BOOKS: Tamil Songs on Yogi Ramsuratkumar

  1. Te. Po. Meenkshisunadaranar (Tamil: தெ. பொ. மீனாட்சிசுந்தரனார்) (1901–1980)
  2. Ki. Va. Jagannathan / Ki. Va. Ja (Tamil: கி. வா. ஜகந்நாதன்) (1906 –1988)
  3. M. P. Periyasaamy Thooran (Tamil: பெரியசாமி தூரன்) (1908 – 1987) 
  4. Balakumaran (Tamil: பாலகுமாரன்)  (1946 – 2018) 

Book – PDF For Download – Garland of Praises – Stava-maalaa – Caylor

You can download the entire book as a pdf file by clicking on this link – Garland of Praises on Yogi Ramsuratkumar by Truman Caylor Wadlington 2018caylor front cover

Written & Published by Sri Truman Caylor Wadlington; Sanskrit Translation by Smt. V.S. Saraswathy

रचयिता: ट्रूमन्-खेलर्-वाड्लिन्ग्टन्-महोदयः । संस्कृत-भाषान्तर-कर्त्री सरस्वती-वी-एस्-महोदया

Click the following link for  the additional notes for Sanskrit Students, the transliteration in English and word-to-word meaning in English – 

https://yogiramsuratkumarblog.wordpress.com/2018/11/07/book-garland-of-praises-stava-maalaa-caylor/

Book – Garland of Praises – Stava-maalaa – Caylor

caylor front coverCaylor back cover

Written & Published by Sri Truman Caylor Wadlington; Sanskrit Translation by Smt. V.S. Saraswathy

रचयिता: ट्रूमन्-खेलर्-वाड्लिन्ग्टन्-महोदयः । संस्कृत-भाषान्तर-कर्त्री सरस्वती-वी-एस्-महोदया

Click here to download the PDF file with the full content of the original – the published book – https://yogiramsuratkumarblog.wordpress.com/2018/11/09/book-pdf-for-download-garland-of-praises-stava-maalaa-caylor/

Click the following link to download the PDF containing the contents of this page. i.e., the additional notes for Sanskrit Students, the transliteration in English and word-to-word meaning in English – Garland of Praises – Caylor – Additional Notes

भगवद्योगि-राम-सुरत-कुमार-स्तव-माला

The Garland of Praises of Bhagavan Yogi Ramsuratkumar

योनयः Origins

योनयः = Origins (योनिः)

1.  Verse

Salutations to thee, O Yogi Immortal, who descends from the effulgent sun, illumines the transcendent sky, and brings light into darkness.

With heart overflowing with adoration for thee, I humbly offer this garland of praises.

स्तवः

ॐ हत-ध्वान्त-दीपित-सर्वातिशायि-ख-तेजोमय-सूर्यावतारामर-योगिने ते नमः ।
भवद्भक्ति-परिप्लुत-हृदयस्त इमां स्तव-मालां नम्रतयार्पयामि ।। १ ।।

Om hata-dhvānta-dīpita-sarvātiśāyi-kha-tējōmaya-sūryāvatārāmara-yōginē tē namaḥ ।
bhavadbhakti-paripluta-hr̥dayasta imāṁ stava-mālāṁ namratayārpayāmi ।। 1 ।।

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? हत-ध्वान्त-दीपित-सर्वातिशायि-ख-तेजोमय-सूर्यावतारामर-योगिने
    • अर्पयामि
      • कः अर्पयामि ? (अहम्)
        • कथंभूतः अहम् ? भवद्भक्ति-परिप्लुत-हृदयः
      • कथम् अर्पयामि ? नम्रतया
      • काम् अर्पयामि ? इमां स्तव-मालाम्
      • कस्मै अर्पयामि ? ते

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • हत-ध्वान्त-दीपित-सर्वातिशायि-ख-तेजोमय-सूर्यावतारामर-योगिने = to the Yogi (योगी), who is immortal (अमरः), who has descended (अवतारः) from the effulgent (तेजोमयः) sun (सूर्यः), by whom the all-surpassing (सर्व+अतिशायीम्) sky (खम्) is illumined (दीपितम्), and who destroyed (हतः) darkness (ध्वान्तः)
    • भवद्भक्ति-परिप्लुत-हृदयः = I, being one whose heart (हृदयम्) is overwhelmed (परिप्लुतम्) with devotion (भक्तिः) for thee (भवान्)
      • नम्रतया = humbly (नम्रता)
      • अर्पयामि = offer (अर्पयति)
      • इमाम् = this (अयम्)
      • स्तव-मालाम् = garland (माला) of praises (स्तवः)
      • ते = to you (त्वम्)

2.  Verse

Salutations to thee, O Ancient Sage, dispatched from your heavenly abode to Arunachala, the all-purifying Mountain of Fire.

