣṭaśca śivakarmā śivapriya: || 9 ||
- ॐ शिवात्मने नम: |
- ॐ शिवसंकल्पाय नम: |
- ॐ शिव धर्मपराय नम: |
- ॐ शिवाय नम: |
- ॐ शिव कृत्याय नम: |
- ॐ शिवेष्टाय नम: |
- ॐ शिवकर्मणे नम: |
46. ॐ शिवप्रियाय नम: |
4-Mar-15
10श्लोकः
शिवभक्त: शिवाकार: शिवकार्य धुरन्धर: |
शिवाचार: शिवाख्यश्च शिवभक्तवर: शुभ: || १० ||
शिव+भक्त: = The devotee of Shiva
शिव+आकार: = Having the form of Shiva
शिव+कार्य धुरन्धर: = The leader in doing Shiva’s (auspicious) work
शिव+आचार: = Follows an auspicious conduct
शिव+आख्य: = Has an auspiciousness name
च = and
शिव+भक्त+वर: = the best among the devotees of Shiva
शुभ: = who is the personification of auspiciousness
Śivabhakta: Śivākāra: Śivakārya dhurandhara: |
Śivācāra: Śivākhyaśca śivabhaktavara: Śubha: || 10 ||
- ॐ शिवभक्ताय नम: |
- ॐ शिवाकाराय नम: |
- ॐ शिवकार्य धुरन्धराय नम: |
50. ॐ शिवाचाराय नम: | - ॐ शिवाख्याय नम: |
- ॐ शिवाभक्तवराय नम: |
- ॐ शुभाय नम: |
11श्लोकः
शिवशील: शिवगुण: शिवचित्त: शिवादर: |
शिवारुणेश तनय: शिवभक्तिमतां वर: || ११ ||
शिव+शील: = One who has a gentle and kind character
शिव+गुण: = One who has gracious virtues
शिव+चित्त: = One who has auspicious thoughts; or
One who always keeps Shiva in his thoughts
शिव+आदर: = One who has respect for Shiva
शिव+अरुणेश तनय: = Son of Arunaachala Shiva
शिव+भक्तिमतां वर: = Best among the devotees of Shiva
Śivaśīla: Śivaguṇa: Śivacitta: Śivādara: |
Śivāruṇēśa tanaya: Śivabhaktimatāṁ vara: || 11 ||
- ॐ शिवशीलाय नम: |
- ॐ शिवगुणायनम: |
- ॐ शिवचित्तायनम: |
- ॐ शिवादरायनम: |
- ॐ शिवारुणेश तनयायनम: |
- ॐ शिवभक्तिमतां वराय नम: |
5-Mar-15
12श्लोकः
शिवस्वभाव: शिवद: शिवकाय: शिवोत्सुक: |
शिवसंकिर्तनोत्साही शिव राम जप प्रिय: || १२ ||
शिव+स्वभाव: = One who is compassionate by nature
शिवद:= One who gives bliss(दा = give)
शिव+काय: = One who has a gentle body
शिव+उत्सुक: = One who is interested in Shiva
शिव+संकिर्तन+उत्साही = One who has enthusiasm for singing the praise of Shiva
शिव राम जप प्रिय: = One who loves to chant Shiva’s and Rama’s names.
Śivasvabhāva: Śivada: Śivakāya: Śivōtsuka: |
Śivasaṅkirtanōtsāhī śiva rāma japa priya: || 12 ||
- ॐ शिवस्वभावाय नम: |
- ॐ शिवदाय नम: |
- ॐ शिवकायाय नम: |
- ॐ शिवोत्सुकाय नम: |
- ॐ शिवसङ्किर्तनोत्साहिने नम: |
- ॐ शिव राम जप प्रियाय नम: |
5-Mar-15
13श्लोकः
शिवाभिध: शिवमति: शिव राम समाश्रय: |
शिवक्षेत्रनिवासी च शिवभक्तप्रपूजक: || १३ ||
शिव+अभिध:= One who has an auspicious name (अभिधा)
शिव+मति: = One who has a generous intellect
शिव राम सम्+आश्रय: = One who seeks refuge in the compassionate Rama
or One who seeks refuge in Shiva and Rama
शिव+क्षेत्र+निवासी= One who resides in the abode of Shiva
च = and
शिव+भक्त+प्रपूजक: = One who worships the devotees of Shiva
Śivābhidha: Śivamati: Śiva rāma samāśraya: |
Śivakṣētranivāsi ca śivabhaktaprapūjaka: || 13 ||
- ॐ शिवाभिधाय नम:|
- ॐशिवमतये नम: |
- ॐशिव राम समाश्रयाय नम: |
- ॐशिवक्षेत्रनिवासिने नम: |
- ॐशिवभक्तप्रपूजकाय नम: |
6-Mar-2015
14श्लोकः
सर्वसज्जनसंपूज्य: सारज्ञ: संशयापह: |
तेजोवान् नीतिमान् नेता मेधावी विनयान्वित: || १४ ||
सर्व+सत्+जनसंपूज्य: = worshipped by all good people
सारज्ञ: = knower of (ज्ञा) everything
संशय+अपह:= removerof the doubts(संशय)
तेजोवान् = Radiant person
नीतिमान् = Person having good moral conduct
नेता = A leader
मेधावी = A learned man
विनय+अन्वित: =Person who has acquired humility
Sarvasajjana sampūjya: Sārajña: Sanśayāpaha: |
Tējōvān nītimān nētā mēdhāvī vinayānvita: || 14 ||
- ॐसर्वसज्जन संपूज्यायनम: |
- ॐसारज्ञाय नम: |
- ॐसंशयापहाय नम: |
- ॐतेजोवते नम: |
- ॐनीतिमते नम: |
- ॐनेत्रेनम: |
- ॐमेधाविनेनम:|
- ॐविनयान्वितायनम:|
6-Mar-2015
15श्लोकः
तपोवान् कीर्तिमान् धन्य: क्षमाशान्तिदयान्वित: |
समाधिस्थो मुनिश्रेष्ठ: सुखदु:खसमो यमी || १५ ||
तपोवान् = an ascetic
कीर्तिमान् = Famous person
धन्य: = Fortunate person
क्षमा+शान्ति+दया+अन्वित: = Possesses forgiveness, peace and compassion
समाधि+स्थ:= Stays (स्था)in Samadhi state
मुनि+श्रेष्ठ: = Best among the saints
सुख+दु:ख+सम: = Treats happiness and sadness equally
यमी = one who restrains himself or he who has subdued his senses
Tapōvān kīrtimān dhan’ya: Kṣamāśāntidayānvita: |
Samādhisthō muniśrēṣṭha: Sukhadu:Khasamō yamī || 15 ||
- ॐतपोवते नम:|
- ॐकीर्तिमतेनम:|
- ॐधन्याय नम:|
- ॐक्षमाशान्तिदयान्वितायनम:|
- ॐसमाधिस्थायनम:|
- ॐमुनिश्रेष्ठाय नम:|
- ॐसुखदु:खसमाय नम:|
- ॐयमिनेनम:|
7-Mar-2015
16श्लोकः
आत्मवान् सत्यसंकल्पो दुष्टदूरो दयापर: |
अजातशत्रुरानान्दी भक्तक्षेमपरायण: ||१६ ||
आत्मवान् = Composed person, having his feelings and expressions under control
सत्य+संकल्प: = Determined to be truthful
दुष्ट+दूर: = Stays away from wicked people
दयापर: = Personification of kindness
अजात+शत्रु: = has no enemies (अजात = not born)
आनान्दी = Reveals in happiness
भक्त+क्षेम+परायण: = Devoted towards the welfare of the devotees
Ātmavān satyasaṅkalpō duṣṭadūrō dayāpara: |
Ajātaśatrurānāndī bhaktakṣēmaparāyaṇa: || 16 ||
- 87. ॐ आत्मवते नम:|
- 88. ॐ सत्यसंकल्पाय नम:|
- 89. ॐ दुष्टदूराय नम:|
- 90. ॐ दयापराय नम:|
- 91. ॐ अजातशत्रवे नम:|
- 92. ॐ आनान्दिने नम:|
- 93. ॐ भक्तक्षेमपरायणायनम:|
7-Mar-2015
17श्लोकः
हतपापो हिताकांक्षी तमोदूरो महामना: |
स्थिरप्रज्ञो जितामर्ष: जितसंसारबन्धन: ||१७||
हत+पाप:= remover of evil
हित+आकांक्षी = aspires for our benefit
तमो+दूर: = drives away ignorance, the quality of Tamas
महा+मना: = broad-minded (मनस्)
स्थिर+प्रज्ञ: = firm in wisdom
जित+अमर्ष: / जित+आमर्ष: = won over anger
जित+संसार+बन्धन: = won over the bondage of worldly life
Hatapāpō hitākāṅkṣī tamōdūrō mahāmanā: |
Sthiraprajñō jitāmarṣa: Jitasansārabandhana: ||17||
- ॐ हतपापाय नम:|
- ॐ हिताकांक्षिणेनम:|
- ॐ तमोदूराय नम:|
- ॐ महामनसेनम:|
- ॐ स्थिरप्रज्ञाय नम:|
- ॐ जितामर्षायनम:|
- ॐ जितसंसारबन्धनाय नम:|
18श्लोकः
कालज्ञो नित्यतुप्तश्च कलिकल्मषनाशन: |
निर्ममो निरहंकार: निजभक्तसुरक्षण: ||१८ ||
कालज्ञ: = has knowledge about all times (past, present and future)
नित्य+तुप्त: = always fully satisfied
च = and
कलि+कल्मष+नाशन: = destroys the sins of Kali yuga
निर्+मम: = unselfish
निर्+अहंकार: = without ego
निज+भक्त+सुरक्षण: = nicely protects his devotees
Kālajñō nityatuptaśca kalikalmaṣanāśana: |
Nirmamō nirahaṅkāra: Nijabhaktasurakṣaṇa: ||18 ||
- 101. ॐ कालज्ञाय नम:|
- 102. ॐ नित्यतुप्ताय नम:|
- ॐ कलिकल्मषनाशनाय नम:|
- ॐ निर्ममाय नम:|
- ॐ निरहंकाराय नम:|
- ॐ निजभक्तसुरक्षणाय नम:|
8-Mar-2015
19श्लोकः
गुणवान्भवतापघ्नो नियन्ता ज्ञानसागर: |
मितभाषी महादीप्त: ध्यानस्थो मुक्तिमार्गग: || १९ ||
गुणवान्= personification of good virtues
भव+ताप+घ्न: = removes (घ्न) the pain (ताप) of the worldly life (भव)
नियन्ता = governs
ज्ञान+सागर: = ocean of knowledge
मित+भाषी = talks less
महा+दीप्त: = has the great divine light
ध्यान+स्थ:= stays in meditation
मुक्ति+मार्गग: = Goes in the way of realization
Guṇavān bhavatāpaghnō niyantā jñānasāgara: |
Mitabhāṣī mahādīpta: Dhyānasthō muktimārgaga: || 19 ||
- ॐ गुणवते नम:|
- ॐ भवतापघ्नाय नम:|
- ॐ नियन्त्रे नम:|
- ॐ ज्ञानसागराय नम:|
- ॐ मितभाषिणेनम:|
- ॐ महादीप्ताय नम:|
- ॐ ध्यानस्थाय नम:|
- ॐ मुक्तिमार्गगायनम:|
9-Mar-15
20श्लोकः
तपोधनो जनश्रेष्ठ: तत्वज्ञानविचक्षण: |
ज्ञान दान गान दक्ष: योग यज्ञ विवेकवान् ||२०||
तप:+धन: = rich in religious austerityi.e., a great ascetic
जन+श्रेष्ठ:= best among men
तत्व+ज्ञान+विचक्षण: = learned person on the knowledge of reality
ज्ञान दान गान दक्ष: = wise and alert in knowledge, charity and singing
योग यज्ञ विवेकवान् = judicious in ascetic discipline (योग) and ritual sacrifice (यज्ञ)
Tapōdhanō janaśrēṣṭha: Tatvajñānavicakṣaṇa: |
Jñāna dāna gāna dakṣa: Yōga yajña vivēkavān ||20||
- ॐ तपोधनाय नम:|
- ॐ जनश्रेष्ठाय नम:|
- ॐ तत्वज्ञानविचक्षणाय नम:|
- ॐ ज्ञान दान गान दक्षायनम:|
- ॐ योग यज्ञ विवेकवते नम:|
9-Mar-15
21श्लोकः
विष्णुप्रियो विष्णुदास: विष्णुसेवापरायण: |
वैष्णवो विष्णु संरक्त: विष्णु नामैकजीवन: || २१ ||
विष्णु+प्रिय: = lover of Vishnu
विष्णु+दास: = servant of Vishnu
विष्णु+सेवा+परायण: =devoted towards the service of Vishnu
वैष्णव: = worshipper of Vishnu
विष्णु संरक्त: =one who is enthralled by Vishnu,
i.e., one who is filled with the love for Vishnu
विष्णु नाम+एक+जीवन: =one who does only chanting of Vishnu’sname in his entire life
Viṣṇupriyō viṣṇudāsa: Divṣṇusēvāparāyaṇa: |
Vaiṣṇavō viṣṇu sanrakta: Viṣṇu nāmaikajīvana: || 21 ||
- 120. ॐविष्णुप्रियायनम: |
- 121. ॐविष्णुदासायनम: |
- 12 ॐविष्णुसेवापरायणायनम: |
- 12 ॐवैष्णवायनम: |
- 12 ॐविष्णुसंरक्तायनम: |
- 12 ॐविष्णुनामैकजीवनायनम: |
10-Mar-15
22श्लोकः
विष्णुचित्तो विष्णुभक्तो विष्णुमायाविवर्जित: |
विष्णुगानप्रियो विष्णुभक्तिगानविचक्षण: ||२२||
विष्णु+चित्त: =One who has Vishnu always in his thoughts
विष्णु+भक्त: =One who is a devotee of Vishnu
विष्णु+माया+विवर्जित: =One who is free from Vishnu’s illusion or Maya
विष्णु+गान+प्रिय: =One who loves singing about Vishnu
विष्णु+भक्ति+गान+विचक्षण: =One who is proficient in the devotional songs on Vishnu
Viṣṇucittō viṣṇubhaktō viṣṇumāyāvivarjita: |
Viṣṇugānapriyō viṣṇubhaktigānavicakṣaṇa: ||22||
- 12 ॐविष्णुचित्ताय नम: |
- 12 ॐविष्णुभक्ताय नम: |
- 12 ॐविष्णुमायाविवर्जिताय नम: |
- 12 ॐविष्णुगानप्रियाय नम: |
- ॐविष्णुभक्तिगानविचक्षणाय नम: |
पाठभेद:
विष्णुर्भभक्तिगानविचक्षण= विष्णु: ,
भक्तिगानविचक्षण:
10-Mar-15
23श्लोकः
विश्वंभरो विश्वमान्यो विश्वसेवा परायण: |
विमलो विजयो विष्णुभक्तिमार्ग प्रचारक: || २३ ||
विश्वंभर: = all-sustaining
विश्व+मान्य: =respected by the world
विश्व+सेवा परायण: = devoted towards the service of the world
वि+मल: = without dirt (मल) i.e., pure
विजय: = victorious
विष्णु+भक्ति+मार्ग प्रचारक: =preacher of the path of devotion towards Vishnu
Viśvambharō viśvamān’yō viśvasēvā parāyaṇa: |
Vimalō vijayō viṣṇubhaktimārga pracāraka: || 23 ||
- ॐविश्वंभरायनम: |
- ॐविश्वमान्यायनम: |
- ॐविश्वसेवा परायणायनम: |
- ॐविमलाय नम: |
- ॐविजयायनम: |
- ॐविष्णुभक्तिमार्ग प्रचारकायनम: |
पाठभेदः
विजयी
135. ॐविजयिनेनम: |
11-Mar-15
24श्लोकः
विजिताखिलसंसारो विनतैकदयापर: |
वाग्मी वामनभक्तश्च वरदो वरदायक: || २४ ||
विजित+अखिल+संसार: = One who has won over the entire world
विनत+एक+दयापर: = compassionate person with humility
वाग्मी = orator, i.e., good speaker
वामन+भक्त = devotee of Vamana, 5th incarnation of Vishnu
च = and
वरद: = benefactor
वर+दायक: = giver of boons
Vijitākhilasansārō vinataikadayāpara: |
Vāgmī vāmanabhaktaśca varadō varadāyaka: || 24 ||
- ॐविजिताखिलसंसाराय नम: |
- ॐविनतैकदयापराय नम: |
- ॐवाग्मिनेनम: |
- ॐवामनभक्ताय नम: |
- ॐवरदाय नम: |
- ॐवरदायकाय नम: |
11-Mar-15
25श्लोकः
विश्वोपकारनिरतो विजितेन्द्रियमानस: |
विपापो विषयक्रोधी विष्णुकृतयसमाश्रय: || २५ ||
विश्व+उपकार+निरत:= Always engaged in helping the world
विजित+इन्द्रिय+मानस: = Conquered (वि+जित) the sense organs(इन्द्रिय) and the mind(मानस)
वि+पाप: = without vices
विषय+क्रोधी = angry with objects of senses, i.e., one who is not attached to the sense objects
विष्णु+कृतय+सम्+आश्रय: = Nicely adheres to Vishnu’s work
Viśvōpakāraniratō vijitēndriyamānasa: |
Vipāpō viṣayakrōdhī viṣṇukr̥tayasamāśraya: || 25 ||
- 143. ॐविश्वोपकारनिरतायनम: |
- 144. ॐविजितेन्द्रियमानसायनम: |
- ॐविपापाय नम: |
- ॐविषयक्रोधिने नम: |
- ॐविष्णुकृतयसमाश्रयायनम: |
12-Mar-15
26श्लोकः
विष्ण्वारामो विमुक्तश्च वैराग्यगुणभूषित: |
विकल्पदूरो विश्वात्मा विष्णुभक्तप्रियंकर: || २६ ||
विष्णु+आराम:= one for whom Vishnu is the garden or the place of pleasure,
i.e., one who enjoys being in Vishnu
वि+मुक्त: = liberated
च = and
वैराग्य+गुण+भूषित: = adorned with the quality of disinclination or asceticism
विकल्प+दूर:= away from difference of perception,
i.e., one who sees God everywhere and in everything without any difference
विश्व+आत्मा = the soul of the entire world
विष्णु+भक्त+प्रियं+कर: = causes pleasure to Vishnu’s devotees
Viṣṇvārāmō vimuktaśca vairāgyaguṇabhūṣita: |
Vikalpadūrō viśvātmā viṣṇubhaktapriyaṅkara: || 26 ||
- ॐविष्ण्वारामायनम: |
- ॐविमुक्तायनम: |
- ॐवैराग्यगुणभूषितायनम: |
- ॐविकल्पदूराय नम: |
- ॐविश्वात्मने नम: |
- ॐविष्णुभक्तप्रियंकराय नम: |
12-Mar-15
27श्लोकः
विश्वक्रोधी वीतभयो वेदविज्जनमानित: |
वेदान्तविद् विभुर्वेत्ता विश्वचक्षुर्विधिप्रिय: || २७ ||
विश्व+क्रोधी = angry with the world, i.e., one who has given up the attachment towards worldly things
वीत+भय: = one whose fear has gone, i.e., the fearless one
वेद+विद्+जन+मानित: = respected (मानित) by men (जन) who are (वेदविद्) conversant in Vedas, i.e., respected by Vedic scholars
वेदान्त+विद्= knower of Vedanta, which is the essence of the Vedas
विभु: = all-pervading
वेत्ता = knower (वेत्तृ)
विश्व+चक्षु: = one who has the world as his eyes
विधि+प्रिय: = lover of god and loved by god(विधि)
Viśvakrōdhī vītabhayō vēdavijjanamānita: |
Vēdāntavid vibhurvēttā viśvacakṣurvidhipriya: || 27 ||
- ॐविश्वक्रोधिनेनम: |
- ॐवीतभयायनम: |
- ॐवेदविज्जनमानिताय नम: |
- ॐवेदान्तविदेनम: |
- ॐविभवेनम: |
- ॐवेत्त्रे नम: |
- 160. ॐविश्वचक्षुषे नम: |
- 161. ॐविधिप्रियाय नम: |
13-Mar-15
28श्लोकः
विश्रुतो भुवनश्रेष्ठो वैकुण्ठपतिसेवक: |
विषमाक्षप्रियो विद्वान् विशुद्धगुणसंयुत: || २८ ||
विश्रुत: = renowned person
भुवन+श्रेष्ठ: = The best person in the world
वैकुण्ठ+पति+सेवक: = The servant of Vishnu, the dweller of Vaikunta
विषम+अक्ष+प्रिय:= Lover(प्रिय) of one whose eyes(अक्षन्) are odd in number (विषम),
i.e., Lover of three-eyed Shiva
विद्वान् = scholar
वि+शुद्ध+गुण+सं+युत: = accumulation (संयुत) of very pure qualities
Viśrutō bhuvanaśrēṣṭhō vaikuṇṭhapatisēvaka: |
Viṣamākṣapriyō vidvān viśud’dhaguṇasanyuta: || 28 ||
- 162. ॐविश्रुताय नम: |
- ॐभुवनश्रेष्ठायनम: |
- ॐवैकुण्ठपतिसेवकायनम: |
- ॐविषमाक्षप्रियाय नम: |
- ॐविदुषे नम: |
- ॐविशुद्धगुणसंयुताय नम: |
13-Mar-15
29श्लोकः
श्रीकर: श्रीपतिध्यानी श्रीरामध्यानतत्पर: |
श्रीनिवासप्रिय: शान्त: शाक्त: शक्तिमतां वर: || २९ ||
श्रीकर: = Bestower of prosperity
श्री+पति+ध्यानी = Always meditates on the Vishnu, Lakshmi’s consort
श्रीराम+ध्यान+तत्पर: = Totally engaged in meditation on Sri Rama
श्रीनिवास+प्रिय: = One who loves Srinivasa
शान्त: = One who is full of peace
शाक्त: = One who is a worshipper of Shakti
शक्तिमतां वर: = The greatest among powerful men
Śrīkara: Śrīpatidhyānī śrīrāmadhyānatatpara: |
Śrīnivāsapriya: Śānta: Śakta: Śaktimatāṁ vara: || 29 ||
- ॐ श्रीकरायनम: |
- ॐ श्रीपतिध्यानिनेनम: |
- ॐ श्रीरामध्यानतत्परायनम: |
- ॐ श्रीनिवासप्रियायनम: |
- ॐ शान्तायनम: |
- ॐ शाक्तायनम: |
- ॐ शक्तिमतां वरायनम: |
14-Mar-15
30श्लोकः
श्रीनिधि: श्रीमतां श्रेष्ठः सीतारामपरायण: |
श्रीचित्त: श्रीपर: श्रीमान् श्रीसीतापतिभावुक: || ३० ||
श्री+निधि: = One for whom Lakshmi Herself is the teasure
श्रीमतां श्रेष्ठः= The best among venerable people
सीताराम+परायण: = Totally devoted towards Sita and Rama
श्रीचित्त: = One who has Lakshmi always in his thoughts
श्रीपर: = One who considers Lakshmi to be the supreme deity
श्रीमान् = Respectable person
श्रीसीतापतिभावुक: – One who becomes emotional when thinking about Sita’s husband, Sriram
Śrīnidhi: Śrīmatāṁ śrēṣṭhaḥ sītārāmaparāyaṇa: |
Śrīcitta: Śrīpara: Śrīmān śrīsītāpatibhāvuka: || 30 ||
- 175. ॐ श्रीनिधये नम: |
- ॐ श्रीमतांश्रेष्ठायनम: |
- ॐ सीतारामपरायणायनम: |
- ॐ श्रीचित्तायनम: |
- ॐ श्रीपरायनम: |
- 180. ॐ श्रीमतेनम: |
- 181. ॐ श्रीसीतापतिभावुकायनम: |
14-Mar-15
31श्लोकः
मनस्वी मानवान् मान्यो मङ्गलो मङ्गलप्रिय: |
मानी मानवतां श्रेष्ठो महनीयगुणाश्रय: || ३१ ||
मनस्वी = strong minded person
मानवान्= a person rich in honour
मान्य:= honorable person
मङ्गल:= auspicious person
मङ्गल+प्रिय: = one who adores auspiciousness
मानी = highly honoured
मानवतां श्रेष्ठो = greatest among those rich in honour
महनीय+गुण+आश्रय:= Practises illustrious qualities
Manasvī mānavān mān’yō maṅgalō maṅgalapriya: |
Mānī mānavatāṁ śrēṣṭhō mahanīya guṇāśraya: || 31 ||
- ॐ मनस्विनेनम: |
- ॐ मानवतेनम: |
- ॐ मान्याय नम: |
- ॐ मङ्गलायनम: |
- ॐ मङ्गलप्रियाय नम: |
- ॐ मानिनेनम: |
- ॐ मानवतांश्रेष्ठाय नम: |
- ॐ महनीयगुणाश्रयायनम: |
पाठभेद:
मनस्वी मानवान् मान्यो मनस्वी मङ्गलप्रिय: |
15-Mar-15
32श्लोकः
मधुरो मधुरालाप: मधुरेक्षणसुन्दर: |
मृदुभाषी मर्त्यसिम्हो मनुज्ञो मानवेष्टद: || ३२ ||
मधुर:= a charming person
मधुर+आलाप: = talks in a pleasant manner
मधुर+ईक्षण+सुन्दर: = Handsome due to his lovely eyes
मृदु+भाषी = soft spoken person
मर्त्य+सिम्ह: = lion among men
मनु+ज्ञ: = knower of incantations or mantras
मानव+इष्ट+द: = grants the men’s desires
Madhurō madhurālāpa: madhurēkṣaṇasundara: |
Mr̥dubhāṣī martyasimhō Manujñō mānavēṣṭada: || 32 ||
- 190. ॐ मधुरायनम: |
- ॐ मधुरालापायनम: |
- ॐ मधुरेक्षणसुन्दरायनम: |
- ॐ मृदुभाषिनेनम: |
- ॐ मर्त्यसिम्हाय नम: |
- ॐ मनुज्ञायनम: |
- ॐ मानवेष्टदाय नम: |
पाठभेद:
मृदुभाषी मर्त्यसिम्हो मनुपोमानवेष्टद:
15-Mar-15
33श्लोकः
मङ्गलो मङ्गलाकार: सर्वमङ्गलवर्धन: |
मोहापहो मानवेष्टो मुक्तिमार्गप्रदर्शक: || ३३ ||
मङ्गल: = An auspicious person
मङ्गल+आकार: = Has an auspicious form
सर्व+मङ्गल+वर्धन: = Enhances all auspiciousness
मोह+अपह: = Eradicates delusion
मानव+इष्ट: = Liked by men
मुक्ति+मार्ग+प्रदर्शक: = Shows the way to liberation
Maṅgalō maṅgalākāra: Sarvamaṅgalavardhana: |
Mōhāpahō mānavēṣṭō muktimārgapradarśaka: || 33 ||
- ॐ मङ्गलायनम: |
- ॐ मङ्गलाकारायनम: |
- ॐ सर्वमङ्गलवर्धनायनम: |
- ॐ मोहापहायनम: |
- ॐ मानवेष्टायनम: |
- ॐ मुक्तिमार्गप्रदर्शकायनम: |
16-Mar-15
34श्लोकः
महितो मानवै: पूज्य: महतामग्रणीर्महान् |
मणिमन्त्रविशेषज्ञो मङ्गलस्मितसुन्दर: || ३४ ||
महित:= one who is revered
मानवै: पूज्य: = one who is worshipped by humans (मानव:)
महताम् अग्रणी: = foremost among great men
महान् = great man
मणि+मन्त्र+विशेष+ज्ञ: = knower of the speciality of gems and chants
मङ्गल+स्मित+सुन्दर: = beautiful due to his favorable smile
Mahitō mānavai: Pūjya: Mahatāmagraṇīrmahān |
maṇimantraviśēṣajñō maṅgalasmitasundara: || 34 ||
- 203. ॐ महिताय नम: |
- ॐ मानवै: पूज्याय नम: |
- ॐ महतामग्रण्येनम: |
- ॐ महते नम: |
- ॐ मणिमन्त्रविशेषज्ञाय नम: |
- ॐ मङ्गलस्मितसुन्दराय नम: |
पाठभेद:
महतामग्री महान्
- ॐ महतामग्रिणेनम: |
16-Mar-15
35श्लोकः
मर्त्यपापक्षयकर: मानुषव्याधिनाशन: |
मन्दस्मेरलसद्वक्त्रो मोहलोभनिवारक: || ३५ ||
मर्त्य+पाप+क्षय+कर: = removes the vices of men
मानुष+व्याधि+नाशन: = eradicates the diseases of men
मन्द+स्मेर+लसद्+वक्त्र:= has a face (वक्त्र) that shines (लसद्) with a gentle (मन्द) smile (स्मेर)
मोह+लोभ+निवारक: = wards off (निवार) delusion (मोह) and greed (लोभ)
Martyapāpakṣayakara: Mānuṣavyādhināśana: |
Mandasmēralasadvaktrō mōhalōbhanivāraka: || 35 ||
- ॐ मर्त्यपापक्षयकराय नम: |
- ॐ मानुषव्याधिनाशनाय नम: |
- ॐ मन्दस्मेरलसद्वक्त्राय नम: |
- ॐ मोहलोभनिवारकाय नम: |
पाठभेद:
- ॐ मानुषव्याधिनाशिनेनम: |
मानुषव्याधिनाशी
17-Mar-15
36श्लोकः
महापातकसम्हारी शोकनाशनतत्पर: |
रामनाथमहामन्त्ररहस्यज्ञो रघुप्रिय: || ३६ ||
महा+पातक+सम्हारी = destroyer (संहर)of grave sins
शोक+नाशन+तत्पर: = Fully engaged in eliminating (devotees’) grief
राम+नाथ+महा+मन्त्र+रहस्य+ज्ञ: = knower of the secret about the great mantra of Lord Rama
रघु+प्रिय: = lover of Raghu, i.e, Rama, who was a descendant of Raghu Mahaaraaja.
