(Videos) Yogi Ramsuratkumar Mahasamadhi

These videos were taken on the day of Mahasamadhi of Poojya Yogi Ramsuratkumar.
Sri Yogi Ramsuratkumar, Godchild, Tiruvannamalai (1918 – 2001) attained Mahasamadhi on 20-02-2001 at Yogi Ramsuratkumar Ashram, Tiruvannamalai. These videos cover the religious rites that were performed.

 

Yogi Ramsuratkumar’s voice – Shloka #13 – Klaibyam ma sma gamah

Here are some shlokas that Yogi Ramsuratkumar, Godchild, Tiruvannamalai had recited from Bhagavad Gita Chapter 2. The text, anvaya (prose order) in Sanskrit, along with the transliteration and meaning in English are provided below. You may also listen to his voice.  

श्रीभगवानुवाच

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥

पदच्छेदः

कुतः, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम् । अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन ॥

अन्वयः

अर्जुन ! विषमे अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं कुतः त्वा समुपस्थितम् ?

आकाङ्क्षा

  • अर्जुन !
  • कुतः समुपस्थितम् (अस्ति)
    • किं समुपस्थितम् अस्ति ? इदम्
      • इदं किं समुपस्थितम् अस्ति ? कश्मलम्
        • कीदृशं कश्मलम् ? अनार्यजुष्टम्
        • पुनः कीदृशं कश्मलम् ? अस्वर्ग्यम्
        • पुनः कीदृशं कश्मलम् ? अकीर्तिकरम्
      • कं प्रति समुपस्थितम् अस्ति ? त्वा
      • कुत्र समुपस्थितम् अस्ति ? विषमे

kutastvā kaśmalamidaṃ viṣame samupasthitam ।
anāryajuṣṭamasvargyamakīrtikaramarjuna ॥ 2 ॥

  • akīrtikaram = causes dishonor
  • Arjuna = O Arjuna

In this critical time, from where did you get this filth?  O Arjuna! Noble men don’t do this. It will prevent you from reaching the heavens. It will result in dishonour.

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ भगवद्गीता २.३ ॥

पदच्छेदः

क्लैब्यम्, मा, स्म, गमः, पार्थ, न, एतत्, त्वयि, उपपद्यते । क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा, उत्तिष्ठ , परन्तप ॥

अन्वयः

पार्थ ! क्लैब्यं मा स्म गमः । त्वयि एतत् न उपपद्यते । परन्तप ! क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ ।

आकाङ्क्षा

  • हे पार्थ |
  • मा स्म गमः [ मा प्राप्नुहि ]
    • किं मा स्म गमः ?  क्लैब्यम् [ नपुंसकत्वम् ]
  •  न उपपद्यते [ न युज्यते ]
    • किं  न उपपद्यते ? एतत् [ अत्र क्लैब्यम् ]
    • कस्मिन् न उपपद्यते ? त्वयि
  • हे परन्तप |
  • उत्तिष्ठ
    • किं कृत्वा ? त्यक्त्वा
      • किं त्यक्त्वा ? हृदयदौर्बल्यम् [ चित्तवैक्लव्यम् ]
        • कीदृशं हृदयदौर्बल्यम्  ?  क्षुद्रम् [ तुच्छम् ]

klaibyaṃ mā sma gamaḥ pārtha naitattvayyupapadyate ।
kṣudraṃ hṛdayadaurbalyaṃ tyaktvottiṣṭha parantapa ॥ 2.3 ॥

  • klaibyaṃ = Impotency
  • mā = don’t
  • sma gamaḥ = obtain or yield to
  • pārtha = O Arjuna, the son of Prthu
  • na = Not
  • etat = this one
  • tvayi = in you
  • upapadyate = suits
  • kṣudraṃ = insignificant
  • hṛdayadaurbalyaṃ = weakness of the heart
  • tyaktva = having given up
  • uttiṣṭha = Rise up
  • parantapa = O Arjuna, one who causes trouble to his enemies

Don’t loss your manliness. O Partha! This does not befit you. Giving you this petty weakness of the heart, raise up! O tormentor of the enemies!

अर्जुन उवाच
कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन ।
इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ॥ ४ ॥

पदच्छेदः

कथम्, भीष्मम्, अहम्, सङ्ख्ये, द्रोणम्, च, मधुसूदन । इषुभिः, प्रतियोत्स्यामि, पूजार्हौ, अरिसूदन ॥

अन्वयः

मधुसूदन ! अहं सङ्ख्ये कथम् इषुभिः पूजार्हौ भीष्मं द्रोणं च प्रतियोत्स्यामि ? अरिसूदन !