Transported by the bhaavaa of my longing, birth after birth, I follow you to this far realm.

om bhavaddivyāspadataḥ sarva-pāvakāgni-parvatārunācalaṁ prēṣita-sanātanarṣayē tē namaḥ ।

bhavatspr̥hā-bhāva-vaśānugō janmani janmanīmaṁ dūrastha-pradēśamanucarāmi ।। 2 ।।

स्तवः

ॐ भवद्दिव्यास्पदतः सर्व-पावकाग्नि-पर्वतारुनाचलं प्रेषित-सनातनर्षये ते नमः ।
भवत्स्पृहा-भाव-वशानुगो जन्मनि जन्मनीमं दूरस्थ-प्रदेशमनुचरामि ।। २ ।।

Om bhavaddivyāspadataḥ sarva-pāvakāgni-parvatāruṇācalaṁ prēṣita-sanātanarṣayē tē namaḥ |

bhavatspr̥hā-bhāva-vaśānugō janmani janmanīmaṁ dūrastha-pradēśamanucarāmi || 2 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? प्रेषित-सनातनर्षये
        • कुत्र प्रेषित-सनातनर्षये ? सर्व-पावकाग्नि-पर्वतारुनाचलम्
        • कुतः प्रेषित-सनातनर्षये ? भवद्दिव्यास्पदतः
      • अनुचरामि
        • कः अनुचरामि ? (अहम्)
          • कथंभूतः अहम् ? भवत्स्पृहा-भाव-वशानुगः
        • कं प्रति अनुचरामि ? इमं दूरस्थ-प्रदेशम्
        • कस्मिन् अनुचरामि ? जन्मनि जन्मनि

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
    • प्रेषित+सनातन+ऋषये = to the ancient (सनातनः) sage (ऋषिः) who has been dispatched (प्रेषितः)
    • भवत्+दिव्य+आस्पदतः = from your (भवान्) heavenly (दिव्यम्) abode (आस्पदम्)
    • सर्व+पावक+अग्नि+पर्वत+अरुनाचलम् = to Arunaachala (अरुणाचलः), which is the all-purifying (सर्व-पावक) Mountain (पर्वतः) of Fire (अग्निः)
  • भवत्स्पृहा+भाव+वश+अनुगः = I, being one who follows (अनुगः) you, under the influence (वशः) of the emotional sentiment (भावः) of my longing (स्पृहा) towards you (भवान्)
    • (त्वाम्) अनुचरामि = follow (अनुचरति) you (त्वम्)
    • इमं दूरस्थ-प्रदेशम् = to this (अयम्) far-off (दूरस्थः) realm (प्रदेशः)
    • जन्मनि जन्मनि = in every birth (जन्म)

3.  Verse

Salutations to thee, O Son of Ramdas, who was liberated and transformed in the cosmic rapture of Lord Rama’s Name.

With faith unwavering, I anoint my body with the dust of your lotus feet.

स्तवः

ॐ प्रभु-राम-नाम-ब्रह्मानन्द-जीवन्मुक्त-विजात-रामदासात्मजाय ते नमः ।
ध्रुव-श्रद्धो भवत्-कमल-पाद-रेणुना मद्देहं लेपयामि ।। ३ ।।

om prabhu-rāma-nāma-brahmānanda-jīvanmukta-vijāta-rāmadāsātmajāya tē namaḥ ।
dhruva-śrad’dhō bhavat-kamala-pāda-rēṇunā maddēhaṁ lēpayāmi ।। 3 ।।

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? प्रभु-राम-नाम-ब्रह्मानन्द-जीवन्मुक्त-विजात-रामदासात्मजाय
    • लेपयामि
      • कः लेपयामि ? (अहम्)
        • कथंभूतः अहम् ? ध्रुव-श्रद्धः
      • कं लेपयामि ? मत्-देहम्
      • केन लेपयामि ? भवत्-कमल-पाद-रेणुना

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
    • प्रभु-राम-नाम-ब्रह्मानन्द-जीवन्मुक्त-विजात-रामदासात्मजाय = to the son (आत्मजः) of Ramdas (रामदासः), who was liberated (जीवन्मुक्तः) and transformed (विजातः) in the cosmic rapture (ब्रह्म+आनन्दः) of Lord (प्रभूः) Rama’s (रामः) Name (नाम).
  • ध्रुव-श्रद्धः = I, being one who has unwavering (ध्रुवा) faith (श्रद्धा)
    • लेपयामि = anoint (लेपयति)
    • मद्+देहम् = my (अहम्) body (देहः)
    • भवत्-कमल-पाद-रेणुना = with the dust (रेणुः) of your (भवान्) lotus (कमलः) feet (पादः)

आयुधानि – Implements & Weapons

आयुधानि = Weapons (आयुधम्)

4.  Verse

Salutations to thee, who wields the fan of palms like Lord Parashurama’s blade of righteousness to deflect evil and brighten vital airs.

Ever searching for hope and goodness on life’s path, it is you who shows me the way and ensures safe passage.

स्तवः

ॐ पाप-भ्रंशार्थ-प्राण-प्रभासनार्थ-ताल-वृन्त-श्रीपरशुराम-धर्म-फल-धराय ते नमः ।
सदा जीवन-पथे चीयमानाशा-सौजन्यो मार्गं दर्शयस्यभय-गतिं दृढी-करोषि ।। ४ ।।

om pāpa-bhranśārtha-prāṇa-prabhāsanārtha-tāla-vr̥nta-śrīparaśurāma-dharma-phala-dharāya tē namaḥ ।
sadā jīvana-pathē cīyamānāśā-saujan’yō mārgaṁ darśayasyabhaya-gatiṁ dr̥ḍhī-karōṣi ।। 4 ।।

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? पाप-भ्रंशार्थ-प्राण-प्रभासनार्थ-ताल-वृन्त-श्रीपरशुराम-धर्म-फल-धराय
    • दर्शयसि
      • कः दर्शयसि ? चीयमानाशा-सौजन्यः (त्वम्)
      • किं दर्शयसि ? मार्गम्
      • कुत्र दर्शयसि ? जीवन-पथे
      • कदा दर्शयसि ? सदा
    • दृढी-करोषि
      • कः दृढी-करोषि ? (त्वम्)
      • कं दृढी-करोषि ? अभय-गतिम्