Mahāpātakasamhārī śōkanāśanatatpara: |
Rāmanāthamahāmantrarahasyajñō raghupriya: || 36 ||
- ॐ महापातकसम्हारिणे नम: |
- ॐ शोकनाशनतत्पराय नम: |
- ॐ रामनाथमहामन्त्ररहस्यज्ञाय नम: |
- ॐ रघुप्रियाय नम: |
17-Mar-15
37श्लोकः
निश्चिन्तो निरहम्कारो निरीहो भयनाशन: |
रामारामो रमानिष्ठो रामदासगुरुप्रिय: || ३७ ||
नि:+चिन्त: = thoughtless
निर्+अहम्कार: = without ego
निर्+ईह:= without desire(ईहा)
भय+नाशन: = destroyer of fear
राम+आराम: = one for whom Sri Rama is the garden or the place of pleasure,
i.e., one who enjoys being in Rama
रमा+निष्ठ: = Devoted to Lakshmi, the goddess of fortune (रमा)
राम+दास+गुरु+प्रिय: = Lover of Guru Ramdas
Niścintō nirahamkārō nirīhō bhayanāśana: |
Rāmārāmō ramāniṣṭhō rāmadāsagurupriya: || 37 ||
- ॐ निश्चिन्ताय नम: |
- ॐ निरहम्काराय नम: |
- ॐ निरीहाय नम: |
- ॐ भयनाशनाय नम: |
- ॐ रामारामाय नम: |
- ॐ रमानिष्ठाय नम: |
- ॐ रामदासगुरुप्रियाय नम: |
18-Mar-15
38श्लोकः
सदा रामजपप्रीत: सज्जनाराधनप्रिय: |
रमणस्मरणासक्तो करुणामयविग्रह: || ३८ ||
सदा राम+जप+प्रीत: = One who likes to always chant ramnam.
सज्जन+आराधन+प्रिय: = One who loves to honor (आराधन) good (सत्) people(जन: )
रमण+स्मरण+आसक्त: = One who is fond (आसक्ति)of remembering (स्मरण) Ramana Maharishi रमण
करुणामय+विग्रह: = One having his form (विग्रह:) completely filled with compassion,
i.e., Personification of compassion (करुणा)
Sadā rāmajapaprīta: Sajjanārādhanapriya: |
Ramaṇasmaraṇāsaktō karuṇāmayavigraha: || 38 ||
- ॐ सदा रामजपप्रीतायनम: |
- ॐ सज्जनाराधनप्रियाय नम: |
- ॐ रमणस्मरणासक्ताय नम: |
- ॐ करुणामयविग्रहाय नम: |
18-Mar-15
39श्लोकः
अरुणाद्रीशसन्तुष्ट: शरणागतरक्षक: |
अखण्डरामनामेष्ट: खण्डिताशेषदुष्कृति: || ३९ ||
अरुण+अद्रि+ईश+सन्तुष्ट: = delighted (सन्तुष्ट) with the lord(ईश) of the sun (अरुण) mountain (अद्रि)
i.e., delighted with Lord Arunachaleshwara
शरण+आगत+रक्षक: = Protector (रक्षक) of those who seek (आगत ) his protection(शरण)
अखण्ड+राम+नाम+इष्ट: = Lover of non-stop chanting of Raama Naama
(अ+खण्ड – not a slice, i.e., entire)
i.e., one who likes Akhanda Ramnam
खण्डित+अशेष+दुष्कृति: = breaks (खण्डित) without any reminder (अशेष) bad (दुष्ट) actions (कृति)
i.e., completely destroys all bad actions
Aruṇādrīśasantuṣṭa: Śaraṇāgatarakṣaka: |
Akhaṇḍarāmanāmēṣṭa: Khaṇḍitāśēṣaduṣkr̥ti: || 39 ||
- ॐ अरुणाद्रीशसन्तुष्टाय नम: |
- ॐ शरणागतरक्षकाय नम: |
- ॐ अखण्डरामनामेष्टाय नम: |
- ॐ खण्डिताशेषदुष्कृतये नम: |
पाठभेद:
- ॐ शरणागत वत्सलाय नम: |
शरणागतवत्सल:
19-Mar-15
40श्लोकः
जय राम मन्त्रजप्ता सीताराममनुप्रिय: |
पुण्यतारकमन्त्रज्ञ: संसारार्णवतारण: || ४० ||
जय राम मन्त्र+जप्ता= One who does chanting of the Jaya Rama mantra, “Om Sri Ram Jai Ram Jai Jai Ram”
सीता+राम+मनु+प्रिय: = One who like the mantra (मनु) “Sita Ram”
पुण्य+तारक+मन्त्र+ज्ञ: = One who knows (ज्ञा) the sacred (पुण्य) mantra for liberation (तारक)
संसार+अर्णव+तारण:= One who enables to swim (तारण) across the ocean (अर्णव) of worldly-existence (संसार)
पाठभेदः
मनोर्जप्ता
Jaya rāma mantrajaptā sītārāmamanupriya: |
Puṇyatārakamantrajña: Sansārārṇavatāraṇa: || 40 ||
- ॐ जय राम मन्त्रजप्त्रे नम: |
- ॐ सीताराममनुप्रियाय नम: |
- ॐ पुण्यतारकमन्त्रज्ञाय नम: |
- ॐ संसारार्णवतारणाय नम: |
19-Mar-15
41श्लोकः
श्रीराम: सुरथो योगी कुमारो मर्त्यपालक: |
रामप्रियो रामरूप: रमारामगुणाश्रय: || ४१ ||
श्री+राम: = One who is SriRama
सुरथ: = One named Surata (good सु limbs रथ ),
or One who puts his limbs to good use
योगी = One who remains in Yoga
कुमार: = Young man
मर्त्य+पालक: = protector of men
राम+प्रिय: = Lover of Rama
राम+रूप: = One who has the form of Rama
रमा+राम+गुण+आश्रय: = Practises the qualities of Rama and Sita (रमा)
śrīrāma: Surathō yōgī kumārō martyapālaka: |
Rāmapriyō rāmarūpa: Ramārāmaguṇāśraya: || 41 ||
- ॐ श्रीरामाय नम: |
- ॐ सुरथाय नम: |
- ॐ योगिने नम: |
- ॐ कुमाराय नम: |
- ॐ मर्त्यपालकाय नम: |
- ॐ रामप्रियाय नम: |
- ॐ रामरूपाय नम: |
- ॐ रमारामगुणाश्रयाय नम: |
20-Mar-15
42श्लोकः
सदानन्दी सदातुष्ट: सीतारमणचिन्तक: |
आशुतोषी क्षमाशील: महामेधा: महातपा: || ४२ ||
सदा+आनन्दी = Always happy
सदा+तुष्ट: = Always satisfied
सीता+रमण+चिन्तक: = Thinks about Sita’s beloved (रमण), Rama
आशु+तोषी = Quick (आशु) to be pleased (तोष)
क्षमा+शील: = Forgiving (क्षमा) character (शील)
महा+मेधा:= Having great knowledge(मेधस्)
महा+तपा: = Doing great penance(तपस्)
Sadānandī sadātuṣṭa: Sītāramaṇacintaka: |
Āśutōṣī kṣamāśīla: Mahāmēdhā: Mahātapā: || 42 ||
- ॐ सदानन्दिने नम: |
- ॐ सदातुष्टाय नम: |
- ॐ सीतारमणचिन्तकाय नम: |
- ॐ आशुतोषिणेनम: |
- ॐ क्षमाशीलाय नम: |
- ॐ महामेधसे नम: |
- ॐ महातपसेनम: |
20-Mar-15
43श्लोकः
वरिष्ठो ब्रह्मवर्चस्को गरिष्ठ: श्रेयसां निधि: |
गुहमित्रो गुहप्रीतो लक्ष्मणाग्रजपूजक: || ४३ ||
वरिष्ठ: = One who is the best
ब्रह्म+वर्चस्क: = One having the illumination (वर्चस्) of the supreme god (ब्रह्म)
गरिष्ठ: = Most venerable
श्रेयसां निधि: = Treasure (निधि) of bliss (श्रेयस्)
गुह+मित्र: = Friend of Guha, Rama
गुह+प्रीत: =Dear to Guha, Rama
लक्ष्मण+अग्रज+पूजक:= Worshipper of Lakshmana’s elder brother, Rama
Variṣṭhō brahmavarcaskō gariṣṭha: Śrēyasāṁ nidhi: |
Guhamitrō guhaprītō lakṣmaṇāgrajapūjaka: || 43 ||
- ॐ वरिष्ठाय नम: |
- ॐ ब्रह्मवर्चस्काय नम: |
- ॐ गरिष्ठाय नम: |
- ॐ श्रेयसां निधये नम: |
- ॐ गुहमित्राय नम: |
- ॐ गुहप्रीताय नम: |
- ॐ लक्ष्मणाग्रजपूजकाय नम: |
21-Mar-15
44श्लोकः
नियत: करुणामूर्तिर्यतभावो यतेन्द्रिय: |
अव्यग्रो विनयाकारस्ताल वृन्तधरो वर: || ४४ ||
नियत: = self-governed
करुणा+मूर्ति:= personification of compassion (करुणा)
यत+भाव: = one who has controlled (यत) his emotions (भाव)
यत+इन्द्रिय: = one who has subdued (यत) his senses (इन्द्रिय)
अव्यग्र:= undisturbed
विनय+आकार:= one who has a humble (विनय) form (आकार)
ताल+वृन्त+धर: = one who is adorned (धर) with the palm (ताल) leaf fan (वृन्त)
वर:=one who is a boon
Niyata: Karuṇāmūrtiryatabhāvō yatēndriya: |
Avyagrō vinayākārastāla vr̥ntadharō vara: || 44 ||
- ॐ नियतायनम: |
- ॐ करुणामूर्तयेनम: |
- ॐ यतभावायनम: |
- ॐ यतेन्द्रियायनम: |
- ॐ अव्यग्रायनम: |
- ॐ विनयाकारायनम: |
- ॐ तालवृन्तधरायनम: |
- ॐ वरायनम: |
21-Mar-15
45श्लोकः
पुण्यात्मा पुण्यचारित्र: पुण्यश्रवणकीर्तन: |
सिद्धिमान् सिद्धिदाता च सिद्धिद: सिद्धवैभव: || 45 ||
पुण्य+आत्मा = One who has a blessed self
पुण्य+चारित्र: = One who has a holy character
पुण्य+श्रवण+कीर्तन: = One who listens (श्रवण) to sacred (पुण्य) hymns (कीर्तन)
सिद्धिमान् = One who possesses unusual supernatural capabilities
सिद्धि+दाता = One who is a giver ofsupernatural capabilities
च = and
सिद्धिद: = one who gives the supernatural capabilities
सिद्ध+वैभव: = one who has attained (सिद्ध) glory (वैभव)
Puṇyātmā puṇyacāritra: Puṇyaśravaṇakīrtana: |
Sid’dhimān sid’dhidātā ca sid’dhida: Sid’dhavaibhava: || 45 ||
- 266. ॐ पुण्यात्मने नम: |
- 267. ॐ पुण्यचारित्राय नम: |
- 268. ॐ पुण्यश्रवणकीर्तनाय नम: |
- 269. ॐ सिद्धिमतेनम: |
- 270. ॐ सिद्धिदात्रे नम: |
- 271. ॐ सिद्धिदाय नम: |
- 272. ॐ सिद्धवैभवाय नम: |
22-Mar-15
46श्लोकः
सर्वलक्षणसंपन्न: सर्वकल्याणशेवधि: |
सर्वपूज्य: सर्ववन्द्यो रामसेवापरायण: || ४६ ||
सर्व+लक्षण+संपन्न: = One who possesses all characteristics
सर्व+कल्याण+शेवधि: = One who is the treasury of all auspiciousness
सर्व+पूज्य: = One who is worshipped by all
सर्व+वन्द्य:= One who is adored by all
राम+सेवा+परायण: = One who is devoted to the service of Rama
Sarvalakṣaṇasampanna: Sarvakalyāṇaśēvadhi: |
Sarvapūjya: Sarvavandyō rāmasēvāparāyaṇa: || 46 ||
- 273. ॐ सर्वलक्षणसंपन्नाय नम: |
- 274. ॐ सर्वकल्याणशेवधयेनम: |
- 275. ॐ सर्वपूज्याय नम: |
- 276. ॐ सर्ववन्द्याय नम: |
- 277. ॐ रामसेवापरायणाय नम: |
22-Mar-15
47श्लोकः
रामगानप्रवीणश्चनामयज्ञपरायण: |
रामनाम प्रभावज्ञो रामलक्ष्मणसेवक: || ४७ ||
राम+गान+प्रवीण:= one who is well versed in singing about Rama
च = and
नाम+यज्ञ+परायण: = one who is totally devoted to the Raama Naama Japa Yajnaa
राम+नाम प्रभाव+ज्ञ: = one who knows (ज्ञा) the greatness (प्रभाव) of Raamaa’s name
राम+लक्ष्मण+सेवक: = one who is a servant of Raamaa and Lakshmanaa
Rāmagānapravīṇaśca nāmayajñaparāyaṇa: |
Rāmanāma prabhāvajñō rāmalakṣmaṇasēvaka: || 47 ||
- 278. ॐ रामगानप्रवीणाय नम: |
- 279. ॐ नामयज्ञपरायणाय नम: |
- 280. ॐ रामनाम प्रभावज्ञाय नम: |
- 281. ॐ रामलक्ष्मणसेवकाय नम: |
23-Mar-15
48श्लोकः
स्मितसुन्दरवक्त्राब्जो दीनार्तपरिरक्षक: |
कुशल: कुशलाकांक्षी साधुपालनलोलुप: || ४८ ||
स्मित+सुन्दर+वक्त्र+अब्ज: = One who has a smiling (स्मित) beautiful (सुन्दर) lotus (अब्ज)-like face (वक्त्र)
दीन+आर्त+परि+रक्षक: = One who is the protector (परिरक्षक) of the poor (दीन) and the distressed (आर्त) people
कुशल: = A good person
कुशल+आकांक्षी = A seeker of goodness
साधु+पालन+लोलुप: = One who is very eager (लोलुप) to take care (पालन) of the saints
Smitasundaravaktrābjō dīnārtaparirakṣaka: |
Kuśala: Kuśalākāṅkṣī sādhupālanalōlupa: || 48 ||
- 282. ॐ स्मितसुन्दरवक्त्राब्जाय नम: |
- 283. ॐ दीनार्तपरिरक्षकाय नम: |
- 284. ॐ कुशलाय नम: |
- 285. ॐ कुशलाकांक्षिणे नम: |
- 286. ॐ साधुपालनलोलुपाय नम: |
23-Mar-15
49श्लोकः
कल्याणधर्मसारज्ञ: पुण्यकर्मविशारद: |
निश्चलो निस्तुलो नित्यो नित्यमार्गसमाश्रय: || ४९ ||
कल्याण+धर्म+सार+ज्ञ: = One who knows (ज्ञा) the essence (सार) of the auspicious (कल्याण) Righteousness (धर्म)
पुण्य+कर्म+विशारद: = One who is skilled (वि+शारद) in auspicious (पुण्य) activities (कर्म)
नि:+चल:= One without confusion
नि:+तुल:= Without comparison (तुल्)i.e., One who is matchless
नित्य: = Eternal
नित्य+मार्ग+समाश्रय: = One who fully adheres (सम्+आश्रय) to the eternal path
Kalyāṇadharmasārajña: Puṇyakarmaviśārada: |
Niścalō nistulō nityō nityamārgasamāśraya: || 49 ||
- 287. ॐ कल्याणधर्मसारज्ञाय नम: |
- 288. ॐ पुण्यकर्मविशारदाय नम: |
- 289. ॐ निश्चलाय नम: |
- 290. ॐ निस्तुलाय नम: |
- 291. ॐ नित्याय नम: |
- 292. ॐ नित्यमार्गसमाश्रयाय नम: |
24-Mar-15
50श्लोकः
नित्यरामजपे तुष्टः नित्यमङ्गल कीर्तिमान् |
नित्यपारायणप्रीत: नित्यरामगुणोज्ज्वल: || ५० ||
नित्य+राम+जपे तुष्टः = One who is pleased (तुष्ट) in the eternally chanting (जप) Ramnam
नित्य+मङ्गल कीर्तिमान् = One who has the eternal (नित्य) auspicious (मङ्गल) glory (कीर्ति)
नित्य+पारायण+प्रीत: = One who likes (प्रीत) to do endless (नित्य) chanting (पारायण)
नित्य+राम+गुण+उज्ज्वल: = One who is always (नित्य) luminous (उज्ज्वल) with the good qualities (गुण) of Srirama
Nityarāmajapē tuṣṭaḥ nityamaṅgala kīrtimān |
nityapārāyaṇaprīta: Nityarāmaguṇōjjvala: || 50 ||
- 293. ॐ नित्यरामजपे तुष्टाय नम: |
- 294. ॐ नित्यमङ्गल कीर्तिमतेनम: |
- 295. ॐ नित्यपारायणप्रीताय नम: |
- 296. ॐ नित्यरामगुणोज्ज्वलाय नम: |
24-Mar-15
51श्लोकः
कल्याणदृष्टिः कल्याणकांक्षी कल्याणकार्यवित् |
कल्याणरामतत्वज्ञ: कल्याणगुणभूषण: || ५१ ||
कल्याण+दृष्टिः = One who has auspicious vision (दृष्टि)
कल्याण+काङ्क्षी= One who desires (काङ्क्ष्) auspiciousness (कल्याण)
कल्याण+कार्य+वित् =One who knows (विद्) the auspicious work (कार्य)
कल्याण+राम+तत्व+ज्ञ: =One who knows the reality (तत्व) of auspicious Rama
कल्याण+गुण+भूषण: = One who adores (भूषण) the auspicious qualities (गुण)
Kalyāṇadr̥ṣṭiḥ kalyāṇakāṅkṣī kalyāṇakāryavit |
kalyāṇarāmatatvajña: Kalyāṇaguṇabhūṣaṇa: || 51 ||
- 297. ॐ कल्याणदृष्टयेनम: |
- 298. ॐ कल्याणकांक्षिणे नम: |
- 299. ॐ कल्याणकार्यविदेनम: |
- 300. ॐ कल्याणरामतत्वज्ञाय नम: |
- 301. ॐ कल्याणगुणभूषणाय नम: |
25-Mar-15
52श्लोकः
कृतज्ञ: कृतकर्तव्य: कालदेश विदांवर: |
कल्याणवचनोदार: कल्याणवरदायक: || ५२ ||
कृत+ज्ञ: = mindful (ज्ञा) of former aid or favours(कृत) i.e., One who is grateful
कृत+कर्तव्य: = One who does (कृत) the needful things (कर्तव्य)
काल+देश विदां+वर: = Best (वर) among those knows (विद्) time and place
कल्याण+वचन+उदार: =Well known (उदार) for using auspicious words (वचन)
कल्याण+वर+दायक: =One who grants (दा) auspicious boons (वर)
Kr̥tajña: Kr̥takartavya: Kāladēśa vidānvara: |
Kalyāṇavacanōdāra: Kalyāṇavaradāyaka: || 52 ||
- 302. ॐ कृतज्ञाय नम: |
- 303. ॐ कृतकर्तव्याय नम: |
- 304. ॐ कालदेश विदांवराय नम: |
- 305. ॐ कल्याणवचनोदाराय नम: |
- 306. ॐ कल्याणवरदायकाय नम: |
25-Mar-15
53श्लोकः
कल्याणकृत् कर्मवीरः कामक्रोधविवर्जित: |
कल्याणरामध्यानैकमानस: कलिनाशन: || ५३ ||
कल्याण+कृत् = one who undertakes tasks that are auspicious (कल्याण)
कर्म+वीरः = one who is a champion (वीर) in doing work (कर्म)
काम+क्रोध+वि+वर्जित: = one who is deprived (विवर्जित) of desire (काम) and anger (क्रोध)
कल्याण+राम+ध्यान+एक+मानस: = one whose mind (मनस्) does only one (एक) work which is the meditation (ध्यान) on the noble (कल्याण) Rama
कलि+नाशन: = one who destroys (नाश) Kali, i.e., The destroyer of the ill-effects of Kali Yuga
Kalyāṇakr̥t karmavīraḥ kāmakrōdhavivarjita: |
Kalyāṇarāmadhyānaikamānasa: Kalināśana: || 53 ||
- 307. ॐ कल्याणकृतेनम: |
- 308. ॐ कर्मवीराय नम: |
- 309. ॐ कामक्रोधविवर्जिताय नम: |
- 310. ॐ कल्याणरामध्यानैकमानसाय नम: |
- 311. ॐ कलिनाशनाय नम: |
26-Mar-15
54श्लोकः
कल्याणगुणसंपूर्ण: कल्मषघ्न: कृतादर: |
कुत्सितारि: कुमाराख्य: कामघ्न: कामितार्थद: || ५४ ||
कल्याण+गुण+संपूर्ण:= One who is totally filled (संपूर्ण) with the auspicious (कल्याण) qualities (गुण)
कल्मष+घ्न: = One who removes (घ्न) the sins (कल्मष)
कृत+आदर: = One who provides (कृत) support (आदर)
कुत्सित+अरि: = One who is repulsive (कुत्सित) towards enemies (अरि)
कुमार+आख्य: = One who has the name (आख्य) Kumar (कुमार)
काम+घ्न: = One who removes desires (काम)
कामित+अर्थद: = One who grants (दा) the desired (कामित) wealth (अर्थ)
Kalyāṇaguṇasampūrṇa: Kalmaṣaghna: Kr̥tādara: |
Kutsitāri: Kumārākhya: Kāmaghna: Kāmitārthada: || 54 ||
- 312. ॐ कल्याणगुणसंपूर्णाय नम: |
- 313. ॐ कल्मषघ्नाय नम: |
- 314. ॐ कृतादराय नम: |
- 315. ॐ कुत्सितारयेनम: |
- 316. ॐ कुमाराख्याय नम: |
- 317. ॐ कामघ्नाय नम: |
- 318. ॐ कामितार्थदाय नम: |
26-Mar-15
55श्लोकः
भक्तानां कल्पवृक्षश्च कलिपाप विनाशन: |
कल्याण रूप: कल्याण धर्मानुष्ठान तत्पर: || ५५ ||
भक्तानां कल्प+वृक्ष: = One who is the wish-fulfilling tree (कल्पवृक्ष) of his devotees (भक्त)
च= and
कलि+पाप वि+नाशन: = One who destroyes (विनाश) the sins(पाप) of Kali Yuga
कल्याण रूप: = One whose form (रूप) is auspicious (कल्याण)
कल्याण धर्म+अनुष्ठान तत्पर: = One who is fully engaged (तत्पर) in performance of rituals (अनुष्ठान) of the auspicious (कल्याण) dharma (धर्म) i.e., One who is engrossed in doing aupicious activities
Bhaktānāṁ kalpavr̥kṣaśca kalipāpa vināśana: |
Kalyāṇa rūpa: Kalyāṇa dharmānuṣṭhāna tatpara: || 55 ||
- 319. ॐ भक्तानां कल्पवृक्षाय नम: |
- 320. ॐ कलिपाप विनाशनाय नम: |
- 321. ॐ कल्याण रूपाय नम: |
- 322. ॐ कल्याण धर्मानुष्ठान तत्पराय नम: |
27-Mar-15
56श्लोकः
कल्याण सीता सत्पुत्र: कमला पति भावुक: |
कल्याण वीक्षण: भूतकल्याण करुणालय: || ५६ ||
कल्याण सीता सत्+पुत्र: = One who is the good (सत्) son (पुत्र) of the noble (कल्याण) Seeta
कमला पति भावुक: = One who becomes emotional when thinking about Sriram, the husband (पति) of Sita (कमला)
कल्याण वीक्षण: = One whose glance (वीक्ष) itself produces wellbeing (कल्याण)
भूत+कल्याण करुण+आलय: = One who is the abode (आलय) of grace (करुण) for the welfare (कल्याण) of all living beings (भूत)
Kalyāṇa sītā satputra: Kamalā pati bhāvuka: |
Kalyāṇa vīkṣaṇa: Bhūtakalyāṇa karuṇālaya: || 56 ||
- 323. ॐ कल्याण सीता सत्पुत्राय नम: |
- 324. ॐ कमला पति भावुकाय नम: |
- 325. ॐ कल्याण वीक्षणाय नम: |
- 326. ॐ भूत कल्याण करुणालयाय नम: |
27-Mar-15
57श्लोकः
दिव्यदृष्टिः दिव्यमूर्ति: सुमुखः शुभदर्शन: |
अकलंक मनबुद्धि: कपटत्वविवर्जित: || ५७ ||
दिव्य+दृष्टिः = One who is endowed with the divine (दिव्य) sight (दृष्टि)
दिव्य+मूर्ति: = One who has a divine form (मूर्ति)
सु+मुखः = One who has a pleasant face (मुख)
शुभ+दर्शन: = One who shows (दर्श) goodness (शुभ)
अ+कलंकमन + बुद्धि: = One whose mind (मनस्) and intellect (बुद्धि) are without any stain (कलंक)
कपटत्व+विवर्जित: = Devoid (वि+वर्जित) of hypocrisy (कपटत्व)
Divyadr̥ṣṭiḥ divyamūrti: Sumukhaḥ śubhadarśana: |
Akalaṅka manabud’dhi: Kapaṭatvavivarjita: || 57 ||
- 327. ॐ दिव्यदृष्टयेनम: |
- 328. ॐ दिव्यमूर्तयेनम: |
- 329. ॐ सुमुखाय नम: |
- 330. ॐ शुभदर्शनाय नम: |
- 331. ॐ अकलंक मनबुद्धयेनम: |
- 332. ॐ कपटत्वविवर्जिताय नम: |
पाठभेद:
अकलंक मनोबुद्धि: = अकलंक मन: + बुद्धि:
अकलंक मनसे नम: | बुद्धये नम: |
28-Mar-15
58श्लोकः
देवभक्त: देशभक्त: साधुभक्त: सदुत्तम: |
शिष्य संतोष संदायी श्रितमङ्गलदायक: || ५८ ||
देव+भक्त: = Devoted towards gods (देव)
देश+भक्त: = Devoted towards the nation (देश)
साधु+भक्त: = Devoted towards saints (साधु)
सत्+उत्तम: = Greatest (उत्तम) amongst good (सत्)
शिष्य संतोष संदायी = Nicely bestows (संदा) happiness (संतोष) on his disciples (शिष्य)
श्रित+मङ्गल+दायक: = Grants (दा) prosperity (मङ्गल) on those who cling (श्रित) onto him
Dēvabhakta: Dēśabhakta: Sādhubhakta: Saduttama: |
Śiṣya santōṣa sandāyī śritamaṅgaladāyaka: || 58 ||
- 333. ॐ देवभक्ताय नम: |
- 334. ॐ देशभक्ताय नम: |
- 335. ॐ साधुभक्ताय नम: |
- 336. ॐ सदुत्तमाय नम: |
- 337. ॐ शिष्य संतोष संदायिने नम: |
- 338. ॐ श्रितमङ्गलदायकाय नम: |
28-Mar-15
59श्लोकः
निश्सीम वैभव: सीता राममन्त्रविशारद:
विश्वख्यातो विश्वगुरु: विश्वभूतहिते रत: || ५९ ||
नि:+सीम वैभव: = One whose glory (वैभव) does not have (नि: ) any boundary (सीम)
सीता राम+मन्त्र+विशारद: = One who is skilled (वि+शारद) in the mantra of Sitaa Raama
विश्व+ख्यात: = One who is renowned (ख्यात) all over the world (विश्व)
विश्व+गुरु: = One who is the preceptor (गुरु) for the entire world
विश्व+भूत+हिते रत: = One who is delightes in showing kindness (हित) to all the living beings भूत in the world
Niśsīma vaibhava: Sītā rāmamantraviśārada:
Viśvakhyātō viśvaguru: Viśvabhūtahitē rata: || 59 ||
- 339. ॐ निश्सीम वैभवाय नम: |
- 340. ॐ सीता राममन्त्रविशारदाय नम: |
- 341. ॐ विश्वख्याताय नम: |
- 342. ॐ विश्वगुरवे नम: |
- 343. ॐ विश्वभूतहिते रताय नम: |
29-Mar-15
60श्लोकः
नित्यतोषी नित्यपूज्य: नित्यनाम परायण: |
नित्यदाता नित्यपुष्ट: नित्य ब्रह्मविदुत्तम: || ६० ||
नित्य+तोषी = Ever (नित्य) happy (तोषी)
नित्य+पूज्य: = Ever remains to be a person to be worshipped (पूज्य)
नित्य+नाम परायण: = Always does chanting (परायण) of the name (नाम)
नित्य+दाता = Always gives
नित्य+पुष्ट: = Always complete
नित्य ब्रह्म+विद्+उत्तम: = Always remains as the greatest person (उत्तम) who knows (विद्) the Supreme Being (ब्रह्म)
Nityatōṣī nityapūjya: Nityanāma parāyaṇa: |
Nityadātā nityapuṣṭa: Nitya brahmaviduttama: || 60 ||
- 344. ॐ नित्यतोषिणे नम: |
- 345. ॐ नित्यपूज्याय नम: |
- 346. ॐ नित्यनाम परायणाय नम: |
- 347. ॐ नित्यदात्रे नम: |
- 348. ॐ नित्यपुष्टाय नम: |
- 349. ॐ नित्य ब्रह्मविदुत्तमाय नम: |
29-Mar-15
61श्लोकः
सत्योपदेष्टा सत्यस्थ: सत्यधर्म प्रदर्शक: |
सत्यात्मा सत्यसङ्कल्प: सत्यब्रह्मप्रतिष्ठित: || ६१ ||
सत्य+उपदेष्टा = One who teaches the truth
सत्य+स्थ: = One who stays in the truth