पदपरिचय:

  • मधुसूदन !
  • कथम् प्रतियोत्स्यामि
    • कुत्र प्रतियोत्स्यामि ? सङ्ख्ये
    • कैः प्रतियोत्स्यामि ? इषुभिः
      • कौ प्रतियोत्स्यामि ? भीष्मं द्रोणं च
        • कीदृशौ तौ भीष्मं द्रोणं च ? पूजार्हौ
      • कः प्रतियोत्स्यामि ? अहम्
    • अरिसूदन |

arjuna uvāca
kathaṃ bhīṣmamahaṃ saṅkhye droṇaṃ ca madhusūdana ।
iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana ॥ 4 ॥

  • arjuna = Arjuna
  • uvāca = said
    • madhusūdana = O Madhusudana
    • kathaṃ = How
    • ahaṃ = I
    • pratiyotsyāmi = I will attack
    • iṣubhiḥ = with the arrows
    • saṅkhye = in the battlefield
    • bhīṣmam = Bhishma
    • ca = and
    • droṇaṃ = Dhrona
    • pūjārhau = those two who are worship-worthy individuals
    • arisūdana = O Arisudana

Arjuna said:
O Madhusudana! How will I strike back, in this battlefield, with my arrows, Bheeshma and Dhrona, who ought to be worshipped by me? O Arisudana!

गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके ।
हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान्रुधिरप्रदिग्धान् ॥ ५ ॥

पदच्छेदः

गुरून्, अहत्वा, हि, महानुभावान्, श्रेयः, भोक्तुम्, भैक्ष्यम्, अपि, इह, लोके । हत्वा, अर्थकामान्, तु , गुरून्, इह, एव, भुञ्जीय, भोगान्, रुधिरप्रदिग्धान् ॥

अन्वयः

महानुभावान् गुरून् अहत्वा भैक्ष्यं भोक्तुम् इह लोके श्रेयः (स्यात्) । गुरून् हत्वा इह एव रुधिरप्रदिग्धान् अर्थकामान् भोगान् (अहं) भुञ्जीय (वा) ?

पदपरिचय:

  • श्रेयः (स्यात्)
    • कुत्र श्रेयः (स्यात्) ? इह
      • इह कुत्र श्रेयः (स्यात्) ? लोके
    • किं श्रेयः (स्यात्) ? भैक्ष्यम्
    • किं कर्तुं श्रेयः (स्यात्) ? भोक्तुम्
    • किं कृत्वा श्रेयः (स्यात्) ? अहत्वा
      • कान् अहत्वा ? गुरून्
      • कीदृशान् गुरून् ? महानुभावान्
    • भुञ्जीय (वा)
      • कान् भुञ्जीय (वा) ? भोगान्
        • कीदृशान् भोगान् ? अर्थकामान्
        • पुनः कीदृशान् भोगान् ? रुधिरप्रदिग्धान्
      • कुत्र भुञ्जीय (वा) ? इह
      • किं कृत्वा भुञ्जीय (वा) ? हत्वा
        • कान् हत्वा ? गुरून् एव
      • कः भुञ्जीय (वा) ? (अहम्)

gurūnahatvā hi mahānubhāvān śreyo bhoktuṃ bhaikṣyamapīha loke
hatvārthakāmāṃstu gurūnihaiva bhuñjīya bhogānrudhirapradigdhān
5

  • ahatvā hi = without even killing
  • gurūn = teachers
  • mahānubhāvān = who are revered men
  • śreyah (syaat) = it is probably better
  • bhoktuṃ = to enjoy
  • bhaikṣyam api = beggary itself
  • iha loke = in this world
  • hatvā = having killed
  • gurūn = teachers
  • iha eva = here itself
  • bhuñjīya (vaa) = should I consume
  • bhogān = the enjoyments
  • arthakāmān tu = those that were wished for
  • rudhirapradigdhān = those that are stained with blood

It is probably far better in this world to live on alms rather than killing my great Gurus. On killing my Gurus here, should I consume the enjoyments that I had wished for, which are only stained with their blood?

न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥

पदच्छेदः

न, च, एतत्, विद्मः, कतरत्, नः, गरीयः, यत्, वा, जयेम, यदि, वा, नः, जयेयुः । यान्, एव, हत्वा, न, जिजीविषामः, ते, अवस्थिताः, प्रमुखे, धार्तराष्ट्राः ॥

अन्वयः

यान् हत्वा न जिजीविषामः ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः । (तस्मात्) यद् वा जयेम यदि वा नो जयेयुः (अनयोः) कतरत् नः गरीयः (इति) एतत् न विद्मः ।

पदपरिचय:

  • न विद्मः (आसम्)
    • के न विद्मः आसम् ? (वयम्)
    • किं न विद्मः आसम् ? गरीयः
      • कीदृशं गरीयः ? कतरत्
      • केषां गरीयः ? नः

na caitadvidmaḥ kataranno garīyo …

  • katarat = which one
  • nah = for us
  • garīyah = is better
  • etad ca = this also
  • na vidmaḥ = we are not the knowers

We do not know which is better for us…