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
    • पाप-भ्रंशार्थ-प्राण-प्रभासनार्थ-तालवृन्त-श्रीपरशुराम-धर्म-फल-धराय = to one who carries (धरः) the palm-leaf fan (तालवृन्तम्), like Lord Parashurama’s (श्रीपरशुरामः) blade (फलम्) of righteousness (धर्मः), to annihilate (भ्रंश+अर्थम्) evil (पापम्) and to illumine (प्रभासन+अर्थम्) the vital-airs (प्राणः).
  • (त्वम्) = You
    • चीयमान+आशा+सौजन्यः = being the one who is searching (चीयमानम्) for hope (आशा) and goodness (सौजन्यम्)
      • सदा = always
      • जीवन-पथे = on life’s (जीवनम्) path (पथः)
    • दर्शयसि = show (दर्शयति)
      • मार्गम् = the way (मार्गः)
    • दृढी-करोषि = You ensure (दृढी-करोति)
      • अभय-गतिम् = a safe (अभयः) passage (गतिः)

5.  Verse

Salutations to thee O Sovereign of Beggars, whose begging bowl spills over with the nectar of compassion.
Emptied of self-possession, I am blessed with your bountiful gifts.

स्तवः

ॐ उद्वृत्त-करुणामृत-भिक्षा-भाण्ड-पिण्डाराधिराजाय ते नमः ।
निरहंकृतस्ते भूर्युपायनैरनुगृहीतोऽस्मि ।। ५ ।।

Om udvr̥tta-karuṇāmr̥ta-bhikṣā-bhāṇḍa-piṇḍārādhirājāya tē namaḥ |

nirahaṅkr̥tastē bhūryupāyanairanugr̥hītō̕smi || 5 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? उद्वृत्त-करुणामृत-भिक्षा-भाण्ड-पिण्डाराधिराजाय
    • अस्मि
      • कः अस्मि ? (अहम्)
        • कीदृशः अहम् ? निरहंकृतः
      • कथंभूतः अस्मि ? अनुगृहीतः
      • कैः अस्मि ? भूरि+उपायनैः
        • कस्य भूरि+उपायनैः ? ते

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
    • उद्वृत्त+करुणा+अमृत+भिक्षा+भाण्ड+पिण्डार+अधिराजाय = to the Sovereign (अधिराजा) of Beggars (पिण्डारः), whose begging (भिक्षा) bowl (भाण्डम्) overflows (उद्वृत्तम्) with the nectar (अमृतम्) of compassion (करुणा)
  • नि:+अहंकृतः (अहम्) = I, being one who is devoid of egoism (नि: + अहंकृतः)
    • अस्मि = I am
    • अनुगृहीतः = blessed (अनुगृहीतः)
      • ते भूरि+उपायनैः = with your (त्वम्) bountiful (भूरि) gifts (उपायनम्)

6.  Verse

Salutations to thee, O Victorious Yogi, who reduces to ashes karma’s taint in your handheld dhuni of fire and smoke.

Ensnared by the ceaseless allure of desire and fear, I am purified by your mystic fire.

स्तवः

ॐ भस्मीकृत-कर्म-दोषाग्नि-धूम-गर्भ-हवनी-पाणि-जिष्णु-योगिने ते नमः ।
अनवरत-काम-भयाकर्षण-पाश-बद्धस्ते गूढाग्निना पवित्री-क्रिये ।। ६ ।।

Om bhasmīkr̥ta-karma-dōṣāgni-dhūma-garbha-havanī-pāṇi-jiṣṇu-yōginē tē namaḥ ।
anavarata-kāma-bhayākarṣaṇa-pāśa-bad’dhastē gūḍhāgninā pavitrī-kriyē ।। 6 ।।

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? भस्मीकृत-कर्म-दोषाग्नि-धूम-गर्भ-हवनी-पाणि-जिष्णु-योगिने
    • पवित्री-क्रिये
      • कः पवित्री-क्रिये ? अनवरत-काम-भयाकर्षण-पाश-बद्धः
      • केन पवित्री-क्रिये ? गूढाग्निना
      • कस्य गूढाग्निना ? ते

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • भस्मीकृत-कर्म-दोषाग्नि-धूम-गर्भ-हवनी-पाणि-जिष्णु-योगिने = to the Victorious (जिष्णुः) Yogi (योगी), in whose hand (पाणिः) is the sacrificial fire pit (हवनी) containing (गर्भः) fire (अग्निः) and smoke (धूमः) that reduces to ashes (भस्मीकृतम्) the taint (दोषः) of our karma (कर्म)
    • अनवरत-काम-भय+आकर्षण-पाश-बद्धः = I, one who is ceaselessly (अनवरतम्) entangled (बद्धः) by the alluring (आकर्षणः) cords (पाशः) of desire (कामः) and fear (भयम्)
      • पवित्री-क्रिये = I am purified (पवित्री-क्रियते)
      • ते गूढाग्निना = by your (त्वम्) mystic (गूढम्) fire (अग्निः)

7.  Verse

Salutations to thee, O Supreme Physician, whose pockets abound with the medicinal berries that relieve all maladies, even the plague of pride and ego.

Ailing from the ravages of sin, my suffering is assuaged by your remedies.