सत्य+धर्म प्रदर्शक: = One who exhibits the truthful dharma
सत्य+आत्मा = One whose Atma is truth
सत्य+सङ्कल्प: = One who is determined to speak the truth
सत्य+ब्रह्म+प्रतिष्ठित: = One who revels in the truthful supreme reality
Satyōpadēṣṭā satyastha: Satyadharma pradarśaka: |
Satyātmā satyasaṅkalpa: Satyabrahmapratiṣṭhita: || 61 ||
- ॐ सत्योपदेष्ट्त्रे नम: |
- ॐ सत्यस्थाय नम: |
- ॐ सत्यधर्म प्रदर्शकाय नम: |
- ॐ सत्यात्मने नम: |
- ॐ सत्यसङ्कल्पाय नम: |
- ॐ सत्यब्रह्मप्रतिष्ठिताय नम: |
30-Mar-15
62श्लोकः
कृतार्थ: कृतकार्यश्च करुणाशील सागर: |
निस्तर्क: संशयच्छेत्ता निष्काम्य करणोद्यत: || ६२ ||
कृत+अर्थ: = One who has completed his purpose
कृत+कार्य: = One who has done his work
च = and
करुणा+शील सागर: = One whose character (शील) is an ocean (सागर) of compassion (करुणा)
नि:+तर्क: = One who does not (नि: ) have any desire (तर्क:)
संशय+ छेत्ता= Demolisher of doubts
नि:+काम्य करण+उद्यत: = One who is eager (उद्यत) to do (करण) work without (नि: ) desire for the fruit (काम्य)
Kr̥tārtha: Kr̥takāryaśca karuṇāśīla sāgara: |
Nistarka: Sanśayacchēttā niṣkāmya karaṇōdyata: || 62 ||
- ॐ कृतार्थाय नम: |
- ॐ कृतकार्याय नम: |
- ॐ करुणाशीलसागराय नम: |
- ॐ निस्तर्काय नम: |
- ॐ संशयच्छेत्त्रे नम: |
- ॐ निष्काम्य करणोद्यताय नम: |
30-Mar-15
63श्लोकः
परिपक्वमति: पूज्य: सुकृती सुकृत प्रद: |
त्यगी योगी मनीषी च परिपूर्ण मनोरथ: || ६३ ||
परि+पक्व+मति: = One who possesses a well matured intellect
पूज्य: = One who is to be worshipped
सुकृती= One who has done good things
सुकृत प्रद: = One who causes (प्रद) good (सु) actions that happened (कृत)
त्यगी = One who has renounced
योगी = One who is a contemplative saint
मनीषी = One who is a Pandit, i.e., A learned person
च = and
परिपूर्ण मनोरथ: = One whose wishes (mind’s मन: desire रथ: )are fully satisfied (परिपूर्ण)
Paripakvamati: Pūjya: Sukr̥tī sukr̥ta prada: |
Tyagī yōgī manīṣī ca paripūrṇa manōratha: || 63 ||
- ॐ परिपक्व मतये नम: |
- ॐ पूज्याय नम: |
- ॐ सुकृतिने नम: |
- ॐ सुकृत प्रदाय नम: |
- ॐ त्यगिने नम: |
- ॐ योगिने नम: |
- ॐ मनीषिणे नम: |
- ॐ परिपूर्ण मनोरथाय नम: |
31-Mar-15
64श्लोकः
आम्नायविज्जनैर्वन्द्य: पुण्डरीक समानन: |
अरुणाचल वास्तव्य: करुणानिलयोऽद्भुत: || ६४ ||
आम्नाय वित् जनै: वन्द्य: = respected (वन्द्य: ) by people (जन) who know (वित्) the Vedas (आम्नाय)
पुण्डरीक सम+ आनन: = One whose face (आनन) is equal (सम) to lotus flower (पुण्डरीक)
अरुणाचल वास्तव्य: = Resident (वास्तव्य) of Arunchala (अरुणाचल), the sun’s(अरुण)mountain (अचल)
करुणा+निलय: = Abode (निलय) ofcompassion (करुणा)
अद्भुत: = One who is wonderful
Āmnāya vijjanairvandya: Puṇḍarīka samānana: |
Aruṇācala vāstavya: Karuṇānilayō̕dbhuta: || 64 ||
- ॐ आम्नाय विज्जनै: वन्द्याय नम: |
- ॐ पुण्डरीक समाननाय नम: |
- ॐ अरुणाचल वास्तव्याय नम: |
- ॐ करुणानिलयाय नम: |
- ॐ अद्भुताय नम: |
31-Mar-15
65श्लोकः
अपीतकुचदेव्यास्तुप्रियपुत्र: सुदर्शन: |
सरसालाप चतुर: सामरस्यविधायक: || ६५ ||
अपीतकुच+देव्या: तु प्रिय+पुत्र: = The loving(प्रिय) son (पुत्र: ) indeed (तु)of Goddess (देवी) Unnaamalayaal or Apeethakuchalambaal (अपीतकुच)
सुदर्शन: = Vishnu’s Sudharshana or One who exhibits (दर्शन) goodness (सु)
सरस+आलाप चतुर:= Clever (चतुर) in having conversations (आलाप) in an elegant (सरस) manner
सामरस्य+विधायक:= One who establishes (विधायक) in the expression of equanimity (सामरस्यम्)
Apītakuca dēvyāstu priyaputra: Sudarśana: |
Sarasālāpa catura: Sāmarasyavidhāyaka: || 65 ||
- ॐ अपीतकुचदेव्या: प्रियपुत्राय नम: |
- ॐ सुदर्शनाय नम: |
- ॐ सरसालाप चतुराय नम: |
- ॐ सामरस्य विधायकाय नम: |
1-Apr-15
66श्लोकः
राम राज्य प्रतिष्ठाता रामनामैकनिष्ठित: |
तपस्वी तपनाभश्च ताप शोक निवारण: || ६६ ||
राम राज्य प्रतिष्ठाता = One who establishes the reign of Rama
राम+नाम एक+निष्ठित: = One who firm in Ram Nam only
तपस्वी = One who does penance (तपस्)
तपन+आभ: = One who is the shining (तपन) light (आभा)
ताप शोक निवारण: = one who eradicates (निवारण) pain (ताप) and sorrow (शोक)
Rāma rājya pratiṣṭhātā rāmanāmaikaniṣṭhita: |
Tapasvī tapanābhaśca tāpa śōka nivāraṇa: || 66 ||
- ॐ राम राज्य प्रतिष्ठात्रे नम: |
- ॐ रामनामैकनिष्ठिताय नम: |
- ॐ तपस्विने नम: |
- ॐ तपनाभाय नम: |
- ॐ ताप शोक निवारणाय नम: |
1-Apr-15
67श्लोकः
अप्रमेय गुणग्राम: सुप्रभ: शुभवीक्षण: |
साधु मार्ग स्थितो वर्य: साधु सङ्घ परीवृतः || ६७ ||
अप्रमेय गुणग्राम: = One who is an assemblage (ग्राम) of virtues (गुण) that are without comparison (अ+प्रमेय)
सुप्रभ: = One who has good radiance (सु+प्रभ)
शुभ+वीक्षण: = One whose glance (वीक्ष) itself produces auspiciousness (शुभ)
साधु मार्ग स्थित: = One who revels (स्थित) in the path (मार्ग) of goodness (साधु)
वर्य: = One who is an eminent personality
साधु सङ्घ परीवृतः = One who is surrounded (परीवृत) by the company (सङ्घ) of the good people (साधु)
Apramēya guṇagrāma: Suprabha: Śubhavīkṣaṇa: |
Sādhu mārga sthitō varya: Sādhu saṅgha parīvr̥taḥ || 67 ||
- ॐ अप्रमेय गुणग्रामाय नम: |
- ॐ सुप्रभाय नम: |
- ॐ शुभवीक्षणाय नम: |
- ॐ साधु मार्ग स्थिताय नम: |
- ॐ वर्याय नम: |
- ॐ साधु सङ्घ परीवृताय नम: |
2-Apr-15
68श्लोकः
सुमेधा: वेदसारज्ञ: सर्वात्मगुणसंश्रय: |
पावनो मनुजश्रेष्ठ: भवबन्धविकर्तन: || ६८ ||
सुमेधा: = One who has the right understanding (सु+मेधस्) i.e., Wise man
वेद+सार+ज्ञ: = One who knows (ज्ञा) the essence (सार) of Vedas (वेद)
सर्व+आत्म+गुण+संश्रय: = One who is the of all (सर्व) the virtues (गुण) of the Atman (आत्मा)
पावन: = Holy man
मनुज+श्रेष्ठ: = Great (श्रेष्ठ) among men (मनुज as they are born ज from Manu मनु)
भव+बन्ध+विकर्तन: = One who cuts off (वि+कर्तन) from the worldly bondage (भव+बन्ध)
Sumēdhā: Vēdasārajña: Sarvātmaguṇasanśraya: |
Pāvanō manujaśrēṣṭha: Bhavabandhavikartana: || 68 ||
- ॐ सुमेधसे नम: |
- ॐ वेदसारज्ञाय नम: |
- ॐ सर्वात्मगुणसंश्रयाय नम: |
- ॐ पावनाय नम: |
- ॐ मनुजश्रेष्ठाय नम: |
- ॐ भवबन्धविकर्तनाय नम: |
2-Apr-15
69श्लोकः– Yogi Ramsuratkumar Sahasranama – 69th sloka’s meaning
अनंतगुणसंपूर्ण: दीन बन्धुरिनद्युति: |
विक्रमी विषयक्रोधी राघवध्यानतत्पर: || ६९ ||
अनंत+गुण+संपूर्ण: = One who is filled (संपूर्ण) with endless (अनंत) virtues (गुण)
दीनबन्धु: = One who is the friend (बन्धु) of poor people (दीन)
इन+द्युति: = One who has the brightness (द्युति) of the Sun (इन)
विक्रमी = Courageous
विषय+क्रोधी = One who is angry with objects of senses,
i.e., One who is not attached to the sense objects
राघव+ध्यान+तत्पर: = One who is engaged (तत्पर) in the meditation (ध्यान) on Lord Rama or Raghava (राघव)
Anantaguṇasampūrṇa: Dīna bandhurinadyuti: |
Vikramī viṣayakrōdhī rāghavadhyānatatpara: || 69 ||
- ॐ अनंतगुणसंपूर्णाय नम: |
- ॐ दीन बन्धवे नम: |
- ॐ इनद्युतये नम: |
- ॐ विक्रमिणे नम: |
- ॐ विषयक्रोधिने नम: |
- ॐ राघवध्यानतत्पराय नम: |
Yogi Ramsuratkumar Swami’s Thousand Names Hymn
Composed by Shaaktasri Dr. K. Vaidyanaata Shaastri
Tamil Translation by Annai Om Bhavatharini
Thanks to Sri Subramanian Sivaraman for the photo
3-Apr-15
70श्लोकः– Yogi Ramsuratkumar Sahasranama – 70th sloka’s meaning
अनुकूलमना: शान्त: साधु रक्षण पण्डित: |
मधुराननश्च मधुर: करुणामधुरानन: || ७० ||
अनुकूल+मना: = One whose mind (मनस्) is favourable (अनुकूल)
शान्त: = Peaceful person
साधु रक्षण पण्डित: = One who is well versed (पण्डित) in protecting (रक्षण) the sadhus or saints (साधु)
मधुर+आनन: = One with a charming (मधुर) face (आनन)
च = and
मधुर: = Sweet person
करुणा+मधुर+आनन: = One who has a kind (करुणा) and lovely (मधुर) face (आनन)
Anukūlamanā: Śānta: Sādhu rakṣaṇa paṇḍita: |
Madhurānanaśca madhura: Karuṇāmadhurānana: || 70 ||
- ॐ अनुकूलमनसे नम: |
- ॐ शान्ताय नम: |
- ॐ साधु रक्षण पण्डिताय नम: |
- ॐ मधुराननाय नम: |
- ॐ मधुराय नम: |
- ॐ करुणामधुराननाय नम: |
3-Apr-15
71श्लोकः– Yogi Ramsuratkumar Sahasranama – 71st sloka’s meaning
राममन्त्रार्थ तत्वज्ञ: रामदासगुरोर्मत: |
सामदान क्रियाकांक्षी साधुलोक प्रियंकर: || ७१ ||
राम+मन्त्र+अर्थ तत्वज्ञ: = One who knows (ज्ञा) the truth (तत्व) about the meaning (अर्थ) of Rama (राम) Mantra (मन्त्र) – Om Sri Ram Jai Ram Jai Jai Ram
राम+दास+गुरो:+मत: = One who is a follower (मत) of his Guru (गुरु), Swami Ramdas (राम+दास)
साम+दान क्रिया+आकांक्षी = One who aspires (आकांक्षी) for the actions (क्रिया) of conciliation (साम) and gift (दान) (bheda or threat and danda or punishment being the other two of the four-fold actions)
साधु+लोक प्रियम्+कर: = One who does (कर) actions that are liked (प्रियम्) by the world (लोक)of saints (साधु)
प्रक्षेप or पाठ भेद:(Interpolation or a different version)
साम+गान प्रिय+आकांक्षी –One who lovingly (प्रिय) desires (आकांक्षी) to listen to the chanting (गान) of Sama Veda mantras (साम)
ॐ सामगान प्रियाकांक्षिणेनम: |
- ॐ राममन्त्रार्थ तत्वज्ञाय नम: |
- ॐ रामदासगुरोर्मताय नम: |
- ॐ सामदान क्रियाकांक्षिणेनम: |
- ॐ साधुलोक प्रियंकराय नम: |
4-Apr-15
72श्लोकः – Yogi Ramsuratkumar Sahasranama – 72nd sloka’s meaning
जनाराध्य: जनैर्वन्द्य: जनसेवाधुरन्धर: |
रामतारक वेदान्त सारज्ञ: रामबान्धव: || ७२ ||
जन+आराध्य: = One who is worshipped (आराध्य) by all people (जन)
जनै: वन्द्य: = One who is respected (वन्द्य) by all people (जन)
जन+सेवा+धुरन्धर: = The leader (धुरन्धर) in doing service (सेवा) to people (जन)
राम+तारक वेदान्त सारज्ञ: = One who knows (ज्ञा) the essence (सार) of the Vedanta (Veda’s end वेद+अन्त, i.e., Upanishads) and the Ramnam Taraka (राम+तारक) mantra, Om Sree Raama Jaya Raama Jaya Jaya Raama
राम+बान्धव: = One who is a relative (बान्धव) of Rama(राम).
Janārādhya: Janairvandya: Janasēvādhurandhara: |
Rāmatāraka vēdānta sārajña: Rāmabāndhava: || 72 ||
- ॐ जनाराध्याय नम: |
- ॐ जनै: वन्द्याय नम: |
- ॐ जनसेवाधुरन्धराय नम: |
- ॐ रामतारक वेदान्त सारज्ञाय नम: |
- ॐ रामबान्धवाय नम: |
4-Apr-15
73श्लोकः – Yogi Ramsuratkumar Sahasranama – 73rd sloka’s meaning
समाधानप्रिय: पूर्वपुण्य: सेवाविचक्षण: |
सीताबन्धु: रामसीता लक्ष्मण प्रीतिकृत् शिव: || ७३ ||
समाधान+प्रिय: = One who likes (प्रिय) reconciliation (समाधान) (and avoids any confront)
पूर्व+पुण्य: = One who is the embodiment of our punyaa or good deeds (पुण्य) done in earlier births (पूर्व)
सेवा+विचक्षण: = One who is talented (विचक्षण) in doing service (सेवा)
सीता+बन्धु: = One who is Sita’s (सीता) relative (बन्धु)
राम+सीता लक्ष्मण प्रीति+कृत् = One who does (कृत्) adoration (प्रीति) of Rama(राम) Sita (सीता) and Lakshmana (लक्ष्मण)
शिव: = One who is Shiva (शिव) Himself
Samādhānapriya: Pūrvapuṇya: Sēvāvicakṣaṇa: |
Sītābandhu: Rāmasītā lakṣmaṇa prītikr̥t śiva: || 73 ||
- ॐ समाधानप्रियायनम: |
- ॐ पूर्वपुण्यायनम: |
- ॐ सेवाविचक्षणायनम: |
- ॐ सीताबन्धवेनम: |
- ॐ रामसीता लक्ष्मण प्रीतिकृतेनम: |
- ॐ शिवायनम: |
5-Apr-15
74श्लोकः – Yogi Ramsuratkumar Sahasranama – 74th sloka’s meaning
नीतिकृत् प्रीतिकृत् भीतिनाशनो भवनाशन: |
समस्तभक्तसुलभ: सर्वापद्विनिवारक: || ७४ ||
नीति+कृत् = One who performs actions (कृत्) as per the social ethics (नीति)
प्रीति+कृत् = One who performs actions (कृत्) that are loving
भीति+नाशन: = One who destroys (नाशन) fear (भीति)
भव+नाशन: = One who destroys (नाशन) worldly attachments (भव)
समस्त+भक्त+सुलभ: = One who easily obtained (सुलभ:) by all (समस्त) devotees (भक्त)
सर्व+आपत्+निवारक: = One who wards off (निवारक) all (सर्व) calamities (आपत्)
Nītikr̥t prītikr̥t bhītināśanō bhavanāśana: |
Samastabhaktasulabha: Sarvāpadvinivāraka: || 74 ||
- ॐ नीतिकृतेनम: |
- ॐ प्रीतिकृतेनम: |
- ॐ भीतिनाशनायनम: |
- ॐ भवनाशनायनम: |
- ॐ समस्तभक्तसुलभायनम: |
- ॐ सर्वापद्विनिवारकायनम: |
5-Apr-15
75श्लोकः – Yogi Ramsuratkumar Sahasranama – 75th sloka’s meaning
परिशुद्धाशय: स्निग्ध: देवकार्य परायण: |
गुणोन्नत: पूर्णपुण्य: बुधगण्य: बुधप्रिय: || ७५ ||
परिशुद्ध+आशय:= One who has completely pure (परिशुद्ध) intentions (आशय)
स्निग्ध: = One who is friendly (स्निग्ध)
देव+कार्य परायण: = One who is devoted (परायण) towards the divine (देव) work (कार्य)
गुण+उन्नत: = One who is in an elevatedstate (उन्नत) with good virtues (गुण)
पूर्ण+पुण्य: = One who is full (पूर्ण) of good deeds (पुण्य)
बुध+गण्य: = One who is counted (गण्य) to be one among the learned people (बुध)
बुध+प्रिय: = One who is loving (प्रिय) towards learned people (बुध)
Pariśud’dhāśaya: Snigdha: Dēvakārya parāyaṇa: |
Guṇōnnata: Pūrṇapuṇya: Budhagaṇya: Budhapriya: || 75 ||
- ॐ परिशुद्धाशयायनम: |
- ॐ स्निग्धायनम: |
- ॐ देवकार्य परायणायनम: |
- ॐ गुणोन्नतायनम: |
- ॐ पूर्णपुण्यायनम: |
- ॐ बुधगण्यायनम: |
- ॐ बुधप्रियायनम: |
6-Apr-15
76श्लोकः – Yogi Ramsuratkumar Sahasranama – 76th sloka’s meaning
परवित् पारदृश्वाच परतत्वप्रतिष्ठित: |
दोषज्ञो दोषद्रष्टा च सर्व दोष निवाशन: || ७६ ||
पर+वित् = One who knows (वित्) the supreme reality (पर)
पार+दृश्वा= One who has seen (दृश्वा) the other shore (पार) of the worldly life
च = and
परतत्व+प्रतिष्ठित: = One who revels (प्रतिष्ठित) in the supreme reality (पर+तत्व)
दोष+ज्ञ: = One who knows (ज्ञा)others’ defects (दोष)
दोष+ द्रष्टा = One who sees (द्रष्टृ) others’ faults (दोष)
च = and
सर्व दोष निवाशन: = One who destroys (निवाशन) all (सर्व) the defects (दोष)
Paravit pāradr̥śvāca paratatvapratiṣṭhita: |
Dōṣajñō dōṣadraṣṭā ca sarva dōṣa nivāśana: || 76 ||
- ॐ परविदे नम: |
- ॐ पारदृश्वनेनम: |
- ॐ परतत्वप्रतिष्ठितायनम: |
- ॐ दोषज्ञाय नम: |
- ॐ दोषद्रष्ट्रेनम: |
- ॐ सर्व दोष निवाशनाय नम: |
6-Apr-15
77श्लोकः – Yogi Ramsuratkumar Sahasranama – 77th sloka’s meaning
तरुणार्क समच्छाय: करुणामय लोचन: |
वासना दोष रहित: नाना भाषा विशारद: || ७७ ||
तरुण+अर्क सम+छाय: = One whose shade or reflection (छाय) is equal (सम) to the young (तरुण) Sun (अर्क) i.e., One whose brightness is pleasant like the early morning sun
करुणामय लोचन: = One whose eyes (लोचन) are filled with compassion (करुणामय)
वासना दोष रहित:= One who is devoid (रहित) of the faults (दोष) due to Vaasanas (वासना), the impressions of anything remaining unconsciously in the mind
नाना भाषा विशारद: = One who is well-versed (विशारद) in various (नाना) languages (भाषा)
Taruṇārka samacchāya: Karuṇāmaya lōcana: |
Vāsanā dōṣa rahita: Nānā bhāṣā viśārada: || 77 ||
- ॐ तरुणार्क समच्छायायनम: |
- ॐ करुणामय लोचनायनम: |
- ॐ वासना दोष रहितायनम: |
- ॐ नाना भाषा विशारदायनम: |
7-Apr-15
78श्लोकः – Yogi Ramsuratkumar Sahasranama – 78th sloka’s meaning
पवित्र: पतितोद्धर्ता पवित्रगुणसंयुत: |
पवमान: भवत्राता भवबन्धु: भवप्रिय: || ७८ ||
पवित्र: = One who is sacred
पतित+उद्धर्ता = One who uplifts (उद्धर्ता) the fallen ones (पतित)
पवित्र+गुण+संयुत: = One who is the accumulation (सं+युत) of sacred (पवित्र) qualities (गुण)
पवमान: = One who is flowing clear (पवमान) i.e., One who is pure without any faults
भव+त्राता = One who protects (त्राता) from the worldly attachments (भव)
भवबन्धु: = One who is a relative (बन्धु) of Lord Shiva (भव)
भवप्रिय: = One who loves (प्रिय) Lord Shiva (भव)
Pavitra: Patitōd’dhartā pavitraguṇasanyuta: |
Pavamāna: Bhavatrātā bhavabandhu: Bhavapriya: || 78 ||
- ॐ पवित्रायनम: |
- ॐ पतितोद्धर्त्रे नम: |
- ॐ पवित्रगुणसंयुतायनम: |
- ॐ पवमानायनम: |
- ॐ भवत्रात्रे नम: |
- ॐ भवबन्धवेनम: |
- ॐ भवप्रियायनम: |
7-Apr-15
79श्लोकः – Yogi Ramsuratkumar Sahasranama – 79th sloka’s meaning
अत्यन्त सुलभ: सौम्य: दुष्टकाम विनाशन: |
कामक्रोधादि संहर्ता धृतिमान् ध्यान संस्थित: || ७९ ||
अत्यन्त सुलभ: = One who is extremely (अत्यन्त) easy to be obtained (सुलभ)
सौम्य: = One who is very pleasing
दुष्ट+काम विनाशन: = One who destroyes (विनाशन) the evil (दुष्ट) desires (काम)
काम+क्रोध+आदि संहर्ता = One who has totally destroyed (सं+हर्ता) desire (काम), anger (क्रोध) and other such emotions (आदि)
धृतिमान् = One who is firm and determined
ध्यान संस्थित: = One who always remains (सं+स्थित) in meditation (ध्यान)
Atyanta sulabha: Saumya: Duṣṭakāma vināśana: |
Kāmakrōdhādi sanhartā dhr̥timān dhyāna sansthita: || 79 ||
- ॐ अत्यन्त सुलभायनम: |
- ॐ सौम्यायनम: |
- ॐ दुष्टकाम विनाशनायनम: |
- ॐ कामक्रोधादि संहर्त्रे नम: |
- ॐ धृतिमतेनम: |
- ॐ ध्यान संस्थिताय नम: |
8-Apr-15
80श्लोकः – Yogi Ramsuratkumar Sahasranama – 80th sloka’s meaning
निर्व्यथ: निरवद्यश्च दिव्य चैतन्य संयुत: |
सर्वक्षेमकर: शुद्ध रामयोग विशारद: || ८० ||
निर्+व्यथ: = One without (निर् ) suffering (व्यथा)
निर्+अवद्य: = One without (निर् ) imperfections (अवद्य)
च = and
दिव्य चैतन्य संयुत: = One who is the accumulation of (संयुत) divine (दिव्य) consciousness (चैतन्य)
सर्व+क्षेम+कर: = One who causes (कर) all (सर्व) prosperity (क्षेम)
शुद्ध राम+योग विशारद:= One who is an expert (विशारद) in the worship (योग) of the virtuous (शुद्ध) Rama (राम)
—
प्रक्षेप or पाठ भेद:(Interpolation or a different version)
शुद्ध:= One who is pure
रामयोग विशारद: =One who is an expert in the worship of Rama
—-
Nirvyatha: Niravadyaśca divya caitan’ya sanyuta: |
Sarvakṣēmakara: Śud’dha rāmayōga viśārada: || 80 ||
- ॐ निर्व्यथायनम: |
- ॐ निरवद्यायनम: |
- ॐ दिव्य चैतन्य संयुतायनम: |
- ॐ सर्वक्षेमकरायनम: |
- ॐ शुद्ध रामयोग विशारदाय नम: |
8-Apr-15
81श्लोकः – Yogi Ramsuratkumar Sahasranama – 81st sloka’s meaning
शुद्धात्मा निर्विकारश्च निराशो नियत क्रिय: |
सिद्धिमान् सिद्धसंकल्प: स्थैर्यवान् स्थिरमानस: || ८१ ||
शुद्ध+आत्मा = One who is the Pure (शुद्ध) Self (आत्मा)
निर्+विकार: = One who is without (निर्) modifications (विकार)
च = and
निर्+आश: = One who is without (निर्) desires (आशा )
नियत क्रिय: = One who does (क्रिय) the ordained work (नियत)
सिद्धिमान् = One who possesses unusual supernatural capabilities
सिद्ध+संकल्प: = One who has achieved (सिद्ध) his objectives (संकल्प)
स्थैर्यवान् = One who is firm and unyielding (स्थिर)
स्थिर+मानस: = One whose mind (मनस्) is steady (स्थिर)
Śud’dhātmā nirvikāraśca nirāśō niyata kriya: |
Sid’dhimān sid’dhasaṅkalpa: Sthairyavān sthiramānasa: || 81 ||
- ॐ शुद्धात्मनेनम: |
- ॐ निर्विकाराय नम: |
- ॐ निराशायनम: |
- ॐ नियत क्रियाय नम: |
- ॐ सिद्धिमतेनम: |
- ॐ सिद्धसंकल्पायनम: |
- ॐ स्थैर्यवतेनम: |
- ॐ स्थिरमानसायनम: |
9-Apr-15
82श्लोकः – Yogi Ramsuratkumar Sahasranama – 82nd sloka’s meaning
वेदवान् मोदवान् मौनी मित भाषी महामुनि: |
अहंभाव विहीनात्मा शरणागत वत्सल: || ८२ ||
वेदवान् = One who possesses the knowledge of the Vedas
मोदवान् = One who possesses enjoyment
मौनी = One who observes silence
मित भाषी = One whose speech (भाषी) is concise (मित)
महा+मुनि: = One who is a great (महा) saint (मुनि)
अहंभाव विहीन+आत्मा = One whose soul (आत्मा) is devoid (विहीन) of ego or the sense of I-ness (अहम्+भाव)
शरणागत वत्सल: = One who is affectionate (वत्सल) toward those who come (आगत) to his feet (शरण) i.e., One who shows affection towards those who surrender (शरणागत)
Vēdavān mōdavān maunī mita bhāṣī mahāmuni: |
Ahambhāva vihīnātmā śaraṇāgata vatsala: || 82 ||
- ॐ वेदवतेनम: |
- ॐ मोदवतेनम: |
- ॐ मौनिनेनम: |
- ॐ मित भाषिणेनम: |
- ॐ महामुनयेनम: |
- ॐ अहंभाव विहीनात्मने नम: |
- ॐ शरणागत वत्सलाय नम: |
9-Apr-15
83श्लोकः – Yogi Ramsuratkumar Sahasranama – 83rd sloka’s meaning
समदृष्टि: समाधानी सर्वतत्व विचक्षण: |
प्रत्यग्र प्रतिभ: प्राज्ञ: पूरिताशेष वाञ्छित: || ८३ ||
सम+दृष्टि: = One whose vision (दृष्टि) has equanimity (सम)
समाधानी = Compromising person
सर्व+तत्व विचक्षण: = One who is an expert (विचक्षण) in all (सर्व) philosophies (तत्व)
प्रत्यग्र प्रतिभ: = one with fresh and pure (प्रत्यग्र) intelligence (प्रतिभ)
प्राज्ञ: = learned man
पूरिताशेष वाञ्छित: = One who fulfilles (पूरित) desires (वाञ्छित) all of them without leftovers (अ+शेष)
Samadr̥ṣṭi: Samādhānī sarvatatva vicakṣaṇa: |
Pratyagra pratibha: Prājña: Pūritāśēṣa vāñchita: || 83 ||
- ॐ समदृष्ट्येनम: |
- ॐ समाधानिनेनम: |
- ॐ सर्वतत्व विचक्षणायनम: |
- ॐ प्रत्यग्र प्रतिभायनम: |
- ॐ प्राज्ञायनम: |
- ॐ पूरिताशेष वाञ्छितायनम: |
10-Apr-15
84श्लोकः – Yogi Ramsuratkumar Sahasranama – 84th sloka’s meaning
सूर्यतेजा: सूर्यमन्त्री सूरि: रामैकमानस: |
सन्मना: सत्यवाक्यश्च सत्य वृत्तान्त कोविद: || ८४ ||
सूर्य+तेजा: = One who has the brightness (तेजस्) of the sun (सूर्य)
सूर्य+मन्त्री = One who chants the Sun god’s (सूर्य) hymn (मन्त्र)
सूरि:= A learned man
राम+एक+मानस: = One who keeps the only one (एक) Rama in his mind (मनस्)
सत्+मना: = One who possesses a good (सत्) mind (मनस्)
सत्य+वाक्य: = One whose sayings (वाक्य) become true (सत्य)
च = and
सत्य वृत्तान्त कोविद: = One who is an expert (कोविद) in the inner meaning (वृत्तान्त) of Truth (सत्य)
Sūryatējā: Sūryamantrī sūri: Rāmaikamānasa: |
Sanmanā: Satyavākyaśca satya vr̥ttānta kōvida: || 84 ||
- ॐ सूर्यतेजसे नम: |
- ॐ सूर्यमन्त्रिणेनम: |
- ॐ सूरयेनम: |
- ॐ रामैकमानसायनम: |
- ॐ सन्मनसेनम: |
- ॐ सत्यवाक्यायनम: |
- ॐ सत्य वृत्तान्त कोविदायनम: |
10-Apr-15
85श्लोकः – Yogi Ramsuratkumar Sahasranama – 85th sloka’s meaning
सुखद: ब्रह्मविश्वासी शुभकृत्य: कृपाविल: |
प्रसन्नवदनो वीर: रामगीत विशारद: || ८५ ||
सुख+द: = One who gives (दा) happiness (सुख)
ब्रह्म+विश्वासी = One who believes (विश्वासम्) in the Supreme Being (ब्रह्म)
शुभ+कृत्य: = One who does or causes (कृत्) auspiciousness (शुभ)
कृपा+आविल: = One who is mixed with (आविल) kindness (कृपा)
प्रसन्न+वदन: = One who has a happy (प्रसन्न) face (वदनम्)
वीर: = Warrior
राम+गीत विशारद: = One who is very knowledgeable (विशारद) in the songs (गीत) on Lord Rama (राम) or
One who is very knowledgeable (विशारद) in the text Rama Gita (रामगीत), which is a part of Veda Vyasa’s Adhyatma Ramayana and comprises of the advice given by Lord Rama to Lakshmana
Sukhada: Brahmaviśvāsī śubhakr̥tya: Kr̥pāvila: |
Prasannavadanō vīra: Rāmagīta viśārada: || 85 ||
- ॐ सुखदायनम: |
- ॐ ब्रह्मविश्वासिने नम: |
- ॐ शुभकृत्यायनम: |
- ॐ कृपाविलायनम: |
- ॐ प्रसन्नवदनाय नम: |
- ॐ वीरायनम: |
- ॐ रामगीत विशारदाय नम: |
11-Apr-15
86श्लोकः – Yogi Ramsuratkumar Sahasranama – 86th sloka’s meaning
विद्यावान् दीनसंकष्टनाशानो दीर्घदर्शन: |
दीर्घदर्शी प्रौढचित्त: लोकसेवापरायण: || ८६ ||
विद्यावान् = One who is very knowledgable (विद्या)
दीन+संकष्ट+नाशान: = One who destroys (नाशान) the difficulties (संकष्ट) of poor people (दीन)
दीर्घ+दर्शन: = One who has the foresight (दर्शन) to see far ahead (दीर्घ)
दीर्घ+दर्शी = far(दीर्घ)-sighted(दर्शी) person
प्रौढ+चित्त: = One whose thoughts (चित्त) are mature (प्रौढ)
लोक+सेवा+परायण: = One who is totally engaged (परायण) in the service (सेवा) of everyone in the world (लोक)
Vidyāvān dīnasaṅkaṣṭanāśānō dīrghadarśana: |
Dīrghadarśī prauḍhacitta: Lōkasēvāparāyaṇa: || 86 ||
- ॐ विद्यावते नम: |
- ॐ दीनसंकष्टनाशानाय नम: |
- ॐ दीर्घदर्शनायनम: |
- ॐ दीर्घदर्शिनेनम: |
- ॐ प्रौढचित्तायनम: |
- ॐ लोकसेवापरायणायनम: |
11-Apr-15
87श्लोकः – Yogi Ramsuratkumar Sahasranama – 87th sloka’s meaning
कञ्चुकी करुणारूप: सर्व पूज्यगुणोज्ज्वल: |
सर्वमान्य: सर्ववन्द्य: सर्वपूज्य: सनातन: || ८७ ||
कञ्चुकी = One who wears a jibba (कञ्चुक)
करुणारूप: = Personification (रुप:) of kindness (करुणा)
सर्व पूज्य गुण+उज्ज्वल: = One who isluminous (उज्ज्वल) with all (सर्व) the highly regarded (पूज्य) qualities (गुण)
सर्व+मान्य: = One who is honoured (मान्य) by everyone (सर्व)
सर्व+वन्द्य: = One who is respected (वन्द्य) by everyone (सर्व)
सर्व+ पूज्य:= One who is worshipped (पूज्य) by everyone (सर्व)
सनातन: = Eternal one
Kañcukī Karuṇārūpa: Sarva pūjya guṇōjjvala: |
Sarvamān’ya: Sarvavandya: Sarvapūjya: Sanātana: || 87 ||
- ॐकञ्चुकिनेनम: |
- ॐ करुणारूपायनम: |
- ॐ सर्व पूज्य गुणोज्ज्वलायनम: |
- ॐ सर्वमान्यायनम: |
- ॐ सर्ववन्द्यायनम: |
- ॐ सर्व पूज्याय नम: |
- ॐ सनातनायनम: |
12-Apr-15
88श्लोकः – Yogi Ramsuratkumar Sahasranama – 88th sloka’s meaning
सर्वजुष्ट: सदा तुष्ट: शान्तसौम्येक्षण: शुचि: |
सत्कर्मा सज्जनोत्कृष्ट: निर्ममो भूतवत्सल: || ८८ ||
सर्व+जुष्ट: = One who is liked and worshipped (जुष्ट) by everyone (सर्व)
सदा तुष्ट: = One who is always (सदा) happy (तुष्ट)
शान्त+सौम्य+ईक्षण: = One whose eyes (ईक्षण) are peace (शान्त) and amusement (सौम्य)
शुचि:= Pure one
सत्+कर्मा = One who does good (सत्)actions (कर्मा)
सत्+जन+उत्कृष्ट: = One holding a high position (उत्कृष्ट) among good (सत्) people (जन)
निर्+मम: = One without (निर्) mine-ness(मम) i.e., Unselfish
भूत+वत्सल: = One who is kind (वत्सल) towards living beings (भूत)
Sarvajuṣṭa: Sadā tuṣṭa: Śāntasaumyēkṣaṇa: Śuci: |
Satkarmā sajjanōtkr̥ṣṭa: Nirmamō bhūtavatsala: || 88 ||
- ॐसर्वजुष्टायनम: |
- ॐ सदा तुष्टायनम: |
- ॐ शान्तसौम्येक्षणायनम: |
- ॐ शुचये नम: |
- ॐ सत्कर्मणेनम: |
- ॐ सज्जनोत्कृष्टायनम: |
- ॐ निर्ममायनम: |
- ॐ भूतवत्सलायनम: |
12-Apr-15
89श्लोकः – Yogi Ramsuratkumar Sahasranama – 89th sloka’s meaning
सुमानस: सुवर्चस्क: सुतेजा: भास्करद्युति: |
निरस्तपाप संघात: प्रशस्त श्रीशपूजक: || ८९ ||
सु+मानस: = He has a good (सु) mind (मनस्)
सु+वर्चस्क: = He has a brilliant (सु) brightness (वर्चस्क)
सु+तेजा: = He has splendid (सु) brightness (तेजस्)
भास्कर+द्युति: = He has the brightness (द्युति) of the Sun (भास्कर)
निरस्त+पाप सङ्घात: = He destroys (निरस्त)the collection (सङ्घ) of sins (पाप)
प्रशस्त श्री+ईश+पूजक: = Devotee (पूजक) of the auspicious (प्रशस्त) Vishnu, Lakshmi’s husband (श्री+ईश)
Sumānasa: Suvarcaska: Sutējā: Bhāskaradyuti: |
Nirastapāpa saṅghāta: Praśasta śrīśapūjaka: || 89 ||
- ॐ सुमानसाय नम: |
- ॐ सुवर्चस्काय नम: |
- ॐ सुतेजसेनम: |
- ॐ भास्करद्युतये नम: |
- ॐ निरस्तपाप संघाताय नम: |
- ॐ प्रशस्त श्रीशपूजकाय नम: |
13-Apr-15
90श्लोकः – Yogi Ramsuratkumar Sahasranama – 90th sloka’s meaning
निन्दाहीनो द्वेषहीन: निरुपाधि गुणाश्रय: |
निराकांक्षी नित्ययुक्त: निर्वेग: निरतिक्रम: || ९० ||
निन्दा+हीन: = He is devoid (हीन) of blame (निन्दा)
द्वेष+हीन: = He is devoid (हीन) of enemity (द्वेष)
निरुप+आधि गुण+आश्रय: = He confirms (आश्रय) to various qualities (गुण) of formlessness (निरुप) and others (आधि)
निर्+आकांक्षी = He is without (निर्) desires (आकांक्षी)
नित्य+युक्त: = He is always (नित्य) established (युक्त) in meditation
निर्+वेग: = He does not (निर्) do actions in haste (वेग)
निर्+अतिक्रम: = He does not (निर्) commit any violation (अतिक्रम)
Nindāhīnō dvēṣahīna: Nirupādhi guṇāśraya: |
Nirākāṅkṣī nityayukta: Nirvēga: Niratikrama: || 90 ||
- ॐ निन्दाहीनाय नम: |
- ॐ द्वेषहीनाय नम: |
- ॐ निरुपाधि गुणाश्रयाय नम: |
- ॐ निराकांक्षिणे नम: |
- ॐ नित्ययुक्ताय नम: |
- ॐ निर्वेगाय नम: |
- ॐ निरतिक्रमाय नम: |
13-Apr-15
91श्लोकः – Yogi Ramsuratkumar Sahasranama – 91stsloka’s meaning
निराश: रामनामाश: लोककामविवर्जित: |
श्लोकवान् सुकृताकार: मुक्तसंसारबन्धन: || ९१ ||
निर्+आश: = He is without (निर्) desires (आश)
रामनाम+आश: = Chanting Rama’s name (रामनाम) is his desire (आश)
लोक+काम+विवर्जित: = Devoid (विवर्जित) of worldly (लोक) desires (काम)
श्लोकवान् = He is glorious (श्लोक)
सुकृत+आकार: = He is the personification (आकार) of good deeds (सुकृत)
मुक्त+संसार+बन्धन: = He is liberated (मुक्त) from the bondage (बन्धन) of worldly life (संसार)
Nirāśa: Rāmanāmāśa: Lōkakāmavivarjita: |
Ślōkavān sukr̥tākāra: Muktasansārabandhana: || 91 ||
- ॐ निराशाय नम: |
- ॐ रामनामाशाय नम: |
- ॐ लोककामविवर्जिताय नम: |
- ॐ श्लोकवतेनम: |
- ॐ सुकृताकाराय नम: |
- ॐ मुक्तसंसारबन्धनाय नम: |
14-Apr-15
92श्लोकः – Yogi Ramsuratkumar Sahasranama – 92ndsloka’s meaning
मुक्तिमार्गप्रदायीच शिष्टवर्गपूजित: |
सर्वसंकष्टहरणो दुष्टघ्नश्च सदग्रणी: || ९२ ||
मुक्ति+मार्ग+प्रदायी= He communicates and shows (प्रदायी) the path (मार्ग) of liberation (मुक्ति)
च = and
शिष्ट+वर्ग+पूजित: = He is worshipped (पूजित) by the elite (शिष्ट) class (वर्ग)
सर्व+संकष्ट+हरण: = He is the demolisher (हरण) of all (सर्व) troubles (संकष्ट)
दुष्ट+घ्न: = He is the destroyer (घ्न) of evil (दुष्ट)
च = and
सत्+अग्रणी: = He is foremost (अग्रणी) amonggood people (सत्)
Muktimārgapradāyī ca śiṣṭavargapūjita: |
Sarvasaṅkaṣṭaharaṇō duṣṭaghnaśca sadagraṇī: || 92 ||
- ॐ मुक्तिमार्गप्रदायिने नम: |
- ॐ शिष्टवर्गपूजिताय नम: |
- ॐ सर्वसंकष्टहरणाय नम: |
- ॐ दुष्टघ्नाय नम: |
- ॐ सदग्रण्ये नम: |
प्रक्षेप or पाठ भेद:(Interpolation or a different version)
मुक्तिमार्गप्रयाणी मुक्ति+मार्ग+प्रयाणी = He travels (प्रयाणी) in the path (मार्ग) of liberation (मुक्ति)ॐ मुक्तिमार्गप्रयाणिने नम: |
14-Apr-15
93श्लोकः – Yogi Ramsuratkumar Sahasranama – 93rd sloka’s meaning
भक्तिवश्यो भक्तवश्य: सदा सरस भाषण: |
श्रीराम चरितोत्साही राम नाम सुमानस: || ९३ ||
भक्ति+वश्य: = He is fascinated (वश्य) by devotion (भक्ति)
भक्त+वश्य: = He is captivated (वश्य) by the devotees (भक्त)
सदा सरस भाषण: = He always (सदा) speaks (भाषण) in a charming manner (सरस)
श्रीराम चरित+उत्साही = He is passionate (उत्साही) towards the biography (चरित) of Sri Rama (श्रीराम)
राम नाम सुमानस: = He has the name (नाम) of Rama (राम) in his virtuous mind (सु+मनस्)
प्रक्षेप or पाठ भेद:(Interpolation or a different version)
श्रीराम नाम मानस:
Bhaktivaśyō bhaktavaśya: Sadā sarasa bhāṣaṇa: |
Śrīrāma caritōtsāhī rāma nāma sumānasa: || 93 ||
- ॐ भक्तिवश्याय नम: |
- ॐ भक्तवश्याय नम: |
- ॐ सदा सरस भाषणाय नम: |
547. ॐ श्रीराम चरितोत्साहिने नम: | - ॐ राम नाम सुमानसाय नम: |
15-Apr-15
94श्लोकः – Yogi Ramsuratkumar Sahasranama – 94th sloka’s meaning
राम नामोपदेशेन भक्त मङ्गल वर्धन: |
श्रीराम भजनासक्त: रामनाम परानन: || 94 ||
राम नाम+उपदेशेन भक्त मङ्गल वर्धन: = He increases (वर्धन) the fortune (मङ्गल) of his devotees (भक्त) by initiating (उपदेश) them into the name (नाम) of Rama (राम)
श्रीराम भजन+आसक्त: = He is interested (आसक्त) in the worship (भजन) of Sriram (श्रीराम)
रामनाम परा+आनन: = His mouth (आनन)is attached (परा) to Ramnam (रामनाम); i.e., He always chants Ramnam
Rāma nāmōpadēśēna bhakta maṅgala vardhana: |
Śrīrāma bhajanāsakta: Rāmanāma parānana: || 94 ||
- ॐ राम नामोपदेशेन भक्त मङ्गल वर्धनाय नम: |
- ॐ श्रीराम भजनासक्ताय नम: |
- ॐ रामनाम पराननाय नम: |
15-Apr-15
95श्लोकः – Yogi Ramsuratkumar Sahasranama – 95th sloka’s meaning
रामनाम विशेषज्ञ: राम सेवैक मानस: |
निर्मत्सरोह्यदु:खश्च राघव प्रेमवर्धन: || ९५ ||
रामनाम विशेष+ज्ञ: = He knows (ज्ञा) the glory (विशेष) of the divine name of Rama (रामनाम)
राम सेव+एक मानस: = His mind (मन) is engaged only (एक) in the service (सेव) of Lord Rama (राम)
निर्+मत्सर: = He is without (निर्) jealousy (मत्सर)
अ+दु:ख: = He is without (अ) worries (दु:खम्)
च = and
राघव प्रेम+वर्धन: = He causes the love (प्रेम) towards Rama (called Raghava for being a descendent of King Raghu) राघवto increase (वर्धन)
Rāmanāma viśēṣajña: Rāma sēvaika mānasa: |
Nirmatsarōhyadu:Khaśca rāghava prēmavardhana: || 95 ||
- ॐ रामनाम विशेषज्ञाय नम: |
- ॐ राम सेवैक मानसाय नम: |
- ॐ निर्मत्सराय नम: |
- ॐ अदु:खाय नम: |
- ॐ राघव प्रेमवर्धनाय नम: |
16-Apr-15
96श्लोकः – Yogi Ramsuratkumar Sahasranama – 96th sloka’s meaning
राम दूतप्रीतचित्त: रामसिद्धान्तकोविद: |
उपकार गुणोपेत: शत्रुघ्न भरतप्रिय: || ९६ ||
राम दूत+प्रीत+चित्त: = He holds loving (प्रीत) thoughts (चित्त) towards Hanuman, who is the messenger (दूत) of Rama (राम)
राम+सिद्धान्त+कोविद: = He is an expert (कोविद) in the doctrine or principles (सिद्धान्त) of Lord Rama (राम)
उपकार गुण+उपेत: = Helping (उपकार) nature (गुण) abides (उपेत) in him
शत्रुघ्न भरत+प्रिय: = He is verily Lord Rama, who loves Satrugna (शत्रुघ्न) and Bharata (भरत)
Rāma dūtaprītacitta: Rāmasid’dhāntakōvida: |
Upakāra guṇōpēta: Śatrughna bharatapriya: || 96 ||
- ॐ राम दूतप्रीतचित्ताय नम: |
- ॐ रामसिद्धान्तकोविदाय नम: |
- ॐ उपकार गुणोपेताय नम: |
- ॐ शत्रुघ्न भरतप्रियाय नम: |
16-Apr-15
97श्लोकः – Yogi Ramsuratkumar Sahasranama – 97th sloka’s meaning
गुह सुग्रीवयोरिष्ट: विभीषण गुण प्रिय: |
पूर्व पुण्याकृति: पूत पुण्य रामकथाप्रिय: || ९७ ||
गुह सुग्रीवयो:+इष्ट: = He is verily Lord Rama who likes (इष्ट) Guha (गुह) and Sugriva (सुग्रीव)
विभीषण गुण प्रिय: = He is Lord Rama, who adores (प्रिय) Vibhishana’s (विभीषण) qualities (गुण) like surrender
पूर्व पुण्य+आकृति: = His form (आकृति) is made of themeritorious acts (पुण्य) from the past (पूर्व) births
पूत पुण्य राम+कथा+प्रिय: = He is fond of (प्रिय) the story (कथा) of Rama (राम) which is purifying (पूत) and auspicious (पुण्य)
Guha sugrīvayōriṣṭa: Vibhīṣaṇa guṇa priya: |
Pūrva puṇyākr̥ti: Pūta puṇya rāmakathāpriya: || 97 ||
- ॐ गुह सुग्रीवयोरिष्टाय नम: |
- ॐ विभीषण गुण प्रियाय नम: |
- ॐ पूर्व पुण्याकृतये नम: |
- ॐ पूत पुण्य रामकथाप्रियाय नम: |
17-Apr-15
98श्लोकः – Yogi Ramsuratkumar Sahasranama – 98th sloka’s meaning
निरवद्य गुणश्रेष्ठो निर्णयातीत वैभव: |
आश्र्मी श्रमहन्ता च सकलाह्लादविक्षण: || ९८ ||
निर्+अवद्य गुण+श्रेष्ठ: = He is the best person (श्रेष्ठ) without (निर्) any disagreeable (अवद्य) qualities (गुण)
निर्णय+अतीत वैभव: = His greatness (वैभव) is beyond (अतीत) judgement(निर्णय)
आश्र्मी = He resides in the 4th varnashrama (आश्र्म) of Sanyaasa
श्रम+हन्ता = He destroys (हन्ता) the tiredness (श्रम) of the devotees caused by the worldly life
च = and
सकल+आह्लाद+विक्षण: = His sight (विक्षण) causes delight (आह्लाद) to one and all (सकल)
Niravadya guṇaśrēṣṭhō nirṇayātīta vaibhava: |
Āśrmī śramahantā ca sakalāhlādavikṣaṇa: || 98 ||
- ॐ निरवद्य गुणश्रेष्ठाय नम: |
- ॐ निर्णयातीत वैभवाय नम: |
- ॐ आश्र्मिणे नम: |
- ॐ श्रमहन्त्रे नम: |
- ॐ सकलाह्लादविक्षणाय नम: |
17-Apr-15
99श्लोकः – Yogi Ramsuratkumar Sahasranama – 99th sloka’s meaning
आश्चर्यावहवृत्तान्त: सत्पाल: सत्परायण: |
महिताशयसंपन्न: सर्वाशापरिवर्जित: || ९९ ||
आश्चर्य+आवह+वृत्तान्त: = His life history (वृत्तान्त) conveys (आवह) many wonders (आश्चर्य)
सत्+पाल: = He is the protector (पाल) of good people (सत्)
सत्+परायण: = He is considers good people and goodness itself (सत्) to be the final objective (परायण)
महित+आशय+संपन्न: = He is endowed with (संपन्न) praise-worthy (महित) disposition of mind (आशय)
सर्व+आशा+परिवर्जित: = He has abandoned (परिवर्जित) all (सर्व) desires (आशा)
Āścaryāvahavr̥ttānta: Satpāla: Satparāyaṇa: |
Mahitāśayasampanna: Sarvāśāparivarjita: || 99 ||
- ॐ आश्चर्यावहवृत्तान्ताय नम: |
- ॐ सत्पालाय नम: |
- ॐ सत्परायणाय नम: |
- ॐ महिताशयसंपन्नाय नम: |
- ॐ सर्वाशापरिवर्जिताय नम: |
18-Apr-15
100श्लोकः – Yogi Ramsuratkumar Sahasranama – 100th sloka’s meaning
प्रसन्नचित्त: प्रौढात्मा प्रसन्नमुख पङ्कज: |
युक्तिमान् बुद्धिमान् शीली सूक्तिमान् युक्तमानस: || १०० ||
प्रसन्न+चित्त: = He always holds pleasing and clear (प्रसन्न) thoughts (चित्त)
प्रौढ+आत्मा = He is a matured (प्रौढ) self (आत्मा)
प्रसन्न+मुख पङ्कज: = His lotus (पङ्कज) face (मुख) is ever happy (प्रसन्न)
युक्तिमान् = He possesses reasoning skills (युक्ति)
बुद्धिमान् = He possesses intelligence (बुद्धि)
शीली = He is a virtuous person
सूक्तिमान् = He possesses the knowledge of beautiful verses or stanzas (सूक्ति)
युक्त+मानस: = His mind (मन) is always absorbed (युक्त) in meditation
Prasannacitta: Prauḍhātmā prasannamukha paṅkaja: |
Yuktimān bud’dhimān śīlī sūktimān yuktamānasa: || 100 ||
- ॐ प्रसन्नचित्ताय नम: |
- ॐ प्रौढात्मने नम: |
- ॐ प्रसन्नमुख पङ्कजाय नम: |
- ॐ युक्तिमतेनम: |
- ॐ बुद्धिमतेनम: |
- ॐ शीलिने नम: |
- ॐ सूक्तिमतेनम: |
- ॐ युक्तमानसाय नम: |
18-Apr-15
101श्लोकः – Yogi Ramsuratkumar Sahasranama – 101st sloka’s meaning
मुक्तिमान् रिपुवर्गघ्नश्च सत्यवान् सात्विक: सुधी: |
सर्वमुक्तो विशुद्धात्मा स्थिरधी: स्थिरमानस: || १०१ ||
मुक्तिमान् = He has attained liberation (मुक्ति)
रिपु+वर्ग+घ्न: = He destroys (घ्न)the clan or group (वर्ग) of enemies (रिपु) like selfish desires
च = and
सत्यवान् = He is truthful (सत्य)
सात्विक: = He is pure
सुधी: = He is pious
सर्व+मुक्त: = He is free (मुक्त) from all (सर्व) bondages
विशुद्ध+आत्मा = He is a very pure (वि+शुद्ध) soul (आत्मा)
स्थिर+धी: = He has a unwavering (स्थिर) intellect (धी);
स्थिर+मानस: = His mind (मन) is firm (स्थिर)
Muktimān ripuvargaghnaśca satyavān sātvika: Sudhī: |
Sarvamuktō viśud’dhātmā sthiradhī: Sthiramānasa: || 101 ||
- ॐ मुक्तिमतेनम: |
- ॐ रिपुवर्गघ्नाय नम: |
- ॐ सत्यवतेनम: |
- ॐ सात्विकाय नम: |
- ॐ सुधिये नम: |
- ॐ सर्वमुक्ताय नम: |
- ॐ विशुद्धात्मने नम: |
- ॐ स्थिरधिये नम: |
- ॐ स्थिरमानसाय नम: |
19-Apr-15
102श्लोकः – Yogi Ramsuratkumar Sahasranama – 102nd sloka’s meaning
सर्वभक्त परित्राता रघुनायक सेवक: |
सुजनाभिनुत: सूरि: सनकादि समद्युति: || १०२ ||
सर्व+भक्त परित्राता = He is the protector (परित्राता) of all (सर्व) devotees (भक्त)
रघु+नायक सेवक: = He is the servant (सेवक) of Lord (नायक) Rama (रघु), who is a descendent of King Raghu
सुजन+अभिनुत: = He instigates (अभिनु) good people (सुजन) encouraging them to be better
सूरि: = He is a great sage (सूरि)
सनक+आदि सम+द्युति: = He has the brightness (द्युति) which is equal (सम) to that of the four rishis starting with (आदि) Sanaka (सनक), namely Sanaka, Sanandana, Sanatana and Sanatkumara
Sarvabhakta paritrātā raghunāyaka sēvaka: |
Sujanābhinuta: Sūri: Sanakādi samadyuti: || 102 ||
- ॐ सर्वभक्त परित्रात्रे नम: |
- ॐ रघुनायक सेवकाय नम: |
- ॐ सुजनाभिनुताय नम: |
- ॐ सूरये नम: |
- ॐ सनकादि समद्युतये नम: |
19-Apr-15
103श्लोकः – Yogi Ramsuratkumar Sahasranama – 103rd sloka’s meaning
पुन्नागवृक्षतत्वज्ञ: पुरुषोत्तमभावुक: |
मर्त्याभीष्टप्रदो मान्य: ममतादोषनाशन: || १०३ ||
पुन्नाग+वृक्ष+तत्व+ज्ञ: = He knows (ज्ञा) the reality (तत्व) behind the Punnai (पुन्नाग) tree (वृक्ष) (Alexandrian Laurel Tree)which is indicated by naming it as the best (नाग) among men (पुम्)
पुरुष+उत्तम+भावुक: = He becomes emotional (भावुक) when thinking about Purushotama Vishnu, who is the highest (उत्तम) among all men (पुरुष)
मर्त्य+अभीष्ट+प्रद: = He bestows (प्र+दा) the desired objects (अभीष्ट) of men (मर्त्य) and women
मान्य: = He is respected by everyone
ममता +दोष+नाशन: = He destroys (नाशन) the defect (दोष) called egoism (ममता)