स्तवः

ॐ स्मयाहंकारादि-सर्वाधि-व्याधि-घ्नामलक-पूर्ण-कोष-परम-भिषजे ते नमः ।
भवद्भेषजोप-शान्तोऽघावमर्द-तप्तस्य मम क्लेशः ।। ७ ।।

Om smayāhaṅkārādi-sarvādhi-vyādhi-ghnāmalaka-pūrṇa-kōṣa-parama-bhiṣajē tē namaḥ |

bhavadbhēṣajōpa-śāntō̕ghāvamarda-taptasya mama klēśaḥ || 7 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? स्मयाहंकारादि-सर्वाधि-व्याधि-घ्नामलक-पूर्ण-कोष-परम-भिषजे
    • भवद्भेषजोप-शान्तः (अभवत्)
      • कः भवद्भेषजोप-शान्तः (अभवत्) ? क्लेशः
        • कस्य क्लेशः ? मम
          • कीदृषस्य मम ? अघावमर्द-तप्तस्य

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • स्मय+अहंकारादि-सर्वाधि-व्याधि-घ्न+आमलक-पूर्ण-कोष-परम-भिषजे = to the Supreme (परमः) Physician (भिषजः), whose pockets (कोषम्) are full (पूर्णम्) of the gooseberries (आमलकम्) that eradicates (घ्नम्) all (सर्वः) the illness of mind and body (आधि-व्याधिः) like pride (स्मयः), ego (अहंकारः), etc. (आदि).
    • अघावमर्द-तप्तस्य मम क्लेशः = The suffering (क्लेशः) of me (अहम्), who is afflicted (तप्तः) by the oppression (अवमर्दः) of the sin (अघः)
      • भवद्भेषज+उपशान्तः (अभवत्) = have become alleviated (उपशान्तः) by your (भवत्) remedies (भेषजम्)

8.  Verse

Salutations to thee who carries Lord Rama’s mighty bow upright as a mendicant’s staff dispelling darkness and vanquishing ignoble demons.

With mortal vision entranced by maya’s dream, I am awakened by your grace.

स्तवः

ॐ हत-ध्वान्त-जिताधम-राक्षसोर्ध्व-भिक्षु-दण्ड-श्रीराम-महा-धनुर्धराय ते नमः ।
माया-स्वप्न-मूढ-मर्त्य-दृष्टिर्भवदनुग्रह-प्रबोधितोऽहम् ।। ८ ।।

Om hata-dhvānta-jitādhama-rākṣasōrdhva-bhikṣu-daṇḍa-śrīrāma-mahā-dhanurdharāya tē namaḥ |

māyā-svapna-mūḍha-martya-dr̥ṣṭirbhavadanugraha-prabōdhitō̕ham

guṇāḥ || 8 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? हत-ध्वान्त-जिताधम-राक्षसोर्ध्व-भिक्षु-दण्ड-श्रीराम-महा-धनुर्धराय
    • (अभवम्)
      • कः (अभवम्) ? अहम्
        • कीदृशः अहम् ? माया-स्वप्न-मूढ-मर्त्य-दृष्टिः
      • कथंभूतः (अभवम्) ? भवदनुग्रह-प्रबोधितः

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • हत-ध्वान्त-जिताधम-राक्षसोर्ध्व-भिक्षु-दण्ड-श्रीराम-महा-धनुर्धराय = to one who carries (धरः) upright (ऊर्ध्वः) the mendicant’s (भिक्षुः) staff (दण्डः) as Lord Rama’s (श्रीरामः) mighty (महान्) bow (धनुः) which dispelled (हतम्) darkness (ध्वान्तम्) and conquered (जितः) ignoble (अधमः) demons (राक्षसः)
    • माया-स्वप्न-मूढ-मर्त्य-दृष्टिः = Being the one whose mortal (मर्त्या) vision (दृष्टिः) is perplexed (मूढा) by Maya’s (माया) dream (स्वप्नम्)
      • अहम् (अभवम्) = I have become
        • भवद्+अनुग्रह+प्रबोधितः = one who is awakened (प्रबोधितः) by your (भवान्) grace (अनुग्रहः)

गुणाः VIRTUES

9.  Verse

Salutations to thee whose Name is the ark of benevolence, ferrying souls across samsara’s turbulent sea.

Powerless to resist the tidal currents of ever-becoming, I take refuge in the safe harbor of your holy Name.

स्तवः

ॐ संसार-क्षुब्धार्णवं तारित-जीव-कृपा-पोत-नामधेयाय ते नमः
नित्य-संभव-वेलाक्षमो भवत्पुण्य-नामधेयाभय-शरणं प्रपद्ये ।। ९ ।।

Om sansāra-kṣubdhārṇavaṁ tārita-jīva-kr̥pā-pōta-nāmadhēyāya tē namaḥ |

nitya-sambhava-vēlākṣamō bhavatpuṇya-nāmadhēyābhaya-śaraṇaṁ prapadyē || 9 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? तारित-जीव-कृपा-पोत-नामधेयाय
        • कं तारित-जीव-कृपा-पोत-नामधेयाय ? संसार+क्षुब्ध+अर्णवम्
      • प्रपद्ये
        • कः प्रपद्ये ? (अहम्)
          • कीदृशः अहम् ? नित्य-संभव-वेलाक्षमः
        • किं प्रपद्ये ? भवत्-पुण्य-नामधेय+अभय-शरणम्

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • तारित-जीव-कृपा-पोत-नामधेयाय = to one whose Name (नामधेयम्) is the ship (पोतः) of benevolence (कृपा), that made souls (जीवः) cross (तारितः)
      • संसार+क्षुब्ध+अर्णवम् = the turbulent (क्षुब्धः) sea (अर्णवः) of worldly life (संसारः)
    • नित्य+संभव+वेला+अक्षमः = Being one, who is incompetent (अक्षमः) to handle the tidal currents (वेला) of ever-becoming (नित्य+संभव) (i.e., the soul getting entrapped in innumerable forms due to the carving for existence)
      • (अहं) प्रपद्ये = I take refuge (प्रपद्यते)
      • भवत्-पुण्य-नामधेय+अभय-शरणम् = in the safe (अभय) haven (शरणम्) of your (भवान्) holy (पुण्यम्) name (नाम)

10.          Verse

Salutations to thee whose tattered garb cloaks your diamond-like radiance made lustrous in the fire of sacrifice.

When the truth is eclipsed by darkness, you open my eyes to the light within.

स्तवः

ॐ होमानल-धौत-चीर-वसनाच्छन्न-वज्र-तेजसे ते नमः ।
तमो-ग्रस्तर्ते म आविष्कृतान्तर्ज्योतिर्भवता ।। १० ।।

Om hōmānala-dhauta-cīra-vasanācchanna-vajra-tējasē tē namaḥ |

tamō-grastartē ma āviṣkr̥tāntarjyōtirbhavatā || 10 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? होम+अनल-धौत-चीर-वसनाच्+छन्न-वज्र-तेजसे
    • आविष्कृत+अन्तर्+ज्योतिः (अस्ति)
      • कस्य आविष्कृत+अन्तर्+ज्योतिः ? मे
      • केन आविष्कृत+अन्तर्+ज्योतिः ? भवता
      • कदा आविष्कृत+अन्तर्+ज्योतिः ? तमो+ग्रस्त+ऋते (सति)

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
    • होम+अनल-धौत-चीर-वसनात्+छन्न-वज्र-तेजसे = to one whose tattered (चीरम्) garb (वसनम्) cloaked (छन्नम्) the diamond-like (वज्रम्) radiance (तेजः), which is made lustrous (धौतः) in the fire (अनलः) of sacrifice (होमः).
  • तमो+ग्रस्त+ऋते = When the truth (ऋतम्) is eclipsed (ग्रस्तम्) by darkness (तमः)
    • मे = my (अहम्)
      • आविष्कृत+अन्तर्+ज्योतिः = light (ज्योतिः) within (अन्तः) has been revealed (आविष्कृतः)
        • भवता = by you (भवान्)

11.          Verse

Salutations to thee whose melodious voice is the root of mantra resounding in celestial spheres.

When I am transfixed by the thrill of your songs, enjoyment and peace blossom forth.

स्तवः

ॐ नित्य-घुष्ट-ख-गोल-मन्त्र-मूल-कल-कण्ठाय ते नमः ।
भवद्गीत-हर्ष-कीलित-प्रफुल्ल-प्रमोद-शमोऽहम् ।। ११ ।।

Om nitya-ghuṣṭa-kha-gōla-mantra-mūla-kala-kaṇṭhāya tē namaḥ |

bhavadgīta-harṣa-kīlita-praphulla-pramōda-śamō̕ham || 11  ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? नित्य-घुष्ट-ख-गोल-मन्त्र-मूल-कल-कण्ठाय
    • अहम् (भवामि)
      • कथंभूतः (भवामि) ? भवद्गीत-हर्ष-कीलित-प्रफुल्ल-प्रमोद-शमः

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • नित्य-घुष्ट-खगोल-मन्त्र-मूल-कलकण्ठाय = to one whose melodious voice (कलकण्ठः), is the root (मूलम्) of the mantra (मन्त्रम्), which is ever (नित्यम्) sounding (घुष्टः) in the celestial spheres (ख-गोलः)
    • भवत्+गीत-हर्ष-कीलित-प्रफुल्ल-प्रमोद-शमः अहं भवामि = Transfixed (कीलितः) by the thrill (हर्षः) of your (भवान्) songs (गीतम्), I have become one in whom enjoyment (प्रमोदः) and peace (शमः) blossom forth (प्रफुल्लः)

12.          Verse

Salutations to whose dance is ablaze with Nataraja’s all-consuming fire of bliss and benediction.

Filled with wonder by your glory, I bow down before you.

स्तवः

ॐ नटराजानन्दाशिस्सर्वभुगनल-ज्वलन्नटनाय ते नमः ।
भवत्तेजो-विस्मय-पूर्णस्ते पुरतो नमस्करोमि ।। १२ ।।

Om naṭarājānandāśis’sarvabhuganala-jvalannaṭanāya tē namaḥ |

bhavattējō-vismaya-pūrṇastē puratō namaskarōmi || 12 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? नटराजानन्दाशिस्सर्वभुगनल-ज्वलन्नटनाय
    • नमस्करोमि
      • कः नमस्करोमि ? (अहम्)
        • कथंभूतः अहम् ? भवत्तेजो-विस्मय-पूर्णः
      • कुत्र नमस्करोमि ? पुरतः
        • कस्य पुरतः ? ते

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
    • नटराज+आनन्द+आशिस्+सर्वभुक्+अनल+ज्वलत्+नटनाय = to one whose dance (नटनः) is glowing (ज्वलत्) with Nataraja’s (नटराजा) all-consuming (सर्व-भुक्) fire (अनलः) of bliss (आनन्दः) and benediction (आशिः)
  • भवत्-तेजो-विस्मय-पूर्णः = Becoming one who is filled (पूर्णः) with wonder (विस्मयः) by your (भवान्) glory (तेजः)
    • ते पुरतः = in front of (पुरतः) you (भवान्)
    • (अहं) नमस्करोमि = I (अहम्) bow down (नमस्करोति)

13.          Verse

Salutations to thee whose unbound mirth and laughter cut the knots of sorrow and pain.