Punnāgavr̥kṣatatvajña: Puruṣōttamabhāvuka: |
Martyābhīṣṭapradō mān’ya: Mamatādōṣanāśana: || 103 ||
- ॐ पुन्नागवृक्षतत्वज्ञाय नम: |
- ॐ पुरुषोत्तमभावुकाय नम: |
- ॐ मर्त्याभीष्टप्रदाय नम: |
- ॐ मान्याय नम: |
- ॐ ममतादोषनाशनाय नम: |
20-Apr-15
104श्लोकः – Yogi Ramsuratkumar Sahasranama – 104th sloka’s meaning
वर्णनीय गुणोपेत: वर्ण्य: पूर्णकलान्वित: |
पुष्कलाशय संपन्न: पुष्टस्तारकनामभि: || १०४ ||
वर्णनीय गुण+उपेत: = He possess (उपेत) the good qualities (गुण) which deserve to be described or praised (वर्णनीय)
वर्ण्य: = He deserves to be described or praised
पूर्ण+कला+अन्वित: = He possesses (अन्वित) the knowledge of all (पूर्ण) the art forms (कला)
पुष्कल+आशय संपन्न: = He is endowed with (संपन्न)numerous (पुष्कल) virtues (आशय)
पुष्ट: तारक+नामभि: = He is filled with energy (पुष्ट) by the chanting of the name (नाम) that enables in crossing (तारक) the worldly bond
Varṇanīya guṇōpēta: Varṇya: Pūrṇakalānvita: |
Puṣkalāśaya sampanna: Puṣṭastārakanāmabhi: || 104 ||
- ॐ वर्णनीय गुणोपेताय नम: |
- ॐ वर्ण्याय नम: |
- ॐ पूर्णकलान्विताय नम: |
- ॐ पुष्कलाशय संपन्नाय नम: |
- ॐ तारक+नामभि: पुष्टाय नम: |
20-Apr-15
105श्लोकः – Yogi Ramsuratkumar Sahasranama – 105th sloka’s meaning
रामनामव्रती धीर: रामनाममुखोज्ज्वल: |
दुष्कार्य करण द्वेषी सत्कार्यकरणोद्यत: || १०५ ||
राम+नाम+व्रती = Ramnam chanting (राम+नाम) is his only worship (व्रत)
धीर: = He is courageous
राम+नाम+मुख+उज्ज्वल: = His face (मुख) is brighened (उज्ज्वल:) due to the chanting of Ramnam (राम+नाम)
दुष्कार्य करण द्वेषी = He is against (द्वेषी) doing (करण) bad actions (दुष्ट+कार्य)
सत्कार्य+करण+उद्यत: = He is eager (उद्यत) to do (करण) good actions (सत्+कार्य)
Rāmanāmavratī dhīra: Rāmanāmamukhōjjvala: |
Duṣkārya karaṇa dvēṣī satkāryakaraṇōdyata: || 105 ||
- ॐ रामनामव्रतिने नम: |
- ॐ धीराय नम: |
- ॐ रामनाममुखोज्ज्वलाय नम: |
- ॐ दुष्कार्य करण द्वेषिणे नम: |
- ॐ सत्कार्यकरणोद्यताय नम: |
21-Apr-15
106श्लोकः – Yogi Ramsuratkumar Sahasranama – 106th sloka’s meaning
बुधाग्रणी: बुधश्रेष्ठ: बुध पालन तत्पर: |
सुप्रबोध: प्रीतचेता: राघवप्रियकार्यकृत् || १०६ ||
बुध+अग्रणी:= Foremost (अग्रणी) among learned men (बुध)
बुध+श्रेष्ठ: = The best (श्रेष्ठ) among learned men (बुध)
बुध पालन तत्पर: = One who is engaged (तत्पर) in taking care (पालन) of learned men (बुध)
सुप्रबोध: = One with a divine realization (सु+प्रबोध)
प्रीत+चेता: = One with a loving (प्रीत) heart (चेतस्)
राघव+प्रिय+कार्य+कृत् = One who does(कृत्) the work (कार्य) that is liked (प्रिय) by Raghava or Lord Rama (राघव)
Budhāgraṇī: Budhaśrēṣṭha: Budha pālana tatpara: |
Suprabōdha: Prītacētā: Rāghavapriyakāryakr̥t || 106 ||
- ॐ बुधाग्रण्येनम: |
- ॐ बुधश्रेष्ठाय नम: |
- ॐ बुध पालन तत्परायनम: |
- ॐ सुप्रबोधाय नम: |
- ॐ प्रीतचेतसे नम: |
- ॐ राघवप्रियकार्यकृतेनम: |
21-Apr-15
107श्लोकः – Yogi Ramsuratkumar Sahasranama – 107th sloka’s meaning
ज्ञान विज्ञानवान् दिव्यज्ञानसंपन्नमानस: |
हितकारी हितप्रीत: हितसंरक्षणोद्यत: || १०७ ||
ज्ञान विज्ञानवान् = He has both the knowledge of the true nature of God (ज्ञान) and the worldly knowledge (विज्ञान)
दिव्य+ज्ञान+संपन्न+मानस: = His mind (मन) is filled with (संपन्न) divine (दिव्य) knowledge (ज्ञान)
हित+कारी = He is the doer (कारी) of activities beneficial (हित) for the devotees
हित+प्रीत: = He likes (प्रीत) to bestow benefits (हित) on devotees
हित+संरक्षण+उद्यत: = He is eager (उद्यत) to safe-guard (सं+रक्षण) the favours (हित)
Jñāna vijñānavān divyajñānasampannamānasa: |
Hitakārī hitaprīta: Hitasanrakṣaṇōdyata: || 107 ||
- ॐ ज्ञान विज्ञानवतेनम: |
- ॐ दिव्यज्ञानसंपन्नमानसाय नम: |
- ॐ हितकारिणे नम: |
- ॐ हितप्रीताय नम: |
- ॐ हितसंरक्षणोद्यताय नम: |
22-Apr-15
108श्लोकः – Yogi Ramsuratkumar Sahasranama – 108th sloka’s meaning
श्रेयस्करो भूतिकर: वर्चस्वी मानवाश्रय: |
ज्ञानक्रतुकर: पुण्ययज्ञकार्यप्रमोदवान् || १०८ ||
श्रेयस्+कर: = He performs (करोति) actions that are conducive to welfare or prosperity(श्रेयस्)
भूति+कर: = He performs (करोति) actions with super-human powers (भूति)
वर्चस्वी = He has the brilliance (वर्चस्) of the fire or sun
मानव+आश्रय: = He provides the shelter (आश्रय) to the human beings (मानव), the descendents of Manu (मनु)
ज्ञान+क्रतु+कर: = He performs (करोति) gnana yajna, the sacrifice or worship (क्रतु) of knowledge (ज्ञान)
पुण्य+यज्ञ+कार्य+प्रमोदवान् = He rejoices(प्रमोद) in doing this activity (कार्य) of meritorious (पुण्य) worship (यज्ञ)
Śrēyaskarō bhūtikara: Varcasvī mānavāśraya: |
Jñānakratukara: Puṇyayajñakāryapramōdavān || 108 ||
- ॐ श्रेयस्कराय नम: |
- ॐ भूतिकराय नम: |
- ॐ वर्चस्विने नम: |
- ॐ मानवाश्रयाय नम: |
- ॐ ज्ञानक्रतुकराय नम: |
- ॐ पुण्ययज्ञकार्यप्रमोदवते नम: |
22-Apr-15
109श्लोकः – Yogi Ramsuratkumar Sahasranama – 109th sloka’s meaning
वीतशोको वीतभीति: वीतदोषो दिवाकर: |
विनीतहृदयो वीतमोह: शोकनिकृन्तन: || १०९ ||
वीत+शोक:= Sorrow (शोक) has gone away (वीत) from him, i.e., He is without sorrow
वीत+भीति: = Fear (भीति) has disappeared (वीत) from him, i.e., He is fearless
वीत+दोष: = Defects (दोष) have vanished (वीत) from him, i.e., He is defectless
दिवाकर: = He is the sun, who is the source of (आकर) of day (दिवस्)
विनीत+हृदय: = He possesses a humble (विनीत) heart (हृदयम्)
वीत+मोह: = Delusion (मोह) has departed (वीत) from him, i.e., He is without delusion
शोक+निकृन्तन: = He has cut off and destroyed (निकृन्तन) grief (शोक)
Vītaśōkō vītabhīti: Vītadōṣō divākara: |
Vinītahr̥dayō vītamōha: Śōkanikr̥ntana: || 109 ||
629.ॐ वीतशोकाय नम: |
- ॐ वीतभीतये नम: |
- ॐ वीतदोषाय नम: |
- ॐ दिवाकराय नम: |
- ॐ विनीतहृदयाय नम: |
- ॐ वीतमोहाय नम: |
- ॐ शोकनिकृन्तनाय नम: |
23-Apr-15
110श्लोकः – Yogi Ramsuratkumar Sahasranama – 110th sloka’s meaning
अमेयात्मा रमा राम मारुति प्रियकारक: |
वर्णनीय स्वभावाढ्य: पुण्यदिव्यगुणाकर: || ११० ||
अमेय+आत्मा = He is magnanimous (अमेयात्मा), possessing immeasurable (अमेय) powers of mind
रमा राम मारुति प्रिय+कारक: =His actions (कारक) give happiness(प्रिय) to Sita(रमा), Rama (राम) and Hanuman (मारुति)
वर्णनीय स्वभावाढ्य: = His disposition or character (स्वभाव) is praise-worthy (वर्णनीय)
पुण्य+दिव्य+गुण+आकर: = He is the accumulation (आकर) of meritorious (पुण्य) and divine (दिव्य) virtues (गुण)
Amēyātmā ramā rāma māruti priyakāraka: |
Varṇanīya svabhāvāḍhya: Puṇyadivyaguṇākara: || 110 ||
- ॐ अमेयात्मने नम: |
- ॐरमा राम मारुति प्रियकारकाय नम: |
- ॐवर्णनीय स्वभावाढ्याय नम: |
- ॐपुण्यदिव्यगुणाकराय नम: |
23-Apr-15
111श्लोकः – Yogi Ramsuratkumar Sahasranama – 111th sloka’s meaning
नीतिज्ञो नयशास्त्रज्ञ: परचित्त प्रमोदन: |
रामाह्लादकरो राम पूतनाम समाहित: || १११ ||
नीति+ज्ञ: = He knows (ज्ञा) the social ethics (नीति)
नय+शास्त्र+ज्ञ: = He knows (ज्ञा) the Nyaya (Tarka) (न्याय /नय) scriptures (शास्त्र)
पर+चित्त प्रमोदन: = He causes delight (प्रमोद) in the minds (चित्त) of others (पर)
राम+आह्लाद+कर: = He causes (कृ) happiness (आह्लाद) to Srirama (राम)
राम पूत+नाम समाहित: = He is engrossed (समाहित) in the virtuous (पूत) name (नाम) of Sriram (राम)
Nītijñō nayaśāstrajña: Paracitta pramōdana: |
Rāmāhlādakarō rāma pūtanāma samāhita: || 111 ||
- ॐनीतिज्ञाय़ नम: |
- ॐ नयशास्त्रज्ञाय नम: |
- ॐ परचित्त प्रमोदनाय नम: |
- ॐ रामाह्लादकराय नम: |
- ॐ राम पूतनाम समाहिताय नम: |
24-Apr-15
112श्लोकः – Yogi Ramsuratkumar Sahasranama – 112th sloka’s meaning
अन्नदानप्रिय: प्रीत: पक्षपातविवर्जित: |
भाषाविशारदो नानाविद्याविषयपण्डित: || ११२ ||
अन्न+दान+प्रिय: = He enjoys (प्रिय) offering (दान) food (अन्न)
प्रीत: = He is loving
पक्षपात+विवर्जित: = He is devoid (विवर्जित) of favoritism (पक्षपात)
भाषा+विशारद: = He is well-versed (विशारद) in various languages (भाषा)
नाना+विद्या+विषय+पण्डित: = He is a learned (पण्डित) person in various (नाना) intellectual (विद्या) details (विषय)
Annadānapriya: Prīta: Pakṣapātavivarjita: |
Bhāṣāviśāradō nānāvidyāviṣayapaṇḍita: || 112 ||
- ॐ अन्नदानप्रियाय नम: |
- ॐप्रीताय नम: |
- ॐपक्षपातविवर्जितायनम: |
- ॐ भाषाविशारदाय नम: |
- ॐ नानाविद्याविषयपण्डिताय नम: |
24-Apr-15
113श्लोकः – Yogi Ramsuratkumar Sahasranama – 113th sloka’s meaning
अव्यय: भक्त रोगघ्न: भिषग्वर्य: कृपाद्भुत: |
आर्तत्राणपरो धन्य: नामकिर्तनकोविद: || ११३ ||
अव्यय: = He is unchanging (अ+व्यय)
भक्त रोग+घ्न: = He eliminates (घ्न) the devotees’ (भक्त) diseases (रोग)
भिषक्+वर्य: = He is the greatest (वर्य) among the doctors (भिषक्)
कृपा+अद्भुत: = He has amazing (अद्भुत) compassion (कृपा)
आर्त+त्राण+पर: = He is occupied (पर) in protecting (त्राण) distressed people (आर्त)
धन्य: = He is blessed
नाम+किर्तन+कोविद: = He is an expert (कोविद) in singing (किर्तन) the divine name (नाम)
Avyaya: Bhakta rōgaghna: Bhiṣagvarya: Kr̥pādbhuta: |
Ārtatrāṇaparō dhan’ya: Nāmakirtanakōvida: || 113 ||
- ॐअव्ययाय नम: |
- ॐ भक्त रोगघ्नाय नम: |
- ॐ भिषग्वर्याय नम: |
- ॐ कृपाद्भुताय नम: |
- ॐ आर्तत्राणपराय नम: |
- ॐ धन्याय नम: |
- ॐ नामकिर्तनकोविदाय नम: |
25-Apr-15
114श्लोकः – Yogi Ramsuratkumar Sahasranama – 114th sloka’s meaning
पुराणज्ञ: कृपापूर्ण: परतत्वविचक्षण: |
बन्धमोक्षकरो बन्धु: मोक्षविद्या प्रदर्शक: || ११४ ||
पुराण+ज्ञ:= He knows (ज्ञा) the Puranas (पुराण), the scriptures belonging to ancient times
कृपा+पूर्ण: = He is totally filled (पूर्ण) with compassion (कृपा)
पर+तत्व+विचक्षण: = He is an expert (विचक्षण) in the reality (तत्व) of the Supreme Self (पर)
बन्ध+मोक्ष+कर: = He causes (कृ) the liberation (मोक्ष) from the bondages (बन्ध)
बन्धु: = He is a close friend
मोक्ष+विद्या प्रदर्शक: = He displays (प्रदर्शक) the knowledge (विद्या) about liberation (मोक्ष)
Purāṇajña: Kr̥pāpūrṇa: Paratatvavicakṣaṇa: |
Bandhamōkṣakarō bandhu: Mōkṣavidyā pradarśaka: || 114 ||
- ॐपुराणज्ञाय नम: |
- ॐ कृपापूर्णाय नम: |
- ॐ परतत्वविचक्षणाय नम: |
- ॐ बन्धमोक्षकरायनम: |
- ॐ बन्धवे नम: |
- ॐ मोक्षविद्या प्रदर्शकाय नम: |
25-Apr-15
115श्लोकः – Yogi Ramsuratkumar Sahasranama – 115th sloka’s meaning
Tīrṇasansārajaladhi: Vinaṣṭaviṣayēndriya: |
Atvara: Sarasālāpacatura: Vidhr̥tavrata: || 115 ||
तीर्णसंसारजलधि: विनष्टविषयेन्द्रिय: |
अत्वर: सरसालापचतुर: विधृतव्रत: || ११५ ||
तीर्ण+संसार+जलधि: = He has crossed (तीर्ण) the ocean (जलधि:) of worldly life (संसार)
विनष्ट+विषय+इन्द्रिय: = He has destroyed (विनष्ट) the attraction of the senses (इन्द्रिय) towards sensuous objects (विषय)
अ+त्वर: = He does not (अ) do actions in a haste (त्वर)
सरस+आलाप+चतुर: = He is an expert in having enchanting (सरस) conversations (आलाप)
विधृत+व्रत: = He has undertaken (विधृत) a religious vow (व्रत)
- ॐतीर्णसंसारजलधये नम: |
- ॐ विनष्टविषयेन्द्रियाय नम: |
- ॐ अत्वराय नम: |
- ॐ सरसालापचतुराय नम: |
- ॐ विधृतव्रताय नम: |
26-Apr-15
116श्लोकः – Yogi Ramsuratkumar Sahasranama – 116th sloka’s meaning
Śēṣaśāyi dayāpātra: Kapardimananapriya: |
Īṣaṇatraya nirmukta: Rāmanāma vibhūṣaṇa: || 116 ||
शेषशायि दयापात्र: कपर्दिमननप्रिय: |
ईषणत्रय निर्मुक्त: रामनाम विभूषण: || ११६ ||
शेष+शायि दया+पात्र: = He is the object (पात्र) of compassion (दया) of Vishnu who lies down (शायि) on the snake Adhisesha (शेष)
कपर्दि+मनन+प्रिय: = He loves (प्रिय) to constantly remember (मनन) Lord Shiva, the god with the braided and knotted hair (कपर्दि)
ईषण+त्रय निर्मुक्त: = He is freed (निर्मुक्त) from the three (त्रय) desires that stimulates (ईषण) people, namely desire for land, women and gold.
राम+नाम विभूषण: = Rama (राम) nama (नाम) is his ornament (विभूषण)
- ॐशेषशायि दयापात्राय नम: |
- ॐकपर्दिमननप्रियाय नम: |
- ॐइषणत्रय निर्मुक्ताय नम: |
- ॐरामनाम विभूषणाय नम: |
26-Apr-15
117श्लोकः – Yogi Ramsuratkumar Sahasranama – 117th sloka’s meaning
Āpannajana santrātā prasanna hrudayānvita: |
Kamanīyavacā: Kānta: Kamanīya vratāśramī || 117 ||
आपन्नजन सन्त्राता प्रसन्न ह्रुदयान्वित: |
कमनीयवचा: कान्त: कमनीय व्रताश्रमी || ११७ ||
आपन्न+जन सम्+त्राता= He nicely (सम्यक्) protects (त्राता)the afflicted (आपन्न)people (जन)
प्रसन्न ह्रुदय+अन्वित: = He possesses (अन्वित) a pleasing (प्रसन्न)heart (ह्रुदय)
कमनीय+वचा: =His speech (वचस्) is pleasing (कमनीय)
कान्त: = He is the beloved
कमनीय व्रत+आश्रमी =He is in the order of life (आश्रमी) of those who have taken the desirable (कमनीय) religious vow (व्रत), i.e., He is a Sanyasi in the sanyasa ashrama
- ॐआपन्नजन सन्त्रात्रे नम: |
- ॐप्रसन्न ह्रुदयान्विताय नम: |
- ॐकमनीयवचसे नम: |
- ॐकान्ताय नम: |
- ॐकमनीय व्रताश्रमिणे नम: |
27-Apr-15
118श्लोकः – Yogi Ramsuratkumar Sahasranama – 118th sloka’s meaning
Kamanīya: Kalāvēttā kamanīya guṇāśraya: |
Kamanīya śīla sanyukta: Kamanīyasvabhāvavān || 118 ||
कमनीय: कलावेत्ता कमनीय गुणाश्रय: |
कमनीय शील संयुक्त: कमनीयस्वभाववान् || ११८ ||
कमनीय: = He has a charming personality
कला+वेत्ता = He is a knower (वेत्ता) of many arts (कला)
कमनीय गुण+आश्रय: = He adheres (आश्रय) to desirable (कमनीय) good qualities (गुण)
कमनीय शील सं+युक्त: = He is well-endowed (सं+युक्त) with a desirable (कमनीय) form (शील)
कमनीय+स्वभाववान् = His nature (स्वभाव) is pleasing (कमनीय)
- ॐकमनीयाय नम: |
- ॐकलावेत्त्रे नम: |
- ॐकमनीय गुणाश्रयाय नम: |
- ॐकमनीय शील संयुक्ताय नम: |
- ॐकमनीयस्वभाववते नम: |
27-Apr-15
119श्लोकः – Yogi Ramsuratkumar Sahasranama – 119th sloka’s meaning
Kartā dhartā niyantā ca bhartā paramapāvana: |
Śrōtā ca gāyakō vaktā trātā mantā janōttama: || 119 ||
कर्ता= He is the creator and the doer
धर्ता = He is the supporter
नियन्ता = He is the restrainer
च = and
भर्ता = He is the lord
परमपावन: = He is absolute pure (परम) and holy (पावन)
श्रोता = He is the listener
च = and
गायक: = He is the musician
वक्ता = He is the orator
त्राता = He is the protector
मन्ता = He is the advisor
जन+उत्तम: = He is the greatest (उत्तम) among men (जन)
कर्ता धर्ता नियन्ता च भर्ता परमपावन: |
श्रोता च गायको वक्ता त्राता मन्ता जनोत्तम: || ११९ ||
- ॐकर्त्रे नम: |
- ॐधर्त्रे नम: |
- ॐनियन्त्रे नम: |
- ॐभर्त्रे नम: |
- ॐपरमपावनायनम: |
- ॐश्रोत्रे नम: |
- ॐगायकाय नम: |
- ॐवक्त्रे नम: |
- ॐत्रात्रे नम: |
- ॐमन्त्रे नम: |
- ॐजनोत्तमायनम: |
28-Apr-15
120श्लोकः – Yogi Ramsuratkumar Sahasranama – 120th sloka’s meaning
Bhūtimān dyutimān dēva: Kāntimān hitakāryavān |
samayī samayadvēṣī samayācāravarjita: || 120 ||
भूतिमान् = He possesses super-human powers (भूति)
द्युतिमान् = He possesses brightness and splendour (द्युति)
देव: = He is immortal
कान्तिमान् = He possesses bodily luster (कान्ति)
हित+कार्यवान् = He performs actions (कार्य) that are propitious and beneficial (हित)
समयी = Established customs (समय) are in him
समय+द्वेषी = He is against (द्वेषी) the conventions (समय)
समय+आचार+वर्जित: = He is beyond (वर्जित) the adherence (आचार) of conventional rules (समय)
भूतिमान् द्युतिमान् देव: कान्तिमान् हितकार्यवान् |
समयी समयद्वेषी समयाचारवर्जित: || १२० ||
- ॐभूतिमतेनम: |
- ॐद्युतिमतेनम: |
- ॐदेवाय नम: |
- ॐकान्तिमतेनम: |
- ॐहितकार्यवतेनम: |
- ॐसमयिने नम: |
- ॐसमयद्वेषिने नम: |
- ॐसमयाचारवर्जितायनम: |
28-Apr-15
121श्लोकः – Yogi Ramsuratkumar Sahasranama – 121st sloka’s meaning
Kalyāṇa karmanirata: Kalitākhila pūraṇa: |
Nandanīya gunō̕nanta: Vandanīya padōjjvala: || 121 ||
कल्याण कर्म+निरत: = He is always engrossed (निरत) in doing auspicious (कल्याण) activities (कर्म)
कलित+अखिल पूरण: = He did (कलित)all (अखिल) of his work completely (पूरण) or He made (कलित) the entire world (अखिल) complete (पूरण)
नन्दनीय गुन: = He possesses qualities (गुन) that cause happiness (नन्दनीय) to others
अनन्त: = He is eternal, without (न) an end (अन्त)
वन्दनीय पद+उज्ज्वल: = His shining (उज्ज्वल) feet (पद) are adorable (वन्दनीय)
कल्याण कर्मनिरत: कलिताखिल पूरण: |
नन्दनीय गुनोऽनन्त: वन्दनीय पदोज्ज्वल: || १२१ ||
- ॐकल्याण कर्मनिरतायनम: |
- ॐकलिताखिल पूरणाय नम: |
- ॐनन्दनीय गुनाय नम: |
- ॐअनन्ताय नम: |
- ॐवन्दनीय पदोज्ज्वलाय नम: |
Additional verse mentioned in one of the books:
Pūta cāritravān puṇya: Puṇḍarīkākṣa vatsala:
पूत चारित्रवान् पुण्य: पुण्डरीकाक्ष वत्सल:
पूत चारित्रवान् = His life history (चारित्र) is pure (पूत)
पुण्य: = He is blessed
पुण्डरीकाक्ष वत्सल: = He is the affectionate (वत्सल:) one of Vishnu, the lord with the lotus (पुण्डरीक) eyes(अक्ष)
ॐ पूत चारित्रवते नम: |
ॐ पुण्याय नम: |
ॐ पुण्डरीकाक्ष वत्सलाय नम: |
29-Apr-15
122श्लोकः – Yogi Ramsuratkumar Sahasranama – 122nd sloka’s meaning
Ānandihr̥dayō hr̥ṣṭa: Māyāmōhavivarjita: |
Abhirāmaguṇōdāra: Raghurāmaparāyaṇa: || 122 ||
आनन्दि+हृदय: = His heart (हृदय) revels in eternal happiness (आनन्द)
हृष्ट: = He is a blissful person
माया+मोह+विवर्जित: = He is devoid (विवर्जित) of illusion (माया) and delusion (मोह)
अभिराम+गुण+उदार: = He is well-known (उदार) for his pleasing (अभिराम) qualities (गुण)
रघु+राम+परायण: = He is devoted (परायण) to Lord Rama (राम), who is a descendent of Raghu Maharaja (रघु)
आनन्दिहृदयो हृष्ट: मायामोहविवर्जित: |
अभिरामगुणोदार: रघुरामपरायण: || १२२ ||
- ॐआनन्दिहृदयाय नम: |
- ॐहृष्टायनम: |
- ॐमायामोहविवर्जिताय नम: |
- ॐअभिरामगुणोदारायनम: |
- ॐरघुरामपरायणाय नम: |
29-Apr-15
123श्लोकः – Yogi Ramsuratkumar Sahasranama – 123rd sloka’s meaning
Khyāta: Stutyō̕navadyaśca savitr̥pratimadyuti: |
Anapētāryakāruṇya: Janānandakara: Sukhī || 123 ||
ख्यात: = He is renowned
स्तुत्य: = He is praise-worthy
अनवद्य: = He is fault-less, without (न) any blame (अवद्य)
च = and
सवितृ+प्रतिम+द्युति: = His brightness and splendour (द्युति) is on par (प्रतिम) with that of the Sun god (सवितृ)
अनपेत+आर्य+कारुण्य: = Esteem (आर्य) and kindness (कारुण्य) do not (न) leave (अपेत) him
जन+आनन्द+कर: = He makes (कर) people (जन) happy (आनन्द)
सुखी = He is always happy (सुख)
ख्यात: स्तुत्योऽनवद्यश्च सवितृप्रतिमद्युति: |
अनपेतार्यकारुण्य: जनानन्दकर: सुखी || १२३ ||
- ॐ ख्यातायनम: |
- ॐ स्तुत्यायनम: |
- ॐअनवद्यायनम: |
- ॐसवितृप्रतिमद्युतयेनम: |
- ॐ अनपेतार्य कारुण्यायनम: |
- ॐ जनानन्दकरायनम: |
- ॐसुखिने नम: |
30-Apr-15
124श्लोकः – Yogi Ramsuratkumar Sahasranama – 124th sloka’s meaning
Stutyar’hō madhumadvārta: Ni:Śōka śōkanāśana: |
Smutimān smutisārajña: Kr̥tapuṇya: Śritāgama: || 124 ||
स्तुति+अर्ह: =He deserves (अर्ह) the praise(स्तुति)
मधुमत्+वार्त: = His conversations (वार्ता) are filled with sweetness (मधुमत्)
नि:शोक: = He is without (नि:)sorrow (शोक)
शोक+नाशन: = He destroys (नाशन) the grief (शोक)
स्मृतिमान् = He possesses good memory (स्मृति)
स्मृति+सार+ज्ञ: = He knows (ज्ञा) the essence (सार) of the Smrutis (स्मृति), the hindu religious scriptures, which have been passed onto generations by remembering (स्मृ)
कृत+पुण्य: = He has done (कृत) noble actions (पुण्य)
श्रित+आगम: = He adheres (श्रित) to the Agama sashtras (आगम), which lays down the rules for worship, temple building, spirituality and rituals.