When I call to you for help, you enfold me in your protective embrace and calm my troubled heart.

स्तवः

ॐ छिन्न-शोकार्ति-ग्रन्थ्यबद्ध-हासोल्लासाय ते नमः ।
मदनुग्रहार्थाहूतौ भवद्रक्षि-परिरम्भ-गुण्ठितोपशान्त-विह्वल-हृदयोऽहम् ।। १३ ।।

Om chinna-śōkārti-granthyabad’dha-hāsōllāsāya tē namaḥ |

madanugrahārthāhūtau bhavadrakṣi-parirambha-guṇṭhitōpaśānta-vihvala-hr̥dayō̕ham || 13 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? छिन्न-शोकार्ति-ग्रन्थ्यबद्ध-हासोल्लासाय
      • मदनुग्रहार्थाहूतौ भवद्रक्षि-परिरम्भ-गुण्ठितोपशान्त-विह्वल-हृदयोऽहम्

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • छिन्न+शोक+आर्ति+ग्रन्थि+अबद्ध+हास+उल्लासाय = to one whose unbound (अबद्धः) mirth (हासः) and laughter (उल्लासः) cut (छिन्नः) the knots (ग्रन्थिः) of sorrow (शोकः) and pain (आर्तिः)
    • अहम् (अभवम्) = I have become
      • भवत्+रक्षि+परिरम्भ+गुण्ठित+उपशान्त+विह्वल+हृदयः = one whose troubled (विह्वलः) heart (हृदयः) is calmed (उपशान्तः), being enfolded (गुण्ठितः) in your (भवान्) protective (रक्षिः) embrace (परिरम्भः)
        • मत्+अनुग्रहार्थ+आहूतौ = upon my (अहम्) calling (आहुतिः) for help (अनुग्रह+अर्थम्)

योगः YOGA

14.          Verse

Salutations to thee O Master of Pristine Wisdom, champion of the Ageless Dharma and protector of the Vedas.

Like the sun and moon, your supreme wisdom illuminates my world.

स्तवः

ॐ निर्मल-प्रज्ञानेश-सनातन-धर्म-गोप्तृ-वेदपाय ते नमः ।
विराजित-मल्लोक-भवत्परज्ञानं चन्द्रार्का इव ।। १४ ।।

Om nirmala-prajñānēśa-sanātana-dharma-gōptr̥-vēdapāya tē namaḥ |

virājita-mallōka-bhavatparajñānaṁ candrārkā iva || 14 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? निर्मल-प्रज्ञानेश-सनातन-धर्म-गोप्तृ-वेदपाय
    • (अस्ति)
      • किमस्ति ? विराजित-मत्+लोक-भवत्+परज्ञानम्
        • कौ इव विराजित-मत्+लोक-भवत्+परज्ञानम् ? चन्द्र+अर्कौ इव

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
    • निर्मल-प्रज्ञान+ईश-सनातन-धर्म-गोप्तृ-वेदपाय = to the Master (ईशः) of Pristine (निर्मलम्) Wisdom (प्रज्ञानम्), guardian (गोप्ता) of the Ageless (सनातनः) Dharma (धर्मः) and Vedas’ protector (वेद+पः).
  • विराजित+मत्+लोक+भवत्+परज्ञानम् (अस्ति) = your (भवान्) supreme wisdom (पर+ज्ञानम्) has illuminated (विराजितः) my (अहम्) world (लोकः)
    • चन्द्र+अर्कौ इव = like (इव) the sun (अर्कः) and moon (चन्द्रः)

15.          Verse

Salutations to thee who offered your “one-on-one ministry” to all who sat with you under the Punnai Tree and, later, gathered within your Sannidhi abode.

Bereft as I am of mantras and yantras, your gifts of faith and surrender alone sustain me.

स्तवः

ॐ पुंनागाध उपविष्टेभ्यो भवत्संनिधौ समवेतेभ्यो दत्त-संमुख-मन्त्राय ते नमः ।
मन्त्र-यन्त्र-हीनो भवद्दत्त-भक्ति-समर्पण-भृतोऽहम् ।। १५ ।।

Om punnāgādha upaviṣṭēbhyō bhavatsannidhau samavētēbhyō datta-sammukha-mantrāya tē namaḥ |

mantra-yantra-hīnō bhavaddatta-bhakti-samarpaṇa-bhr̥tō̕ham || 15 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? दत्त-संमुख-मन्त्राय
        • केभ्यः कृते दत्त-संमुख-मन्त्राय ? उपविष्टेभ्यः
          • कुत्र उपविष्टेभ्यः ? पुंनाग+अधः
        • पुनः केभ्यः कृते दत्त-संमुख-मन्त्राय ? समवेतेभ्यः
          • कुत्र समवेतेभ्यः ? भवत्संनिधौ
        • (भवामि)
          • कः भवामि ? अहम्
            • कीदृशः अहम् ? मन्त्र-यन्त्र-हीनः
          • कीदृशः भवामि ? भवत्+दत्त-भक्ति-समर्पण-भृतः

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • दत्त-संमुख-मन्त्राय = to one who offered (दत्त) the “one-on-one ministry”, i.e., face-to-face (संमुखः) counsel (मन्त्रः)
      • उपविष्टेभ्यः = to those who sat (उपविष्टः)
        • पुंनाग+अधः = under (अधः) the Punnai (पुंनागः) Tree
      • समवेतेभ्यः = and to those who had gathered (समवेतः)
        • भवत्संनिधौ = in your (भवान्) Sannidhi (संनधिः)
      • मन्त्र-यन्त्र-हीनः = Being one who is bereft (हीनः) of mantras (मन्त्रम्), i.e., incantations, and tantras (तन्त्रम्)
        • अहम् = I
        • भवत्+दत्त-भक्ति-समर्पण-भृतः = have become one who is sustained (भृतः) by the faith (भक्तिः) and surrender (समर्पणम्) provided (दत्तम्) by you (भवान्).

16.          Verse

Salutations to thee, O Guardian of Bharata Varsha, playground of rishis, saints and sages … and mad beggars too.

With fearless warriors arrayed against me on the Kurukshetra field, it is you, who takes the reins of my battle-worn chariot.

स्तवः

ॐ ऋषि-मुनि-प्रज्ञोन्मत्त-भिक्ष्वाक्रीड-भारत-वर्ष-गोप्त्रे ते नमः ।
मत्प्रतिकूलावस्थिताभय-योधे कुरुक्षेत्र इव मद्रण-क्लान्त-रथ-रश्मि-धृतो भवान् ।। १६ ।।

Om r̥ṣi-muni-prajñōnmatta-bhikṣvākrīḍa-bhārata-varṣa-gōptrē tē namaḥ |

matpratikūlāvasthitābhaya-yōdhē kurukṣētra iva madraṇa-klānta-ratha-raśmi-dhr̥tō bhavān || 16 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? ऋषि-मुनि-प्रज्ञोन्मत्त-भिक्ष्वाक्रीड-भारत-वर्ष-गोप्त्रे
    • भवान् (अस्ति)
      • कथंभूतः भवान् ? मद्+रण+क्लान्त+रथ+रश्मि+धृतः
      • कुत्र (अस्ति) ? मत्+प्रतिकूल+अवस्थित+अभय+योधे
        • कीदृशे इव मत्+प्रतिकूल+अवस्थित+अभय+योधे ? कुरुक्षेत्रे इव

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • ऋषि-मुनि-प्रज्ञ+उन्मत्त-भिक्षु+आक्रीड-भारत-वर्ष-गोप्त्रे = to the Guardian (गोप्ता) of Bharata Varsha (भारत-वर्षम्), which is the playground (आक्रीडम्) of rishis (ऋषिः), saints (मुनिः), sages (प्रज्ञः) … and mad (उन्मत्तः) beggars (भिक्षुः) too.
    • मत्+प्रतिकूल+अवस्थित+अभय+योधे = When the fearless (अभयः) warriors (योधः) are arrayed (अवस्थितः) against (प्रतिकूलः) me (अहम्)
      • कुरुक्षेत्रे इव = like (इव) in Kurukshetra (कुरुक्षेत्रम्) battlefield
      • भवान् मत्+रण+क्लान्त+रथ+रश्मि+धृतः (अस्ति) = you (भवान्) are the one who held (धृतः) the reins (रश्मिः) of my (अहम्) chariot (रथः), which is worn out (क्लान्तः) in the battles (रणम्)

17.          Verse

Salutations to thee who commands the procession of worlds even as you move a tea cup.

With senses dazzled by your unceasing wonders, I am summoned to bear witness to your heroic odyssey.

स्तवः

ॐ लोक-चषक-यात्रादेशिने ते नमः ।
भवदनवरताद्भुत-प्रतिहतेन्द्रियो भवत्पराक्रमं द्रष्टुमाहूतोऽहम् ।। १७ ।।

Om lōka-caṣaka-yātrādēśinē tē namaḥ |

bhavadanavaratādbhuta-pratihatēndriyō bhavatparākramaṁ draṣṭumāhūtō̕ham || 17 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? लोक-चषक-यात्रादेशिने
    • (अस्मि)
      • कः (अस्मि) ? अहम्
        • कीदृशः अहम् ? भवत्+अनवरत+अद्भुत+प्रतिहत+इन्द्रियः
      • कथंभूतः (अस्मि) ? आहूतः
        • किमर्थम् आहूतः ? द्रष्टुम्
          • कं द्रष्टुम् ? भवत्+पराक्रमम्

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • लोक+चषक+यात्रा+आदेशिने = to one who commands (आदेशी) the procession (यात्रा) of worlds (लोकः) like the cups (चषकः)
    • भवत्+अनवरत+अद्भुत+प्रतिहत+इन्द्रियः = Being one whose senses (इन्द्रियः) are dazzled (प्रतिहतः) by your (भवान्) unceasing (अनवरतम्) wonders (अद्भुतम्)
      • अहम् = I
        • आहूतः = am summoned
          • द्रष्टुम् = to bear witness to
            • भवत्+पराक्रमम् = your (भवान्) valour (पराक्रमः)

18.          Verse

Salutations to thee O Eternal Beloved, who is the embodiment of bliss shining, like the sun within the heart of all things.

With mind immersed in the rosary of your Name, I am cast adrift on the ocean of your all-pervading Presence.