स्तुत्यर्हो मधुमद्वार्त: नि:शोक शोकनाशन: |
स्मुतिमान् स्मुतिसारज्ञ: कृतपुण्य: श्रितागम: || १२४ ||
- ॐस्तुत्यर्हाय नम: |
- ॐमधुमद्वार्ताय नम: |
- ॐनि:शोकाय नम: |
- ॐशोकनाशनाय नम: |
- ॐस्मुतिमते नम: |
- ॐस्मुतिसारज्ञाय नम: |
- ॐकृतपुण्याय नम: |
- ॐश्रितागमाय नम: |
30-Apr-15
125श्लोकः – Yogi Ramsuratkumar Sahasranama – 125thsloka’s meaning
Acintyamahimākāra: Ramēśadhyānatatpara: |
Śiṣyasandōhasanvītaḥ dīnalōkadayāpara: || 125 ||
अ+चिन्त्य+महिमा+आकार: = His form (आकार) has unthinkable (अ+चिन्त्य) greatness (महिमा)
रमा+ईश+ध्यान+तत्पर: = He is engaged (तत्पर) in the meditation (ध्यान) of Lakshmi’s (रमा) divine consort (ईश), Vishnu
शिष्य+सन्दोह+संवीतः = He is surrounded (संवीत) by the collection (सन्दोह) of disciples (शिष्य)
दीन+लोक+दयापर: = He is compassionate (दयापर) towards poor (दीन) people (लोक)
अचिन्त्यमहिमाकार: रमेशध्यानतत्पर: |
शिष्यसन्दोहसंवीतः दीनलोकदयापर: || १२५ ||
- ॐअचिन्त्यमहिमाकाराय नम: |
- ॐरमेशध्यानतत्पराय नम: |
- ॐशिष्यसन्दोहसंवीताय नम: |
- ॐदीनलोकदयापराय नम: |
1-May-15
126श्लोकः – Yogi Ramsuratkumar Sahasranama – 126thsloka’s meaning
Āpadud’dhāraṇa: Saumya: Tapanīyadyuti: Prabhu: |
Vāsudēvāśrayō yōgī yatiśrēṣṭhō dayānidhi: || 126 ||
आपद:+उद्धारण: = He elevates (उद्धारण) us from calamities (आपद्)
सौम्य: = He is very pleasing
तपनीय+द्युति: = His brightness and splendour (द्युति) is like gold (तपनीय) that is purified by fire (तप)
प्रभु: = He is the Lord
वासुदेव+आश्रय: = He takes refuge (आश्रय) in Vaasudeva Krishna (वासुदेव), the son of Vasudeva (वसुदेव)
योगी = He is a Yogi
यति+श्रेष्ठ: = He is the greatest (श्रेष्ठ) among Sanyasins (यति)
दया+निधि: = He is an ocean (निधि) of compassion (दया)
आपदुद्धारण: सौम्य: तपनीयद्युति: प्रभु: |
वासुदेवाश्रयो योगी यतिश्रेष्ठो दयानिधि: || १२६ ||
- ॐआपदुद्धारणाय नम: |
- ॐसौम्याय नम: |
- ॐतपनीयद्युतये नम: |
- ॐप्रभवे नम: |
- ॐवासुदेवाश्रयाय नम: |
- ॐयोगिने नम: |
- ॐयतिश्रेष्ठाय नम: |
- ॐदयानिधये नम: |
1-May-15
127श्लोकः – Yogi Ramsuratkumar Sahasranama – 127th sloka’s meaning
Sid’dhayōgī janārādhya: Yōgavidyāviśārada: |
Bahuśrutō tālavr̥nta bāhu: Bahujanāśraya: || 127 ||
सिद्ध+योगी = He is a Siddha Yogi
जन+आराध्य: = He is worshipped (आराध्य) by the people (जन)
योग+विद्या+विशारद: = He is an expert (विशारद) in the knowledge (विद्या) of Yoga (योग)
बहु+श्रुत: = He has learnt a lot (बहु) by listening (श्रुत).
ताल+वृन्त बाहु: = He has the palm (ताल) leaf fan (वृन्त) in his hands (बाहु)
बहु+जन+आश्रय: = = He provides the shelter (आश्रय) to many (बहु) people (जन)
सिद्धयोगी जनाराध्य: योगविद्याविशारद: |
बहुश्रुतो तालवृन्त बाहु: बहुजनाश्रय: || १२७ ||
- ॐसिद्धयोगी
- ॐजनाराध्याय नम: |
- ॐयोगविद्याविशारदाय नम: |
- ॐबहुश्रुताय नम: |
- ॐतालवृन्त बाहवे नम: |
- ॐबहुजनाश्रयाय नम: |
2-May-15
128श्लोकः – Yogi Ramsuratkumar Sahasranama – 128th sloka’s meaning
Yaśōvān rāmanāmaiśvarya puṣṭimān puruṣarṣabha: |
Vinītō munivr̥ttāḍhya: Vinatāsutabhāvuka: || 128 ||
यश:+वान् = He is reputed (यशः)
रामनामै: वर्य पुष्टिमान् = He is the greatest (वर्य) among the prosperous (पुष्टि) due to Rama Nama (रामनाम)
पुरुष+रुषभ: = He is a bull (रुषभ) among men (पुरुष) i.e., He is eminent
विनीत: = He is handsome
मुनि+वृत्त+आढ्य: = = His mode of life (वृत्त) is richly filled (आढ्य) with that of a saint (मुनि)
विनता+सुत+भावुक: = He becomes (भावुक) like Garuda, the son (सुत) of Vinataa (विनता)
यशोवान् रामनामैश्वर्य पुष्टिमान् पुरुषर्षभ: |
विनीतो मुनिवृत्ताढ्य: विनतासुतभावुक: || १२८ ||
- ॐयशोवते नम: |
- ॐरामनामैश्वर्य पुष्टिमान्
- ॐपुरुषर्षभाय नम: |
- ॐविनीताय नम: |
- ॐमुनिवृत्ताढ्याय नम: |
- ॐविनतासुतभावुकाय नम: |
2-May-15
129श्लोकः – Yogi Ramsuratkumar Sahasranama – 129th sloka’s meaning
Janakādisama: Jñānī kaivalyē gōcara: Sukhī |
guṇagrāhī sthitaprajña: Rāmadhyānaparēndriya: || 129 ||
जनक+आदि+सम:= He is equal (सम) to great people like King Janaka (जनक) and others (आदि)
ज्ञानी = He is a learned scholar
कैवल्ये गोचर: = He is knowledgeable (गोचर) in the path leading to moksha (कैवल्य)
सुखी = He is a happy person
गुण+ग्राही = He accepts (ग्रह)good qualities (गुण)
स्थित+प्रज्ञ: = He is firm (स्थित) in wisdom (प्रज्ञ)
राम+ध्यान+पर+इन्द्रिय: = His sense organs (इन्द्रिय) are for (पर) the meditation (ध्यान) on Srirama (राम)
जनकादिसम: ज्ञानी कैवल्ये गोचर: सुखी |
गुणग्राही स्थितप्रज्ञ: रामध्यानपरेन्द्रिय: || १२९ ||
- ॐजनकादिसमाय नम: |
- ॐज्ञानिने नम: |
- ॐकैवल्ये गोचराय नम: |
- ॐसुखिने नम: |
- ॐगुणग्राहिणे नम: |
- ॐस्थितप्रज्ञाय नम: |
- ॐरामध्यानपरेन्द्रियाय नम: |
3-May-15
130श्लोकः – Yogi Ramsuratkumar Sahasranama – 130th sloka’s meaning
Rāmadhyānōnmukhaprāṇa: Nāmavidyāviśārada: |
Aśvat’tha vr̥kṣa sadr̥śa: Dhīrōdāttasamākr̥ti: || 130 ||
राम+ध्यान+उन्मुख+प्राण: = In every breath (प्राण), he looks up to (उन्मुख) the uninterrupted remembrance (ध्यान) of Srirama
नाम+विद्या+विशारद: = He is an expert (विशारद) in the knowledge (विद्या) of chanting God’s names (नाम)
अश्वत्थ वृक्ष सदृश: = He is equal to the holy fig tree, the Bodi tree, Ashwatta, so named as horses (अश्व) stand (स्था) under it
धीर+उदात्त+सम+आकृति: = His form (आकृति) isequal (सम) to that of the great (उदात्त) courageous (धीर) people
रामध्यानोन्मुखप्राण: नामविद्याविशारद: |
अश्वत्थ वृक्ष सदृश: धीरोदात्तसमाकृति: || १३० ||
- ॐरामध्यानोन्मुखप्राणाय नम: |
- ॐनामविद्याविशारदाय नम: |
- ॐअश्वत्थ वृक्ष सदृशाय नम: |
- ॐधीरोदात्तसमाकृतये नम: |
3-May-15
131श्लोकः – Yogi Ramsuratkumar Sahasranama – 131st sloka’s meaning
Dīnalōkasamārādhya: Bimbādharamanōhara: |
Daśakaṇṭharipudhyānaśīla: Sītāpatipriya: || 131 ||
दीन+लोक+सम्+आराध्य: = He is well (सम्) worshipped (आराध्य) by poor (दीन) people (लोक)
बिम्ब+अधर+मनोहर: = He is attractive (मनोहर i.e., heart मन, stealing हर) with his lips (अधर) that are red like the ivy gourd(बिम्ब / கோவை) fruit
दश+कण्ठ+रिपु+ध्यान+शील: = His habit and character (शील) is to meditate (ध्यान) on Srirama, the enemy (रिपु) of the ten (दश) necked (कण्ठ) Ravana
सीता+पति+प्रिय: = He is the favourite (प्रिय) of Sita’s (सीता) husband (पति), Srirama.
दीनलोकसमाराध्य: बिम्बाधरमनोहर: |
दशकण्ठरिपुध्यानशील: सीतापतिप्रिय: || १३१ ||
- ॐदीनलोकसमाराध्याय नम: |
- ॐबिम्बाधरमनोहराय नम: |
- ॐदशकण्ठरिपुध्यानशीलाय नम: |
- ॐसीतापतिप्रियाय नम: |
4-May-15
132श्लोकः – Yogi Ramsuratkumar Sahasranama – 132nd sloka’s meaning
Ākāṅkṣārahitaudārya: Rāmaiśvaryasamanvita: |
Kōdaṇḍisanśrayō mūrkhapāṣaṇḍajana śikṣaṇa: || 132 ||
आकाङ्क्षा+रहित+औदार्य: = He possesses magnanimity (औदार्य) that is devoid (रहित) of desires (आकाङ्क्षा)
राम+ऐश्वर्य+समन्वित: = Srirama (राम) is the treasure (ऐश्वर्य) that he possesses (समन्वित)
कोदण्डि+संश्रय: = He is devoted (संश्रय) to Rama (कोदण्डि), who bow is called Kodanda (कोदण्ड)
मूर्ख+पाषण्ड+जन शिक्षण: = He teaches (शिक्षण) those people (जन) who are idiots (मूर्ख) and hypocrites (पाषण्ड)
आकाङ्क्षारहितौदार्य: रामैश्वर्यसमन्वित: |
कोदण्डिसंश्रयो मूर्खपाषण्डजन शिक्षण: || १३२ ||
- ॐआकाङ्क्षारहितौदार्याय नम: |
- ॐरामैश्वर्यसमन्विताय नम: |
- ॐकोदण्डिसंश्रयाय नम: |
- ॐमूर्खपाषण्डजन शिक्षणाय नम: |
4-May-15
133श्लोकः – Yogi Ramsuratkumar Sahasranama – 133rd sloka’s meaning
Vikārarahita jñānī sākētapatisēvaka: |
Kavitārasasārajña: Paripālitasajjana: || 133 ||
विकार+रहित ज्ञानी = He is a learned scholar (ज्ञानी) without (रहित) any modifications to his original state (विकार)
साकेत+पति+सेवक: = He is the servant (सेवक) of Srirama, the lord (पति) of Ayodhya (साकेत)
कविता+रस+सारज्ञ: = He knows (ज्ञा) the essence (सार) of elegance (रस) of poetry (कविता)
परिपालित+सत्+जन: = He is the protector (परिपालित) of good (सत्) people (जन)
विकाररहित ज्ञानी साकेतपतिसेवक: |
कवितारससारज्ञ: परिपालितसज्जन: || १३३ ||
- ॐविकाररहित ज्ञानिने नम: |
- ॐसाकेतपतिसेवकाय नम: |
- ॐकवितारससारज्ञाय नम: |
- ॐपरिपालितसज्जनाय नम: |
5-May-15
134श्लोकः – Yogi Ramsuratkumar Sahasranama – 134th sloka’s meaning
Divyaprēmaguṇōttuṅga: Rāghavapriyanandana: |
Lōkabhadrapriya: Sādhu: Lōkanāthasamāśraya: || 134 ||
दिव्य+प्रेम+गुण+उत्तुङ्ग: = He has risen high (उत्तुङ्ग) due to qualities (गुण) of divine (दिव्य) love (प्रेम)
राघव+प्रिय+नन्दन: = He is the loving (प्रिय) son (नन्दन) of Srirama (राघव), the descendant of Raghu (रघु)
लोक+भद्र+प्रिय: = He likes (प्रिय) the world (लोक) to be prosperous (भद्र)
साधु:
लोक+नाथ+सम्+आश्रय: = He totally takes refuge (सम्+आश्रय) in the Supreme God who is the lord (नाथ) of the entire universe (लोक)
दिव्यप्रेमगुणोत्तुङ्ग: राघवप्रियनन्दन: |
लोकभद्रप्रिय: साधु: लोकनाथसमाश्रय: || १३४ ||
- ॐदिव्यप्रेमगुणोत्तुङ्गाय नम: |
- ॐराघवप्रियनन्दनाय नम: |
- ॐलोकभद्रप्रियाय नम: |
- ॐसाधवे नम: |
- ॐलोकनाथसमाश्रयाय नम: |
5-May-15
135श्लोकः – Yogi Ramsuratkumar Sahasranama – 135th sloka’s meaning
Lōkakāmapradō̕gamaya: Śaraṇyārthiśaraṇyada: |
Vēdāntaśāstrasārajña: Sarvavidyāsu paṇḍita: || 135 ||
लोक+काम+प्रद: = He grants (प्रदा) the desires (काम) of the people (लोक)
अगमय: = He is incomprehensible (अ+गमय: )
शरण्य+आर्थि+शरण्य+द: = He provides (दा) shelter (शरण्य) for those who wish (आर्थि) for refuge (शरण्य)
वेदान्त+शास्त्र+सार+ज्ञ: = He knows (ज्ञा) the essence (सार) of the scriptures (शास्त्र) related to Vedanta (Veda’s end वेद+अन्त, i.e., Upanishads)
सर्व+विद्या+सु पण्डित: = He is a good (सु) learned (पण्डित) person in all (सर्व) fields of knowledge (विद्या)
लोककामप्रदोऽगमय: शरण्यार्थिशरण्यद: |
वेदान्तशास्त्रसारज्ञ: सर्वविद्यासु पण्डित: || १३५ ||
- ॐलोककामप्रदाय नम: |
- ॐअगमयाय नम: |
- ॐशरण्यार्थिशरण्यदाय नम: |
- ॐवेदान्तशास्त्रसारज्ञाय नम: |
- ॐसर्वविद्यासु पण्डिताय नम: |
6-May-15
136श्लोकः – Yogi Ramsuratkumar Sahasranama – 136th sloka’s meaning
Puṣṭabōdha: Puṣṭacitta: Puṣṭadhī: Puṣṭamānasa: |
Rāmanāmadhyānapuṣṭa: Śrīpatiśrīdayāpara: || 136 ||
पुष्ट+बोध: = His knowledge (बोध) is complete (पुष्ट)
पुष्ट+चित्त: = His thoughts (चित्त) are complete (पुष्ट)
पुष्ट+धी: = His intellect (धी) is complete (पुष्ट)
पुष्ट+मानस: = His mind (मनस्) is complete (पुष्ट)
राम+नाम+ध्यान+पुष्ट: = He has become complete (पुष्ट) by meditating (ध्यान) on the name (नाम) of Srirama (राम)
श्रीपति+श्रीदयापर: = Vishnu, who is the consort (पति) of Lakshmi (श्री)
पुष्टबोध: पुष्टचित्त: पुष्टधी: पुष्टमानस: |
रामनामध्यानपुष्ट: श्रीपतिश्रीदयापर: || १३६ ||
- ॐपुष्टबोधाय नम: |
- ॐपुष्टचित्ताय नम: |
- ॐपुष्टधिये नम: |
- ॐपुष्टमानसाय नम: |
- ॐरामनामध्यानपुष्टाय नम: |
- ॐश्रीपतिश्रीदयापराय नम: |
6-May-15
137श्लोकः – Yogi Ramsuratkumar Sahasranama – 137th sloka’s meaning
Bhaktasaṅkaṣṭaharaṇa: Rāmōpāsanatatpara: |
Rāmadūtamarkaṭēśasēvaka: Rāmapūjaka: || 137 ||
भक्त+संकष्ट+हरण: = He is the destroyer (हरण) of the difficulties (संकष्ट) of the devotees (भक्त)
राम+उपासन+तत्पर: = He is engaged (तत्पर) in the worship (उपासन) of Srirama (राम)
राम+दूत+मर्कट+इश+सेवक: = He is a servant and worshipper (सेवक) of Hanuman, the lord (इश) of the monkeys (मर्कट) and the messenger (दूत) of Srirama (राम)
राम+पूजक: = He is a worshipper (पूजक) of Srirama (राम)
भक्तसंकष्टहरण: रामोपासनतत्पर: |
रामदूतमर्कटेशसेवक: रामपूजक: || १३७ ||
- ॐभक्तसंकष्टहरणाय नम: |
- ॐरामोपासनतत्पराय नम: |
- ॐरामदूतमर्कटेशसेवकाय नम: |
- ॐरामपूजकाय नम: |
7-May-15
138श्लोकः – Yogi Ramsuratkumar Sahasranama – 138th sloka’s meaning
Jñānaśāstravicārajña: Sakalajñānasāgara: |
Kundaprasūnadantābha: Mandasmēramukhāmbuja: || 138 ||
ज्ञान+शास्त्र+विचार+ज्ञ: = He knows (ज्ञा) the thoughts (विचार) expounded in the scriptures (शास्त्र) on Knowledge (ज्ञान)
सकल+ज्ञान+सागर: = He is an ocean (सागर) of all (सकल ) the knowledge (ज्ञान)
कुन्द+प्रसून+दन्त+आभ: = His teeth (दन्त) have the splendor (आभा) of the Jasmine (कुन्द) flower (प्रसून)
मन्द+स्मेर+मुख+अम्बुज: = His lotus (अम्बुज) face (मुख) has a gentle (मन्द) smile (स्मेर)
ज्ञानशास्त्रविचारज्ञ: सकलज्ञानसागर: |
कुन्दप्रसूनदन्ताभ: मन्दस्मेरमुखाम्बुज: || १३८ ||
- ॐज्ञानशास्त्रविचारज्ञाय नम: |
- ॐसकलज्ञानसागराय नम: |
- ॐकुन्दप्रसूनदन्ताभाय नम: |
- ॐमन्दस्मेरमुखाम्बुजाय नम: |
7-May-15
139श्लोकः – Yogi Ramsuratkumar Sahasranama – 139th sloka’s meaning
Vandanīyapadadvandva: Mr̥dubhāṣaṇapaṇḍita: |
Dhyānayōgaviśēṣajña: Rāmagānapravartaka: || 139 ||
वन्दनीय+पद+द्वन्द्व:= His pair (द्वन्द्व) of feet (पद) are respectable (वन्दनीय)
मृदु+भाषण+पण्डित: = He is an expert (पण्डित) in speaking (भाषण) softly (मृदु)
ध्यान+योग+विशेष+ज्ञ: = He knows (ज्ञा) the greatness (विशेष) of the yoga (योग) of meditation (ध्यान)
राम+गान+प्रवर्तक: = He promotes the songs (गान) on Srirama (राम)
वन्दनीयपदद्वन्द्व: मृदुभाषणपण्डित: |
ध्यानयोगविशेषज्ञ: रामगानप्रवर्तक: || १३९ ||
- ॐवन्दनीयपदद्वन्द्वाय नम: |
- ॐमृदुभाषणपण्डिताय नम: |
- ॐध्यानयोगविशेषज्ञाय नम: |
- ॐरामगानप्रवर्तकाय नम: |
8-May-15
140श्लोकः – Yogi Ramsuratkumar Sahasranama – 140th sloka’s meaning
Śrīrāmabhajanāsakta: Sītākāntapriyakriya: |
Śrīrāmaguṇasansakta: Śrīrāmasthiramānasa: || 140 ||
श्रीराम+भजन+आसक्त: = = He is interested (आसक्त) in the worship (भजन) of Sriram (श्रीराम)
सीता+कान्त+प्रिय+क्रिय: = His actions (क्रिया) are dear (प्रिय) to Sita’s (सीता) loving husband (कान्त), Sriram
श्रीराम+गुण+संसक्त: = He is endowed (संसक्त) with the divine qualities (गुण) of Sriram (श्रीराम)
श्रीराम+स्थिर+मानस: = His mind (मनस्) is firmly fixed (स्थिर) on Srirama (श्रीराम)
श्रीरामभजनासक्त: सीताकान्तप्रियक्रिय: |
श्रीरामगुणसंसक्त: श्रीरामस्थिरमानस: || १४० ||
- ॐश्रीरामभजनासक्ताय नम: |
- ॐसीताकान्तप्रियक्रियाय नम: |
- ॐश्रीरामगुणसंसक्ताय नम: |
- ॐश्रीरामस्थिरमानसाय नम: |
8-May-15
141श्लोकः – Yogi Ramsuratkumar Sahasranama – 141st sloka’s meaning
Śrīrāmānandasampūrṇa: Rāmānujanutipriya: |
Sansāragatadōṣādivāraṇa: Dharaṇī suta: || 141 ||
श्रीराम+आनन्द+सम्पूर्ण: = He is totally filled (सम्+पूर्ण) with bliss (आनन्द) thinking of Srirama (श्रीराम)
राम+अनुज+नुति+प्रिय: = He likes (प्रिय) to worship (नुति) Lakshmana, Sriram’s (राम) younger brother (अनुज)
संसार+गत+दोष+आदि+वारण: = He wards off (वारण) the faults (दोष) like the ones (आदि) related to (गत) the worldly existence (संसार)
धरणी सुत: = He is the son (सुत) of Mother Earth (धरणी)
श्रीरामानन्दसम्पूर्ण: रामानुजनुतिप्रिय: |
संसारगतदोषादिवारण: धरणी सुत: || १४१ ||
- ॐश्रीरामानन्दसम्पूर्णाय नम: |
- ॐरामानुजनुतिप्रियाय नम: |
- ॐसंसारगतदोषादिवारणाय नम: |
- ॐधरणी सुताय नम: |
9-May-15
142श्लोकः – Yogi Ramsuratkumar Sahasranama – 142nd sloka’s meaning
Rāvaṇāripadāsakta: Śaraṇārthijanādara: |
Paramādbhutacāritra: Taruṇārkanibhākr̥ti: || 142 ||
रावण+अरि+पद+आसक्त: = He is fond (आसक्त) of the feet (पद) of Srirama, who is the enemy (अरि) of Ravana (रावण)
शरण+आर्थि+जन+आदर: = He takes care(आदर) of the people (जन) who wish or seek (आर्थि) refuge (शरण्य)
परम+अद्भुत+चारित्र: = His life history (चरित्र) is extremely (परम) amazing (अद्भुत)
तरुण+अर्क+निभ+आकृति: = His form (आकृति) resembles (निभ) the young or early morning (तरुण) sun (अर्क)
रावणारिपदासक्त: शरणार्थिजनादर: |
परमाद्भुतचारित्र: तरुणार्कनिभाकृति: || १४२ ||
- ॐरावणारिपदासक्ताय नम: |
- ॐशरणार्थिजनादराय नम: |
- ॐपरमाद्भुतचारित्राय नम: |
- ॐतरुणार्कनिभाकृतये नम: |
9-May-15
143श्लोकः – Yogi Ramsuratkumar Sahasranama – 143rd sloka’s meaning
Sanyāsāśramasansēvī rāmavin’yastamānasa: |
Kr̥pādhārō guṇādhāra: Rāmabhaktikalāmbudhi: || 143 ||
सन्यास+आश्रम+संसेवी = He serves (संसेवी) in the 4th varnashrama (आश्र्म) of Sanyaasa (सन्यास)
राम+विन्यस्त+मानस: = He has placed (विन्यस्त) his mind (मानस) in Srirama (राम)
कृपा+धार: = His compassion (कृपा) flows like a stream (धारा)
गुणा+धार: = His good qualities (गुणा) flows like a stream(धारा)
राम+भक्ति+कला+ अम्बुधि: = He is an ocean (अम्बुधि) of the art (कला) of devotion (भक्ति) towards Srirama (राम)
सन्यासाश्रमसंसेवी रामविन्यस्तमानस: |
कृपाधारो गुणाधार: रामभक्तिकलांबुधि: || १४३ ||
- ॐसन्यासाश्रमसंसेविनेनम: |
- ॐरामविन्यस्तमानसाय नम: |
- ॐकृपाधाराय नम: |
- ॐगुणाधाराय नम: |
- ॐरामभक्तिकलांबुधये नम: |
10-May-15
144श्लोकः – Yogi Ramsuratkumar Sahasranama – 144th sloka’s meaning
Samastaguṇasampanna: Samastasukhadāyaka: |
Samastajanatādhāra: Samastēndriyanigrahī || 144 ||
समस्त+गुण+सम्पन्न: = He possesses (सम्पन्न) all (समस्त) the good qualities (गुण)
समस्त+सुख+दायक: = He gives (दायक) all (समस्त) the happiness (सुख)
समस्त+जनता+आधार: = He supports (आधार) all (समस्त) the people (जनता)
समस्त+इन्द्रिय+निग्रही = He has restrained (निग्रही) all (समस्त) his senses (इन्द्रिय)
समस्तगुणसम्पन्न: समस्तसुखदायक: |
समस्तजनताधार: समस्तेन्द्रियनिग्रही || १४४ ||
- ॐसमस्तगुणसम्पन्नाय नम: |
- ॐसमस्तसुखदायकाय नम: |
- ॐसमस्तजनताधाराय नम: |
- ॐसमस्तेन्द्रियनिग्रहिणे नम: |
10-May-15
145श्लोकः – Yogi Ramsuratkumar Sahasranama – 145th sloka’s meaning
Pūrṇacandrānana: Pūrṇa: Pūrṇarāmaguṇānvita: |
Pūrvapuṇyaphalaśrēṣṭha: Pūrvapuṇyapradarśana: || 145 ||
पूर्ण+चन्द्र+आनन: = His face (आनन) is like a full (पूर्ण) moon (चन्द्र)
पूर्ण: = He is complete
पूर्ण+राम+गुण+अन्वित: = He possesses (अन्वित) all (पूर्ण) the qualities (गुण) of Srirama (राम)
पूर्व+पुण्य+फल+श्रेष्ठ: = He has become superior (श्रेष्ठ) due to the fruits (फल) of his previous (पूर्व) good merits (पुण्य)
पूर्व+पुण्य+प्रदर्शन: = He exhibits (प्रदर्शन) the previous (पूर्व) good merits (पुण्य)
पूर्णचन्द्रानन: पूर्ण: पूर्णरामगुणान्वित: |
पूर्वपुण्यफलश्रेष्ठ: पूर्वपुण्यप्रदर्शन: || १४५ ||
- ॐपूर्णचन्द्राननाय नम: |
- ॐपूर्णाय नम: |
- ॐपूर्णरामगुणान्विताय नम: |
- ॐपूर्वपुण्यफलश्रेष्ठाय नम: |
- ॐपूर्वपुण्यप्रदर्शनाय नम: |
11-May-15
146श्लोकः – Yogi Ramsuratkumar Sahasranama – 146th sloka’s meaning
Nirmalāsyō bhavatrātā śrīkāntapadacintaka: |
Stōtavyaguṇacāritra: Sarvakāryavidāṁ vara: || 146 ||
निर्+मल+आस्य: = His face (आस्यम्) is without (निर्) any defects (मल)
भव+त्राता = He is the protector (त्राता) from the worldly attachments (भव)
श्री+कान्त+पद+चिन्तक: = He always thinks (चिन्तक) about the feet (पद) of Lakshmi’s (श्री) consort (कान्त), Vishnu
स्तोतव्य+गुण+चारित्र: = His life history (चरित्र) and his qualities (गुण) are praise-worthy (स्तोतव्य)
सर्व+कार्य+विदां वर: = He is superior (वर) among the knowledgeable people (विद) who know all (सर्व) activities (कार्य)
निर्मलास्यो भवत्राता श्रीकान्तपदचिन्तक: |
स्तोतव्यगुणचारित्र: सर्वकार्यविदां वर: || १४६ ||
- ॐनिर्मलास्याय नम: |
- ॐभवत्रात्रे नम: |
- ॐश्रीकान्तपदचिन्तकाय नम: |
- ॐस्तोतव्यगुणचारित्राय नम: |
- ॐसर्वकार्यविदां वराय नम: |
11-May-15
147श्लोकः – Yogi Ramsuratkumar Sahasranama – 147th sloka’s meaning
Āścaryabhaktinilaya: Viśvakṣēmavidhāyaka: |
Brahmavit brahmaniṣṭhaśca lōkasākṣī surōpama: || 147 ||
आश्चर्य+भक्ति+निलय: = He is the abode (निलय) of amazing (आश्चर्य) devotion (भक्ति)
विश्व+क्षेम+विधायक: = He enjoins (विधायक) the welfare (क्षेम) of the entire universe (विश्व)
ब्रह्म+वित् = He is a knower (वित्) of the Supreme Soul, Brahman (ब्रह्म)
ब्रह्म+निष्ठ:He is grounded (निष्ठ) on the Supreme Soul, Brahman (ब्रह्म)
च = and
लोक+साक्षी = He remains as a witness (साक्षी) in the world (लोक), without getting impacted by it.
सुर+उपम: = He is on par (उपम) with the heavenly bodies, Devas (सुर)
आश्चर्यभक्तिनिलय: विश्वक्षेमविधायक: |
ब्रह्मवित् ब्रह्मनिष्ठश्च लोकसाक्षी सुरोपम: || १४७ ||
- ॐआश्चर्यभक्तिनिलयाय नम: |
- ॐविश्वक्षेमविधायकाय नम: |
- ॐब्रह्मविदे नम: |
- ॐब्रह्मनिष्ठाय नम: |
- ॐलोकसाक्षिणे नम: |
- ॐसुरोपमाय नम: |
12-May-15
148श्लोकः – Yogi Ramsuratkumar Sahasranama – 148th sloka’s meaning
Vivasvatkāntisanyukta: Vipulāyatalōcana: |
Dhvastasandēhavacana: Br̥haspatisamō guru: || 148 ||
विवस्वत्+कान्ति+संयुक्त: = He is endowed(संयुक्त) with the luster (कान्ति) of the sun god (विवस्वत्)
विपुल+आयत+लोचन: = His eyes (लोचन) are stretched (आयत) long (विपुल)
ध्वस्त+संदेह+वचन: = His words (वचन) are free (ध्वस्त) of doubts (संदेह)
बृहस्पति+सम: गुरु: = He is a preceptor equal to Bruhaspati, the guru of the devas
विवस्वत्कान्तिसंयुक्त: विपुलायतलोचन: |
ध्वस्तसंदेहवचन: बृहस्पतिसमो गुरु: || १४८ ||
- ॐविवस्वत्कान्तिसंयुक्ताय नम: |
- ॐविपुलायतलोचनाय नम: |
- ॐध्वस्तसंदेहवचनाय नम: |
- ॐबृहस्पतिसमाय गुरवे नम: |
12-May-15
149श्लोकः – Yogi Ramsuratkumar Sahasranama – 149th sloka’s meaning
Svacchabud’dhi: Svacchamūrti: Svacchaśīlaguṇōjjvala:
Svacchanētra: Svacchabhāva: Bhaktasauhārdasanyuta: || 149 ||
स्वच्छ+बुद्धि: = His intellect is clear
स्वच्छ+मूर्ति: = His form is pure
स्वच्छ+शील+गुण+उज्ज्वल: = He is shining (उज्ज्वल) with his pure (स्वच्छ) character (शील) with good qualities (गुण)
स्वच्छ+नेत्र: = His eyes (नेत्र) are clear (स्वच्छ)
स्वच्छ+भाव: = His character (भाव) is pure (स्वच्छ)
भक्त+सौहार्द+संयुत: = He has accumulated (संयुत) the affection (सौहार्द) of the devotees (भक्त)
स्वच्छबुद्धि: स्वच्छमूर्ति: स्वच्छशीलगुणोज्ज्वल:
स्वच्छनेत्र: स्वच्छभाव: भक्तसौहार्दसंयुत: || १४९ ||
- ॐस्वच्छबुद्धये नम: |
- ॐस्वच्छमूर्तयेनम: |
- ॐस्वच्छशीलगुणोज्ज्वलाय नम: |
- ॐस्वच्छनेत्राय नम: |
- ॐस्वच्छभावाय नम: |
- ॐभक्तसौहार्दसंयुताय नम: |
13-May-15
150श्लोकः – Yogi Ramsuratkumar Sahasranama – 150th sloka’s meaning
Śrutyantabhōdhakācārya: Śrutyuktaguṇasanyuta: |
Pr̥dhvīnārīdhanadvēṣī gr̥hāśramaviraktimān || 150 ||
श्रुति+अन्त+भोधक+आचार्य: = He is a spiritual teacher (आचार्य) who teaches (भोधक) the Vedanta (Shruti or Veda’s endश्रुति+अन्त, i.e., Upanishads)
श्रुति+उक्त+गुण+संयुत: = He has accumulated (संयुत) the qualities (गुण) told (उक्त) in the Vedas (श्रुति) or Shrutis (that which is heard)
पृथ्वी+नारी+धन+द्वेषी = He is against (द्वेषी) the desire for land (पृथ्वी), women (नारी) and wealth (धन).
गृह+आश्रम+विरक्ति+मान् = He is indifferent (विरक्ति) to the 3rd Varnashrama (आश्रम) of a household (गृह)
श्रुत्यन्तभोधकाचार्य: श्रुत्युक्तगुणसंयुत: |
पृथ्वीनारीधनद्वेषी गृहाश्रमविरक्तिमान् || १५० ||
- ॐ श्रुत्यन्तभोधकाचार्याय नम: |
- ॐ श्रुत्युक्तगुणसंयुताय नम: |
- ॐ पृथ्वीनारीधनद्वेषिणे नम: |
- ॐगृहाश्रमविरक्तिमते नम: |
13-May-15
151श्लोकः – Yogi Ramsuratkumar Sahasranama – 151st sloka’s meaning
Akalaṅkamanōbud’dhi: Saumanasyaguṇākr̥ti: |
Bhavasantaptatāpaghna: Bhaktivaibhavabhūtimān || 151 ||
अ+कलंक+मन:+बुद्धि: = His mind (मनस्) and intellect (बुद्धि) are without any stain (अ+कलंक )
सौमनस्य+गुण+आकृति: = His form (आकृति) has qualities (गुण) that are pleasing to the mind (सौमनस्य)
भव+सन्तप्त+ताप+घ्न: = He removes (घ्न) the sorrowful (सन्तप्त) pain (ताप) of the worldly life (भव)
भक्ति+वैभव+भूतिमान् = He possesses super-human powers (भूति) of that of the glorious (वैभव) devotion (भक्ति)
अकलंकमनोबुद्धि: सौमनस्यगुणाकृति: |
भवसन्तप्ततापघ्न: भक्तिवैभवभूतिमान् || १५१ ||
- ॐअकलंकमनोबुद्धये नम: |
- ॐसौमनस्यगुणाकृतये नम: |
- ॐभवसन्तप्ततापघ्नाय नम: |
- ॐभक्तिवैभवभूतिमते नम: |
14-May-15
152श्लोकः – Yogi Ramsuratkumar Sahasranama – 152nd sloka’s meaning
Sthiravairāgyacittāḍhya: Smitasundaranētravān |
sadbud’dhiśīlaguṇavān iṣṭārthasukhadāyaka: || 152 ||
स्थिर+वैराग्य+चित्त+आढ्य: = His thoughts (चित्त) are richly filled (आढ्य) in the firmly fixed (स्थिर) disinclination or asceticism (वैराग्य)
स्मित+सुन्दर+नेत्रवान् = His eyes are beautiful and smiling
सत्+बुद्धि+शील+गुणवान् = He has a good (सत्) intellect (बुद्धि), qualities (गुण) and form (शील)
इष्ट+अर्थ+सुख+दायक: = He is the giver (दायक) of the desired (इष्ट) wealth (अर्थ) and happiness (सुख)
स्थिरवैराग्यचित्ताढ्य: स्मितसुन्दरनेत्रवान् |
सद्बुद्धिशीलगुणवान् इष्टार्थसुखदायक: || १५२ ||
- ॐस्थिरवैराग्यचित्ताढ्याय नम: |
- ॐस्मितसुन्दरनेत्रवते नम: |
- ॐसद्बुद्धिशीलगुणवते नम: |
- ॐइष्टार्थसुखदायकाय नम: |
14-May-15
153श्लोकः – Yogi Ramsuratkumar Sahasranama – 153rd sloka’s meaning
Vivēkamatisampanna: Pratibhājñāṇasanyuta: |
Jānakīramaṇārāma: Sansārataraṇōḍupa: || 153 ||
विवेक+मति+संपन्न: = He is filled with (संपन्न) discriminative (विवेक) intelligence (मति)
प्रतिभा+ज्ञाण+संयुत: = He has accumulated (संयुत) the genius (प्रतिभा) knowledge (ज्ञाण)
जानकी+रमण+आराम: = Janaki’s (जानकी) beloved (रमण) Sriram is his garden or his place of pleasure (आराम), i.e., He enjoys being in Rama
संसार+तरण+उडुप: = He is the raft (उडुप) to cross (तरण) the ocean of worldly existence (संसार)
विवेकमतिसंपन्न: प्रतिभाज्ञाणसंयुत: |
जानकीरमणाराम: संसारतरणोडुप: || १५३ ||
- ॐविवेकमतिसंपन्नाय नम: |
- ॐप्रतिभाज्ञाणसंयुताय नम: |
- ॐजानकीरमणारामाय नम: |
- ॐसंसारतरणोडुपाय नम: |
15-May-15
154श्लोकः – Yogi Ramsuratkumar Sahasranama – 154th sloka’s meaning
Jayarāmavacōdghōṣī rāmaniṣṭhāparāyaṇa: |
Paripūta svabhāvaśca paripūtaguṇādhika: || 154 ||
जय+राम+वच+उद्घोषी = He loudly proclaims (उद्घोषी) the words (वच) “Jai Sri Ram” (जय+राम)
राम+निष्ठ+अपरायण: = He grounded (निष्ठ) in Ram (राम) having no other (अ) refuge (परायण)
परिपूत स्वभाव: = His nature(स्वभाव)is purified (परिपूत)
च = and
परिपूत+गुण+अधिक: = His characteristics (गुण) are exceedingly (अधिक) pure (परिपूत)
जयरामवचोद्घोषी रामनिष्ठापरायण: |
परिपूत स्वभावश्च परिपूतगुणाधिक: || १५४ ||
- ॐजयरामवचोद्घोषिणे नम: |
- ॐरामनिष्ठापरायणाय नम: |
- ॐपरिपूत स्वभावाय नम: |
- ॐपरिपूतगुणाधिकाय नम: |
15-May-15
155श्लोकः – Yogi Ramsuratkumar Sahasranama – 155th sloka’s meaning
Paripūtēndriyagrāma: Paripūtakriyāvaliḥ |
sid’dhamān’ya: Sid’dhaguṇa: Sid’dhasaṅghasamāśrita: || 155 ||
परिपूत+इन्द्रिय+ग्राम: = He is an assemblage (ग्राम) ofholy (परिपूत) sense organs (इन्द्रिय)
परिपूत+क्रिया+आवलिः = His series (आवलि) of work (क्रिया) is auspicious (परिपूत)
सिद्ध+मान्य: = He is honoured (मान्य) by the Siddha Purushas (सिद्ध)
सिद्ध+गुण: = He has all virtues (गुण) established (सिद्ध) in him
सिद्ध+संघ+समाश्रित: = He protects (समाश्रित) the gatherings (संघ) of Siddha Purushas (सिद्ध)
परिपूतेन्द्रियग्राम: परिपूतक्रियावलिः |
सिद्धमान्य: सिद्धगुण: सिद्धसंघसमाश्रित: || १५५ ||
- ॐपरिपूतेन्द्रियग्रामाय नम: |
- ॐपरिपूतक्रियावलये नम: |
- ॐसिद्धमान्याय नम: |
- ॐसिद्धगुणाय नम: |
- ॐसिद्धसंघसमाश्रिताय नम: |
16-May-15
156श्लोकः – Yogi Ramsuratkumar Sahasranama – 156th sloka’s meaning
Sid’dhāgamaparijñāna: Sid’dhayōgipurōgama: |
Viśālākṣō viśālāsya: Viśālahrudayānvita: || 156 ||
सिद्ध+आगम+परिज्ञान: = He has a thorough knowledge (परि+ज्ञानम्) of the Agama Scriptures (आगम) of the Siddha Purushas(सिद्ध)
सिद्ध+योगि+पुरोगम: = He is the foremost (पुरोगम) among the Siddha Yogis (सिद्ध+योगि)
विशाल+अक्ष: = He has large (विशाल) eyes (अक्ष)
विशाल+आस्य: = His face (आस्यम्) is broad (विशाल)
विशाल+ह्रुदय+अन्वित: = He possesses (अन्वित) a large heart (विशाल+ह्रुदय)
सिद्धागमपरिज्ञान: सिद्धयोगिपुरोगम: |
विशालाक्षो विशालास्य: विशालह्रुदयान्वित: || १५६ ||
- ॐसिद्धागमपरिज्ञानाय नम: |
- ॐसिद्धयोगिपुरोगमाय नम: |
- ॐविशालाक्षाय नम: |
- ॐविशालास्याय नम: |
- ॐविशालह्रुदयान्विताय नम: |
16-May-15
157श्लोकः – Yogi Ramsuratkumar Sahasranama – 157th sloka’s meaning
Viśālaguṇasampanna: Viśālakarapaṅkaja: |
Viśālaphālaniṭila: Viśālakaruṇālaya: || 157 ||
विशाल+गुण+संपन्न: = He is endowed (संपन्न) with generous (विशाल) qualities (गुण)
विशाल+कर+पङ्कज: = He has large (विशाल) hands (कर) like lotus (पङ्कज)
विशाल+फाल+निटिल: = He has a broad (विशाल) forehead (फाल, निटिल)
विशाल+करुण+आलय: = He is the abode (आलय) of enormous (विशाल) compassion (करुण)
विशालगुणसंपन्न: विशालकरपङ्कज: |
विशालफालनिटिल: विशालकरुणालय: || १५७ ||
- ॐविशालगुणसंपन्नाय नम: |
- ॐविशालकरपङ्कजाय नम: |
- ॐविशालफालनिटिलाय नम: |
- ॐविशालकरुणालयाय नम: |
17-May-15
158श्लोकः – Yogi Ramsuratkumar Sahasranama – 158th sloka’s meaning
Viśāladīrghanayana: Viśālākr̥tisundara: |
Dānta: Śānta: Kṣāntiyukta: Jñānavairāgyapuṣkala: || 158 ||
विशाल+दीर्घ+नयन: = He has large (विशाल) elongated (दीर्घ) eyes (नयन)
विशाल+आकृति+सुन्दर: =He is handsome (सुन्दर) with a magnanimous (विशाल) form (आकृति)
दान्त: शान्त: क्षान्ति+युक्त: = He has controlled his external senses (दान्त); He has controlled his mind and senses (शान्त); He is endowed (युक्त) with forbearance (क्षान्ति)
ज्ञान+वैराग्य+पुष्कल: = He is complete (पुष्कल) in having the right knowledge (ज्ञान) and detachment (वैराग्य)
विशालदीर्घनयन: विशालाकृतिसुन्दर: |
दान्त: शान्त: क्षान्तियुक्त: ज्ञानवैराग्यपुष्कल: || १५८ ||
- ॐविशालदीर्घनयनाय नम: |
- ॐविशालाकृतिसुन्दराय नम: |
- ॐदान्त शान्त क्षान्तियुक्ताय नम: |
- ॐज्ञानवैराग्यपुष्कलाय नम: |
17-May-15
159श्लोकः – Yogi Ramsuratkumar Sahasranama – 159th sloka’s meaning
Satkr̥ti: Sukr̥ti: Prauḍha: Mahādīpa: Mahēśvara: |
Puṇyavaibhavavārāśi: Viśvakalmaṣanāśana: || 159 ||
सत्कृति: = He performs good deeds (सत्+कृति)
सुकृति: = He has done his duties(सु+कृति)
प्रौढ: = He is mature (प्रौढ)
महा+दीप: = He is the great light (महा+दीप)
महा+ईश्वर: = He is the great lord (महा+ईश्वर)
पुण्य+वैभव+वाराशि: = He is an ocean (वाराशि) for the glories (वैभव) of merits (पुण्य)
विश्व+कल्मष+नाशन: = He destroys (नाशन) the sins (कल्मष) of the universe (विश्व)
सत्कृति: सुकृति: प्रौढ: महादीप: महेश्वर: |
पुण्यवैभववाराशि: विश्वकल्मषनाशन: || १५९ ||
- ॐसत्कृतये नम: |
- ॐसुकृतये नम: |
- ॐप्रौढाय नम: |
- ॐमहादीपाय नम: |
- ॐमहेश्वराय नम: |
- ॐपुण्यवैभववाराशये नम: |
- ॐविश्वकल्मषनाशनाय नम: |
18-May-15
160श्लोकः – Yogi Ramsuratkumar Sahasranama – 160th sloka’s meaning
Savyamārgagatō rāmarāmānujasamutsuka: |
Brahmēndrasadr̥śākāra: Sarvatāpavivarjita: || 160 ||
सव्य+मार्ग+गत: = He goes (गत) on the right (सव्य) path (मार्ग)
राम+रामानुज+समुत्सुक: = He is highly devoted (सम्+उत्सुक) to Lord Rama (राम) and Lakshmana, Rama’s younger brother (राम+अनुज)
ब्रह्म+इन्द्र+सदृश+आकार: = He has a form (आकार) similar (सदृश) to that of Brahma (ब्रह्म) and Indra (इन्द्र)
सर्व+ताप+विवर्जित: = He is free (विवर्जित) from all (सर्व) afflictions (ताप)
सव्यमार्गगतो रामरामानुजसमुत्सुक: |
ब्रह्मेन्द्रसदृशाकार: सर्वतापविवर्जित: || १६० ||
- ॐसव्यमार्गगताय नम: |
- ॐरामरामानुजसमुत्सुकाय नम: |
- ॐब्रह्मेन्द्रसदृशाकाराय नम: |
- ॐसर्वतापविवर्जिताय नम: |
18-May-15
161श्लोकः – Yogi Ramsuratkumar Sahasranama – 161st sloka’s meaning
Vandārujanamandāra: Janasandēśapaṇḍita: |
Nirmalāsyō bhavatrātā saumyakāryavidānvara: || 161 ||
वन्दारु+जन+मन्दार: = He is the desire-yielding tree (मन्दार) of the reverential (वन्दारु)people (जन)
जन+संदेश+पण्डित: = He is an expert (पण्डित) in giving good advice or message (संदेश) to people (जन)
निर्मल+आस्य: = His face (आस्यम्) is without (निर्) any defects (मल)
भव+त्राता = He protects (त्राता) from the pains of worldly existence (भव)
सौम्य+कार्य+विदां+वर: = He is foremost (वर) among those who know (विद्)good (सौम्य) work (कार्य)
वन्दारुजनमन्दार: जनसंदेशपण्डित: |
निर्मलास्यो भवत्राता सौम्यकार्यविदांवर: || १६१ ||
- ॐवन्दारुजनमन्दाराय नम: |
- ॐजनसंदेशपण्डिताय नम: |
- ॐनिर्मलास्याय नम: |
- ॐभवत्रात्रे नम: |
- ॐसौम्यकार्यविदांवराय नम: |
19-May-15
162श्लोकः – Yogi Ramsuratkumar Sahasranama – 162nd sloka’s meaning
Sarvasanślāghya cāritra: Śrīkāntapadapūjaka: |
Svacchabōdha: Svacchakīrti: Svacchabhāvaguṇōjjvala: || 162 ||
सर्व+संश्लाघ्य चारित्र: = His character (चारित्र) is highly praised (संश्लाघ्य) by all (सर्व)
श्री+कान्त+पद+पूजक: = He worships (पूजक) the feet (पद) of the consort (कान्त) of Lakshmi (श्री)
स्वच्छ+बोध: = He has untainted (स्वच्छ) enlightenment (बोध)
स्वच्छ+कीर्ति: = He has untarnished (स्वच्छ) fame (कीर्ति)
स्वच्छ+भाव+गुण+उज्ज्वल: = He is shining (उज्ज्वल) with pure (स्वच्छ) thoughts (भाव) and virtues (गुण)
सर्वसंश्लाघ्य चारित्र: श्रीकान्तपदपूजक: |
स्वच्छबोध: स्वच्छकीर्ति: स्वच्छभावगुणोज्ज्वल: || १६२ ||
- ॐसर्वसंश्लाघ्य चारित्राय नम: |
- ॐश्रीकान्तपदपूजकाय नम: |
- ॐस्वच्छबोधाय नम: |
- ॐस्वच्छकीर्तये नम: |
- ॐस्वच्छभावगुणोज्ज्वलाय नम: |
19-May-15
163श्लोकः – Yogi Ramsuratkumar Sahasranama – 163rd sloka’s meaning
Bhagavān bhagavaccitta: Bhagavadguṇasanyuta: |
Bhāgyavān bhargabhaktaśca bhagavatpriyabhājana: || 163 ||
भगवान् = He is the adorable one
भगवत्+चित्त: = His thoughts (चित्त) fixed upon god or Bhagavan (भगवत्)
भगवत्+गुण+संयुत: = He is associated (संयुत) with the characteristics (गुण) of god or Bhagavan (भगवत्)
भाग्यवान् = He is prosperous (भाग्य)
भर्ग+भक्त: = He is a devotee (भक्त) of Bharga / Lord Siva (भर्ग)
च = and
भगवत्+प्रिय+भाजन: = He is the repository (भाजन) of the love (प्रिय) of god or Bhagavan (भगवत्)
भगवान् भगवच्चित्त: भगवद्गुणसंयुत: |
भाग्यवान् भर्गभक्तश्च भगवत्प्रियभाजन: || १६३ ||
- ॐभगवते नम: |
- ॐभगवच्चित्ताय नम: |
- ॐभगवद्गुणसंयुताय नम: |
- ॐभाग्यवते नम: |
- ॐभर्गभक्ताय नम: |
- ॐभगवत्प्रियभाजनाय नम: |
20-May-15
164श्लोकः – Yogi Ramsuratkumar Sahasranama – 164th sloka’s meaning
Bhagavadguṇasuprītaḥ bhargamaṅgalavigraha: |
Bhagavadbhaktipuṣṭaśca bhagavannāmasanśrita: || 164 |
भगवत्+गुण+सुप्रीतः = He is delighted (सुप्रीत) in the virtues (गुण) of the Lord (भगवत्)
भर्ग+मङ्गल+विग्रह: = He has an auspicious (मङ्गल) body (विग्रह) of Lord Siva, also called Bharga (भर्ग)
भगवत्+भक्ति+पुष्ट: = He is well nourished (पुष्ट) by loving devotion (भक्ति) to God (भगवत्)
च = and
भगवत्+नाम+संश्रित: = He is dependent (संश्रित) upon the names (नाम) of the lord (भगवत्) for his sustenance
भगवद्गुणसुप्रीतः भर्गमङ्गलविग्रह: |
भगवद्भक्तिपुष्टश्च भगवन्नामसंश्रित: || १६४ ||
- ॐभगवद्गुणसुप्रीताय नम: |
- ॐभर्गमङ्गलविग्रहाय नम: |
- ॐभगवद्भक्तिपुष्टाय नम: |
- ॐभगवन्नामसंश्रिताय नम: |
20-May-15
165श्लोकः – Yogi Ramsuratkumar Sahasranama – 165th sloka’s meaning
Bhagavadrūpamūrtiśca bhagavatsatvasanyuta: |
Bhagavannāmasanrakta: Bhagavannāmadēśika: || 165 ||
भगवत्+रूप+मूर्ति: = His frame (मूर्ति) is that of the form (रूप) of the Lord (भगवत्)
च = and
भगवत्+सत्व+संयुत: = He is associated (संयुत) with the quality of Sattva or serenity (सत्व) characterising the Lord (भगवत्)
भगवत्+नाम+संरक्त: = He is attached(संरक्त) to the names (नाम) of the Lord (भगवत्)
भगवत्+नाम+देशिक: =He is the preceptor (देशिक) in regard to chanting the names (नाम) of the Lord (भगवत्)
भगवद्रूपमूर्तिश्च भगवत्सत्वसंयुत: |
भगवन्नामसंरक्त: भगवन्नामदेशिक: || १६५ ||
- ॐभगवद्रूपमूर्तये नम: |
- ॐभगवत्सत्वसंयुताय नम: |
- ॐभगवन्नामसंरक्ताय नम: |
- ॐभगवन्नामदेशिकाय नम: |
21-May-15
166श्लोकः – Yogi Ramsuratkumar Sahasranama – 166th sloka’s meaning
Bhagavannāma santuṣṭa: Bhagavannāmavardhana: |
Bhagavatpūjanāsakta: Bhagavadrūpadarśana: || 166 ||
भगवत्+नाम+संतुष्ट: = He delights (संतुष्ट) in thenames (नाम) of the Lord (भगवत्)
भगवत्+नाम+वर्धन: = He is elavated (वर्धन) by the names (नाम) of the Lord (भगवत्)
भगवत्+पूजन+आसक्त: = He is interested (आसक्त) in worshipping (पूजन) the Lord (भगवत्)
भगवत्+रूप+दर्शन: = He exhibits (दर्शन) the form (रूप) of the Lord (भगवत्)
भगवन्नाम संतुष्ट: भगवन्नामवर्धन: |
भगवत्पूजनासक्त: भगवद्रूपदर्शन: || १६६ ||
- ॐभगवन्नाम संतुष्टाय नम: |
- ॐभगवन्नामवर्धनाय नम: |
- ॐभगवत्पूजनासक्ताय नम: |
- ॐभगवद्रूपदर्शनाय नम: |
21-May-15
167श्लोकः – Yogi Ramsuratkumar Sahasranama – 167th sloka’s meaning
Bhagavannāmaśīlaśca bhagavad’dhyānasansthita: |
Puṇyabhāgavataśrēṣṭha: Puṇyabhāgavatāśraya: || 167 ||
भगवत्+नाम+शील: = His character(शील) is oriented in the names (नाम) of the Lord (भगवत्)
च = and
भगवत्+ध्यान+संस्थित: = He abides (संस्थित) always in the meditation (ध्यान) of the Lord (भगवत्)
पुण्य+भागवत+श्रेष्ठ: = He is the best (श्रेष्ठ) among the holy (पुण्य) devotees (भागवत)
पुण्य+भागवत+आश्रय: = He is the supporter (आश्रय) of the holy (पुण्य) devotees (भागवत)
भगवन्नामशीलश्च भगवद्ध्यानसंस्थित: |
पुण्यभागवतश्रेष्ठ: पुण्यभागवताश्रय: || १६७ ||
- ॐभगवन्नामशीलाय नम: |
- ॐभगवद्ध्यानसंस्थिताय नम: |
- ॐपुण्यभागवतश्रेष्ठाय नम: |
- ॐपुण्यभागवताश्रयाय नम: |
22-May-15
168श्लोकः – Yogi Ramsuratkumar Sahasranama – 168th sloka’s meaning
Bhagavattapasā puṣṭa: Bhavadrupasundara: |
Bhagavadbhakti mān’yaśca bhagavadrāmasēvaka: || 168 ||
भगवत्+तपसा पुष्ट: = He is sustained (पुष्ट) by the penances (तपस्) centering around God (भगवत्)
भगवत्+रूप+सुन्दर: = He is handsome (सुन्दर) with the form (रूप) of God (भगवत्)
भगवत्+भक्ति मान्य: = He is honored(मान्य) for his devotion (भक्ति)to God (भगवत्)
च = and
भगवत्+राम+सेवक: = He is the servant (सेवक) of Lord (भगवत्) Rama (राम)
भगवत्तपसा पुष्ट: भवद्रुपसुन्दर: |
भगवद्भक्ति मान्यश्च भगवद्रामसेवक: || १६८ ||
- ॐभगवत्तपसा पुष्टाय नम: |
- ॐभवद्रुपसुन्दराय नम: |
- ॐभगवद्भक्ति मान्याय नम: |
- ॐभगवद्रामसेवकाय नम: |
22-May-15
169श्लोकः – Yogi Ramsuratkumar Sahasranama – 169th sloka’s meaning
Bhagavadbhakta sulabha: Bhagavadbhaktalālita: |
Bhagavadbhaktasamvīta: Bhagavadviṣṇusēvaka: || 169 ||
भगवत्+भक्त सुलभ: = He is easily accessible (सुलभ) to the devotees (भक्त) of God (भगवत्)
भगवत्+भक्त+लालित: = he is fondled (लालित) by the devotees (भक्त) of God (भगवत्)
भगवत्+भक्त+सम्वीत: = He is surrounded (सम्वीत) by devotees (भक्त) of the Lord (भगवत्)
भगवत्+विष्णु+सेवक: = He is the servant (सेवक) of Lord (भगवत्) Vishnu (विष्णु)
भगवद्भक्त सुलभ: भगवद्भक्तलालित: |
भगवद्भक्तसम्वीत: भगवद्विष्णुसेवक: || १६९ ||
- ॐभगवद्भक्त सुलभाय नम: |
- ॐभगवद्भक्तलालिताय नम: |
- ॐभगवद्भक्तसम्वीताय नम: |
- ॐभगवद्विष्णुसेवकाय नम: |
23-May-15
170श्लोकः – Yogi Ramsuratkumar Sahasranama – 170th sloka’s meaning
Bhagavanmantravēttā ca bhagavatpūjanapriya: |
Dēvakīguṇasantuṣṭa: Dēvakīdattabhōjana: || 170 ||
भगवत्+मन्त्र+वेत्ता = He knows (वेत्ता) the mantras (मन्त्र) associated with God (भगवत्)
च = and
भगवत्+पूजन+प्रिय: = He is fond (प्रिय) of worshipping (पूजन) God (भगवत्)
देवकी+गुण+संतुष्ट: = He is pleased (संतुष्ट) with the virtues (गुण) of Ma Devaki (देवकी)
देवकी+दत्त+भोजन: = He was given (दत्त) food (भोजन) by Ma Devaki (देवकी)
भगवन्मन्त्रवेत्ता च भगवत्पूजनप्रिय: |
देवकीगुणसंतुष्ट: देवकीदत्तभोजन: || १७० ||
- ॐभगवन्मन्त्रवेत्त्रे नम: |
- ॐभगवत्पूजनप्रियाय नम: |
- ॐदेवकीगुणसंतुष्टाय नम: |
- ॐदेवकीदत्तभोजनाय नम: |
23-May-15
171श्लोकः – Yogi Ramsuratkumar Sahasranama – 171st sloka’s meaning
Dēvakīkr̥taśuśrūṣa: Dēvakībhaktiharṣita: |
Dēvakyā bhaktibhāvēna samarcitapadāmbuja: || 171 ||
देवकी+कृत+शुश्रूष: = He was being served (कृत+शुश्रूष) by Ma Devaki (देवकी)
देवकी+भक्ति+हर्षित: = He was delighted (हर्षित) by the devotion (भक्ति) of Ma Devaki (देवकी)
देवक्या भक्ति+भावेन समर्चित+पद+अम्बुज: = His lotus (अम्बुज) feet (पद) are worshipped (समर्चित) by Ma Devaki (देवकी) with feelings (भाव)of devotion (भक्ति)
देवकीकृतशुश्रूष: देवकीभक्तिहर्षित: |
देवक्या भक्तिभावेन समर्चितपदाम्बुज: || १७१ ||
- ॐदेवकीकृतशुश्रूषाय नम: |
- ॐदेवकीभक्तिहर्षिताय नम: |
- ॐदेवक्या भक्तिभावेन समर्चितपदाम्बुजाय नम: |
24-May-15
172श्लोकः – Yogi Ramsuratkumar Sahasranama – 172nd sloka’s meaning
Dēvakīsēvayā tuṣṭa: Dēvakībhajanapriya: |
Dēvakītapasārādhya: Dēvakīṣṭavaraprada: || 172 ||
देवकी+सेवया तुष्ट: = He is pleased (तुष्ट) by the services (सेवा) rendered by Ma Devaki (देवकी)
देवकी+भजन+प्रिय: = He is fond (प्रिय) of the worship (भजन) done by Ma Devaki (देवकी)
देवकी+तपस+आराध्य: = He is worshipped (आराध्य)in the penances (तपस) of Ma Devaki (देवकी)
देवकी+इष्ट+वर+प्रद: = He gives (प्रदा) the boons (वर) wished (इष्ट) by Ma Devaki (देवकी)
देवकीसेवया तुष्ट: देवकीभजनप्रिय: |
देवकीतपसाराध्य: देवकीष्टवरप्रद: || १७२ ||
- ॐदेवकीसेवया तुष्टाय नम: |
- ॐदेवकीभजनप्रियाय नम: |
- ॐदेवकीतपसाराध्याय नम: |
- ॐदेवकीष्टवरप्रदाय नम: |
24-May-15
173श्लोकः – Yogi Ramsuratkumar Sahasranama – 173rd sloka’s meaning
Rāmanāmamantrapuṣpai: Dēvakyā kr̥tapūjana: |
Haripriyō harau bhakta: Haribhaktimatāṁ vara: || 173 ||
राम+नाम+मन्त्र+पुष्पै: देवक्या कृत+पूजन: = He has been worshipped (कृत+पूजन) by Devaki (देवकी) with flowers (पुष्प) of Rama nama mantra (राम+नाम+मन्त्र)
हरि+प्रिय: = He is fond (प्रिय) of Lord Hari (हरि)
हरौ भक्त: = He has devotion (भक्ति) towards Hari(हरि)
हरि+भक्ति+मतां वर: = He is the best (वर) among those (मत) who have devotion (भक्ति) to Hari(हरि)
रामनाममन्त्रपुष्पै: देवक्या कृतपूजन: |
हरिप्रियो हरौ भक्त: हरिभक्तिमतां वर: || १७३ ||
- ॐरामनाममन्त्रपुष्पै: देवक्या कृतपूजनाय नम: |
- ॐहरिप्रियाय नम: |
- ॐहरौ भक्ताय नम: |
- ॐहरिभक्तिमतां वराय नम: |
25-May-15
174श्लोकः – Yogi Ramsuratkumar Sahasranama – 174th sloka’s meaning
Hariṣṭa: Harināmēṣṭa: Haricitta: Harērmata: |
Harināma prītikara: Harisaṅkīrtanapriya: || 174 ||
हरि+इष्ट: = He likes(इष्ट) Hari (हरि)
हरि+नाम+इष्ट: = He likes (इष्ट) the names (नाम) of Hari (हरि)
हरि+चित्त: = He has his mind (चित्त) centered on Hari (हरि)
हरे: मत: = He is a follower (मत) of Hari (हरि)
हरि+नाम प्रीतिकर: = He does pleasing work (प्रीति+कर) by chanting Hari’s (हरि) name (नाम)
हरि+संकीर्तन+प्रिय: = He is fond (प्रिय) of glorification (संकीर्तन)of Hari (हरि)
हरिष्ट: हरिनामेष्ट: हरिचित्त: हरेर्मत: |
हरिनाम प्रीतिकर: हरिसंकीर्तनप्रिय: || १७४ ||
- ॐहरिष्टाय नम: |
- ॐहरिनामेष्टाय नम: |
- ॐहरिचित्ताय नम: |
- ॐहरेर्मताय नम: |
- ॐहरिनाम प्रीतिकराय नम: |
- ॐहरिसंकीर्तनप्रियाय नम: |
25-May-15
175श्लोकः – Yogi Ramsuratkumar Sahasranama – 175th sloka’s meaning
Harisēvākarō rāmaharisam’matajīvana: |
Harirāmaguṇōpēta: Harisēvāsamutsuka: || 175 |
हरि+सेवाकर: = He does service (सेवा) to Hari (हरि)
राम+हरि+सम्मत+जीवन: = His way of life (जीवन) is acceptable (सम्मत) to Lord Hari (हरि) and Rama (राम)
हरि+राम+गुण+उपेत: = He possesses (उपेत) the good qualities (गुण)of Lord Hari and Rama
हरि+सेवा+समुत्सुक: = He is greatly interested (सम्+उत्सुक) in serving (सेवा) Hari(हरि)
हरिसेवाकरो रामहरिसम्मतजीवन: |
हरिरामगुणोपेत: हरिसेवासमुत्सुक: || १७५ ||
- ॐहरिसेवाकराय नम: |
- ॐरामहरिसम्मतजीवनाय नम: |
- ॐहरिरामगुणोपेताय नम: |
- ॐहरिसेवासमुत्सुकाय नम: |
26-May-15
176श्लोकः – Yogi Ramsuratkumar Sahasranama – 176th sloka’s meaning
Harināmadhyānaśīla: Harināmarucipriya: |
Haribhāgavataśrēṣṭha: Harināmakathāpriya: || 176 ||
हरि+नाम+ध्यान+शील: = = His habit and character (शील) is to meditate (ध्यान) on the names (नाम) of Hari (हरि)
हरि+नाम+रुचि+प्रिय: = He likes (प्रिय) the taste (रुचि) of Hari’s names (हरि+नाम)
हरि+भागवत+श्रेष्ठ: = He is best (श्रेष्ठ) among the devotees (भागवत) of Hari (हरि)
हरि+नाम+कथा+प्रिय: = He likes (प्रिय) the stories (कथा) and the names (नाम) of Hari (हरि)
हरिनामध्यानशील: हरिनामरुचिप्रिय: |
हरिभागवतश्रेष्ठ: हरिनामकथाप्रिय: || १७६ ||
- ॐहरिनामध्यानशीलाय नम: |
- ॐहरिनामरुचिप्रियाय नम: |
- ॐहरिभागवतश्रेष्ठाय नम: |
- ॐहरिनामकथाप्रियाय नम: |
26-May-15
177श्लोकः – Yogi Ramsuratkumar Sahasranama – 177th sloka’s meaning
Sītārāghavayōriṣṭa: Naranārāyaṇapriya: |
Rāmanārāyaṇākāṅkṣī naranārāyaṇākr̥ti: || 177 ||
सीता+राघवयो:+इष्ट: = He is liked(इष्ट) by Sita (सीता) and Raghava Rama (राघव), ), the descendant of Raghu (रघु)
नर+नारायण+प्रिय: = He is fond (प्रिय) of Nara, the humans(नर) and Narayana, the God (नारायण)
राम+नारायण+आकांक्षी = He loves (आकांक्षी) Lord Rama Narayana (राम+नारायण)
नर+नारायण+आकृति: = He has the form (आकृति) of man (नर) and God Narayana (नारायण), i.e., His form is human and also divine.
सीताराघवयोरिष्ट: नरनारायणप्रिय: |
रामनारायणाकांक्षी नरनारायणाकृति: || १७७ ||
- ॐसीताराघवयोरिष्टाय नम: |
- ॐनरनारायणप्रियाय नम: |
- ॐरामनारायनाकांक्षिणे नम: |
- ॐनरनारायनाकृतिाय नम: |
27-May-15
178श्लोकः – Yogi Ramsuratkumar Sahasranama – 178th sloka’s meaning
Harinārāyaṇaśrīśakr̥ṣṇarāmastutipriya: |
Śrīvaidyanāthasantuṣṭa: Kalau pratyakṣadaivatam || 178 ||
हरि+नारायण+श्रीश+कृष्ण+राम+स्तुति+प्रिय: = He is fond (प्रिय) of praising (स्तुति) Hari, Narayana, Sreesa, Krishna and Rama (हरि+नारायण+श्रीश+कृष्ण+राम)
श्रीवैद्यनाथ+संतुष्ट: = He is pleased (संतुष्ट) with Sri Vaidyanatha (श्रीवैद्यनाथ), the author of this sahasranama stotra
कलौ प्रत्यक्ष+दैवतम् = He is the God (दैवतम्) directly visible (प्रत्यक्ष) in the Kali Yuga (कलि)
हरिनारायणश्रीशकृष्णरामस्तुतिप्रिय: |
श्रीवैद्यनाथसंतुष्ट: कलौ प्रत्यक्षदैवतम्|| १७८ ||
- ॐहरिनारायणश्रीशकृष्णरामस्तुतिप्रियाय नम: |
- ॐश्रीवैद्यनाथसंतुष्टाय नम: |
- ॐकलौ प्रत्यक्षदैवताय नम: |
27-May-15
179श्लोकः – Yogi Ramsuratkumar Sahasranama – 179th sloka’s meaning
Kalau manuśavēṣāḍhya: Kalisantrāṇadēvatā |
kalipāpaviduraśca kalipāpavināśana: || 179 ||
कलौ मनुश+वेषाढ्य: = He has assumed the form (वेषाढ्य) of a human being (मनुश) in the Kali Yuga (कलि)
कलि+संत्राण+देवता = He is the deity (देवता) that can help people cross (संत्राण) the ocean like Kali (कलि)
कलि+पाप+विदुर: = He is quite far off (विदुर) from the sins (पाप) of the Kali (कलि)
च = and
कलि+पाप+विनाशन: = He dissolves (विनाशन) the sins (पाप) of the Kali (कलि)
कलौ मनुशवेषाढ्य: कलिसंत्राणदेवता |
कलिपापविदुरश्च कलिपापविनाशन: || १७९ ||
- ॐ कलौ मनुशवेषाढ्याय नम: |
- ॐ कलिसंत्राणदेवतायै नम: |
- ॐ कलिपापविदुराय नम: |
- ॐ कलिपापविनाशनाय नम: |
28-May-15
180श्लोकः – Yogi Ramsuratkumar Sahasranama – 180th sloka’s meaning
Kalidōṣaparityakta: Kalau mānavapūjita: |
Sundarātmā sundarāṅga: Sundaraśrīpadāmbuja: || 180 ||
कलि+दोष+परित्यक्त: = He is free (परित्यक्त) from the effects of the sins (दोष) of Kali (कलि)
कलौ मानव+पूजित: = He is worshipped (पूजित) by humans (मानव) in the Kali (कलि)
सुन्दर+आत्मा = He has a beautiful (सुन्दर) soul (आत्मा)
सुन्दर+आङ्ग:= He has a beautiful (सुन्दर) body (आङ्ग)
सुन्दर+श्री+पद+अंबुज: = He has beautiful (सुन्दर) and auspicious (श्री) feet (पद) that are like lotus (अंबुज)
कलिदोषपरित्यक्त: कलौ मानवपूजित: |
सुन्दरात्मा सुन्दराङ्ग: सुन्दरश्रीपदांबुज: || १८० ||
- ॐकलिदोषपरित्यक्ताय नम: |
- ॐकलौ मानवपूजिताय नम: |
- ॐसुन्दरात्मने नम: |
- ॐसुन्दराङ्गाय नम: |
- ॐसुन्दरश्रीपदांबुजाय नम: |
28-May-15
181श्लोकः – Yogi Ramsuratkumar Sahasranama – 181st sloka’s meaning
Sundarabhāṣaṇa: Śud’dha sundarānanapaṅkaja: |
Bhaktiśāstrarahasyajña: Yōgaśāstraviśārada: || 181 ||
सुन्दर+भाषण: = He speaks (भाषण) in a beautiful sweet (सुन्दर) way
शुद्ध सुन्दर+आनन+पङ्कज: = He has a flawless (शुद्ध) handsome (सुन्दर) lotus (पङ्कज) face (आनन)
भक्ति+शास्त्र+रहस्यज्ञ: = He knows(ज्ञा)the secrets (रहस्य) of the scriptures (शास्त्र) on devotion (भक्ति)
योग+शास्त्र+विशारद: = He is an adept (विशारद) in the scriptures (शास्त्र) on Yoga (योग)
सुन्दरभाषण: शुद्ध सुन्दराननपंकज: |
भक्तिशास्त्ररहस्यज्ञ: योगशास्त्रविशारद: || १८१ ||
- ॐसुन्दरभाषणाय नम: |
- ॐशुद्ध सुन्दराननपंकजाय नम: |
- ॐभक्तिशास्त्ररहस्यज्ञाय नम: |
- ॐयोगशास्त्रविशारदाय नम: |
29-May-15
182श्लोकः – Yogi Ramsuratkumar Sahasranama – 182nd sloka’s meaning
Yōgatantrēṣu nipuṇa: Yōgajñāna vidānvara: |
Yōgaśāstravicārajña: Nāmapāṭhēṣu paṇḍita: || 182 ||
योग+तन्त्रेषु निपुण: = He is proficient (निपुण) in the science (तन्त्र) of practical yoga (योग)
योग+ज्ञान विदांवर: = He is foremost among those who have the knowledge about yoga (योग)
योग+शास्त्र+विचारज्ञ: = He knows (ज्ञा)the import (विचार) of the discussions on the scriptures (शास्त्र) on Yoga (योग)
नाम+पाठेषु पण्डित: = He is proficient (पण्डित) in the chantings (पाठ) of the sacred names (नाम) of the Lord
योगतन्त्रेषु निपुण: योगज्ञान विदांवर: |
योगशास्त्रविचारज्ञ: नामपाठेषु पण्डित: || १८२ ||
- ॐयोगतन्त्रेषु निपुणाय नम: |
- ॐयोगज्ञान विदांवराय नम: |
- ॐयोगशास्त्रविचारज्ञाय नम: |
- ॐनामपाठेषु पण्डिताय नम: |
29-May-15
183श्लोकः – Yogi Ramsuratkumar Sahasranama – 183rd sloka’s meaning
Sarvatantrasvatantraśca tridaśādhīśasammita: |
Janamaṅgala sandhātā janapālanapaṇḍita: || 183 ||
सर्व+तन्त्र+स्वतन्त्र: = He is an independent exponent (स्वतन्त्र) of all (सर्व) the magical andmystical formularies (तन्त्र)
च = and
त्रिदशादि+ईश+संमित: = He is associated (संमित) with Indira, the lord (ईश) of the celestials (त्रि+दश+आदि = starting with the 30)
जन+मङ्गल संधाता = He nicely binds (संधाता)the auspiciousness (मङ्गल)in all the living beings (जन)
जन+पालन+पण्डित: = He is an expert (पण्डित) in protecting (पालन) the living beings (जन)
सर्वतन्त्रस्वतन्त्रश्च त्रिदशाधीशसंमित: |
जनमङ्गल संधाता जनपालनपण्डित: || १८३ ||
- ॐसर्वतन्त्रस्वतन्त्राय नम: |
- ॐत्रिदशाधीशसंमिताय नम: |
- ॐजनमङ्गल संधात्रे नम: |
- ॐजनपालनपण्डिताय नम: |
30-May-15
184श्लोकः – Yogi Ramsuratkumar Sahasranama – 184th sloka’s meaning
Prapannajanatādhāra: Viśvanāthakr̥pāśraya: |
Viśvavaibhavavārāśi: Viśvalōkasamīpsita: || 184 ||
प्रपन्न+जनता+आधार: = He supports (आधार) the people (जनता) who surrender (प्रपन्न) to him
विश्वनाथ+कृप+आश्रय: = He is the receipient (आश्रय) of the grace (कृप) of Visvanatha (विश्वनाथ), the lord (नाथ) of the universe (विश्व)
विश्व+वैभव+वाराशि: = He is an ocean (वाराशि) of all (विश्व) glories (वैभव)
विश्व+लोक+समीप्सित: = He is desired (समीप्सित) by all the people (लोक) in the universe (विश्व)
प्रपन्नजनताधार: विश्वनाथकृपाश्रय: |
विश्ववैभववाराशि: विश्वलोकसमीप्सित: || १८४ ||
- ॐप्रपन्नजनताधाराय नम: |
- ॐविश्वनाथकृपाश्रयाय नम: |
- ॐविश्ववैभववाराशये नम: |
- ॐविश्वलोकसमीप्सिताय नम: |
30-May-15
185श्लोकः – Yogi Ramsuratkumar Sahasranama – 185th sloka’s meaning
Sthūlalōkaparitrātā sūkṣmadaivaguṇāśraya: |
Saumanasyanidhi: Stavya: Satyamārgasthita: Sadā || 185 ||
स्थूल+लोक+परित्राता = He is the saviour (परित्राता)of the gross (स्थूल) world (लोक)
सूक्ष्म+दैव+गुण+आश्रय: = He is the repository (आश्रय) of subtle (सूक्ष्म) divine (दैव) qualities (गुण)
सौमनस्य+निधि: = He is the repository (निधि) of cheerfulness (सौमनस्य)
स्तव्य: = He is praise worthy (स्तव्य)
सदा सत्य+मार्ग+स्थित: = He always (सदा)abides (स्थित) in the path (मार्ग) of Truth (सत्य)
स्थूललोकपरित्राता सूक्ष्मदैवगुणाश्रय: |
सौमनस्यनिधि: स्तव्य: सत्यमार्गस्थित: सदा || १८५ ||
- ॐस्थूललोकपरित्रात्रे नम: |
- ॐसूक्ष्मदैवगुणाश्रयाय नम: |
- ॐसौमनस्यनिधये नम: |
- ॐस्तव्याय नम: |
- ॐसदा सत्यमार्गस्थिताय नम: |
31-May-15
186श्लोकः – Yogi Ramsuratkumar Sahasranama – 186th sloka’s meaning
Sarvapuṇyasvarūpī ca puṇyapālanalōlupa: |
Kāpaṭyaguṇavidvēṣī pāpāraṇyadavānala: || 186 ||
सर्व+पुण्य+स्वरूपी = He is an embodiment (स्वरूप) of all (सर्व) the merits (पुण्य)
च = and
पुण्य+पालन+लोलुप: = He is intensely interested (लोलुप) in safeguarding (पालन) the meritorious people (पुण्य)
कापट्य+गुण+विद्वेषी = He hates (विद्वेष) the bad quality (गुण) of deception (कापट्य)
पाप+आरण्य+दव+अनल: = He is the burning (दव) fire (अनल) for the forest (आरण्य) of sins (पाप)
सर्वपुण्यस्वरूपी च पुण्यपालनलोलुप: |
कापट्यगुणविद्वेषी पापारण्यदवानल: || १८६ ||
- ॐसर्वपुण्यस्वरूविणे नम: |
- ॐपुण्यपालनलोलुपाय नम: |
- ॐकापट्यगुणविद्वेषिणे नम: |
- ॐपापारण्यदवानलाय नम: |
31-May-15
187श्लोकः – Yogi Ramsuratkumar Sahasranama – 187th sloka’s meaning
Bhavābdhi tāraṇōpāya: Kapardikṣētra sanśraya: |
Sahasranāmasantuṣṭa: Sahasraguṇasanśraya: || 187 ||
भव+अब्धि तारण+उपाय: = He is the means (उपाय) of crossing (तारण) the ocean (अब्धि) of worldly existence (भव)
कपर्दि+क्षेत्र संश्रय: = He stayed (संश्रय) in Tiruvannamalai, the holy abode (क्षेत्र)of Lord Siva, who is called Kapardi (कपर्दि) due to his braided and knotted hair
सहस्र+नाम+संतुष्ट: = He is pleased (संतुष्ट) with this sahasranama stotra with one thousand (सहस्र) names (नाम)
सहस्र+गुण+संश्रय: = He is the repository (संश्रय) of thousands (सहस्र) of virtues (गुण)
भवाब्धि तारणोपाय: कपर्दिक्षेत्र संश्रय: |
सहस्रनामसंतुष्ट: सहस्रगुणसंश्रय: || १८७ ||
- ॐभवाब्धि तारणोपायाय नम: |
- ॐकपर्दिक्षेत्र संश्रयाय नम: |
- ॐसहस्रनामसंतुष्टाय नम: |
- ॐसहस्रगुणसंश्रयाय नम: |
1-Jun-15
188श्लोकः – Yogi Ramsuratkumar Sahasranama – 188th sloka’s meaning
Sahasrajanasampūjya: Vaidyanāthavaraprada: |
Karuṇāguṇavārīśa: Bhavatāraṇadaivatam || 188 ||
सहस्र+जन+संपूज्य: = He is adored (संपूज्य) by thousands (सहस्र) of people (जन)
वैद्यनाथ+वर+प्रद: = He grants (प्र+दा) boons (वर) to Vaidyanatha (वैद्यनाथ), the author of this stotra
करुणा+गुण+वारीश: = He is an ocean (वारीश)for the quality (गुण)of compassion (करुणा)
भव+तारण+दैवतम्= He is the deity (दैवतम्)that helps to cross (तारण) the ocean of worldly existence (भव)
सहस्रजनसंपूज्य: वैद्यनाथवरप्रद: |
करुणागुणवारीश: भवतारणदैवतम् || १८८ ||
- ॐसहस्रजनसंपूज्याय नम: |
- ॐवैद्यनाथवरप्रदाय नम: |
- ॐकरुणागुणवारीशाय नम: |
- ॐभवतारणदैवताय नम: |
1-Jun-15
189श्लोकः – Yogi Ramsuratkumar Sahasranama – 189th sloka’s meaning
Sahasranāmasampūjya: Sahasranāmamantravān |
kōdaṇḍarāmasansēvī yōgirāma: Kr̥pānidhi: || 189 ||
सहस्र+नाम+संपूज्य: = He is worshipped (संपूज्य) with the thousand names (सहस्र+नाम)
सहस्र+नाम+मन्त्रवान् = He has the mantras (मन्त्र) in the form of a thousand names (सहस्र+नाम)
कोदण्ड+राम+संसेवी = He is the worshipper (संसेवी) of Kodanda Rama (कोदण्ड+राम), the wielder of the bow called Kodanda
योगि+राम: = He is Yogi Rama (योगि+राम)
कृपा+निधि: = He is the repository (निधि) of compassion (कृपा)
सहस्रनामसंपूज्य: सहस्रनाममन्त्रवान् |
कोदण्डरामसंसेवी योगिराम: कृपानिधि: || १८९ ||
- ॐसहस्रनामसंपूज्याय नम: |
- ॐसहस्रनाममन्त्रवते नम: |
- ॐकोदण्डरामसंसेविनेनम: |
- ॐयोगिराम कृपानिधये नम: |
ॐ सुरत्कुमारयोगीन्द्राय नम: |
2-Jun-15
190श्लोकः – Yogi Ramsuratkumar Sahasranama – 190th sloka’s meaning
Suratkumārayōgīndra: Rakṣatvācandratārakam |
sahasranāmasantuṣṭaḥ rāmānugrahadāyaka: || 190 ||
सुरत्कुमार+योगीन्द्र: = Suratkumar (सुरत्कुमार), lord (इन्द्र) of Yogis (योगी)
रक्षतु+आ+चन्द्र+तारकम् = Protect (रक्षतु) as long as (आ) the moon (चन्द्र) and the stars (तारकम्) last
सहस्र+नाम+संतुष्टः = pleased (संतुष्ट) with this Sahasranama (सहस्र+नाम) Stotra
राम+अनुग्रह+दायक: = Giver (दायक) of the blessings (अनुग्रह) of Rama (राम)
May Yogi Ramsuratkumar, the lord of the Yogis and the giver of the blessings of Rama, being pleased with this Sahasranama stotra, protect us as long as the moon and the stars last. (This sloka and the next one elaborate the benefit of this stotra).
सुरत्कुमारयोगीन्द्र: रक्षत्वाचन्द्रतारकम् |
सहस्रनामसंतुष्टः रामानुग्रहदायक: || १९० ||
ॐ सुरत्कुमारयोगीन्द्राय नम: |
2-Jun-15
191श्लोकः – Yogi Ramsuratkumar Sahasranama – 191st sloka’s meaning
Śāktaśrī vaidyanāthēna stutaṁ nāmasahasrakam |
āyurārōgyamaiśvaryaṁ paṭhatāṁ bhavati dhruvam || 191 ||
To those who chant this (पठतां) this sahasra nama stotram (नाम+सहस्र) composed by Sri Shaktashree Vaidyanaatha (शाक्तश्री वैद्यनाथ), this certainly (ध्रुवम्) causes (भवति) longevity (आयु), good health (आरोग्यम्) and prosperity (ऐश्वर्यं).
शाक्तश्री वैद्यनाथेन स्तुतं नामसहस्रकम् |
आयुरारोग्यमैश्वर्यं पठतां भवति ध्रुवम् || १९१ ||
Notes:
Access the latest file from Nivedita’s Google drive:
https://drive.google.com/file/d/0B21vUhfJ2SEvZDVrLUstaUVUclk/view?usp=sharing
The postings in FaceBook of 2 slokas each day, along with the photos of Yogi Ramsuratkumar was done from 28th Feb 2015 to 12th Jun 2015.