स्तवः

ॐ आनन्द-मूर्ति-हृदिस्थ-शुभ्रार्क-नित्य-प्रियाय ते नमः

भवन्नामाक्ष-सूत्रे निमग्न-मना भवत्सर्व-व्यापि-संनिधौ प्लुतोऽहम् ।। १८ ।।

Om ānanda-mūrti-hr̥distha-śubhrārka-nitya-priyāya tē namaḥ |

bhavannāmākṣa-sūtrē nimagna-manā bhavatsarva-vyāpi-sannidhau plutō̕ham || 18 ||

आकाङ्क्षा

  • नमः (अस्तु)
    • कस्मै नमः ? ते
      • कीदृशाय ते ? आनन्द-मूर्ति-हृदिस्थ-शुभ्रार्क-नित्य-प्रियाय
    • अहम् (अभवम्)
      • कीदृशः अहम् ? निमग्न-मनाः
        • कुत्र निमग्न-मनाः ? भवत्+नाम+अक्षसूत्रे
      • कथंभूतः अभवम् ? प्लुतः
        • कुत्र प्लुतः ? भवत्सर्व-व्यापि-संनिधौ

Word Meaning

  • नमः = Salutations (नमः)
    • ते = to thee (त्वम्)
      • आनन्द-मूर्ति-हृदिस्थ-शुभ्रार्क-नित्य-प्रियाय = to the Eternal (नित्यः) Beloved (प्रियः), who is the embodiment (मूर्तिः) of bliss (आनन्दः), who is the radiant (शुभ्रः) Sun (अर्कः) residing in the heart (हृदय+स्थः)
    • निमग्न-मनाः = Being one whose mind (मनः) is immersed (निमग्नम्)
      • भवत्+नाम+अक्षसूत्रे = in the rosary (अक्षसूत्रम्) of your (भवान्) Name (नाम)
      • अहम् = I have become
        • प्लुतः = one who floats (प्लुतः)
          • भवत्सर्व-व्यापि-संनिधौ = in your (भवान्) all-pervading (सर्व-व्यापी) Presence (संनिधिः)

ॐ योगि-राम-सुरत-कुमार जय गुरु-राय

Om Yogi Ramsuratkumar Jaya Guru Raya

For more details on this work and for other shlokas on Yogi Ramsuratkumar, Godchild, Tiruvannamalai, see https://yogiramsuratkumarblog.wordpress.com/category/shlokas-on-yogi/

भगवद्योगि-राम-सुरत-कुमार-स्तव-माला

योनय:

Verse 1.

ॐ हत-ध्वान्त-दीपित-सर्वातिशायि-ख-तेजोमय-सूर्यावतारामर-योगिने ते नमः

भवद्भक्ति-परिप्लुत-हृदयस्त इमां स्तव-मालां नम्रतयार्पयामि

Verse 2.

ॐ भवद्दिव्यास्पदतः सर्व-पावकाग्नि-पर्वतारुणाचलं प्रेषित-सनातनर्षये ते नमः

भवत्स्पृहा-भाव-वशानुगो जन्मनि जन्मनीमं दूरस्थ-प्रदेशमनुचरामि

Verse 3.

ॐ प्रभु-राम-नाम-ब्रह्मानन्द-जीवन्मुक्त-विजात-रामदासात्मजाय ते नमः

ध्रुव-श्रद्धो भवत्कमल-पाद-रेणुना मद्देहं लेपयामि

आयुधानि

Verse 4.

ॐ पाप-भ्रंशार्थ-प्राण-प्रभासनार्थ-ताल-वृन्त-श्रीपरशुराम-धर्म-फल-धराय ते नमः

सदा जीवन-पथे चीयमानाशा-सौजन्यो मार्गं दर्शयस्यभय-गतिं दृढी-करोषि

Verse 5.

ॐ उद्वृत्त-करुणामृत-भिक्षा-भाण्ड-पिण्डाराधिराजाय ते नमः

निरहंकृतस्ते भूर्युपायनैरनुगृहीतोऽस्मि

Verse 6.

ॐ भस्मीकृत-कर्म-दोषाग्नि-धूम-गर्भ-हवनी-पाणि-जिष्णु-योगिने ते नमः

अनवरत-काम-भयाकर्षण-पाश-बद्धस्ते गूढाग्निना पवित्री-क्रिये

Verse 7.

ॐ स्मयाहंकारादि-सर्वाधि-व्याधि-घ्नामलक-पूर्ण-कोष-परम-भिषजे ते नमः

भवद्भेषजोप-शान्तोऽघावमर्द-तप्तस्य मम क्लेशः

Verse 8.

ॐ हत-ध्वान्त-जिताधम-राक्षसोर्ध्व-भिक्षु-दण्ड-श्रीराम-महा-धनुर्धराय ते नमः

माया-स्वप्न-मूढ-मर्त्य-दृष्टिर्भवदनुग्रह-प्रबोधितोऽहम्

गुणाः

Verse 9.

ॐ संसार-क्षुब्धार्णवं तारित-जीव-कृपा-पोत-नामधेयाय ते नमः

नित्य-संभव-वेलाक्षमो भवत्पुण्य-नामधेयाभय-शरणं प्रपद्ये

Verse 10.

ॐ होमानल-धौत-चीर-वसनाच्छन्न-वज्र-तेजसे ते नमः

तमो-ग्रस्तर्ते म आविष्कृतान्तर्ज्योतिर्भवता

Verse 11.

ॐ नित्य-घुष्ट-ख-गोल-मन्त्र-मूल-कल-कण्ठाय ते नमः

भवद्गीत-हर्ष-कीलित-प्रफुल्ल-प्रमोद-शमोऽहम्

Verse 12.

ॐ नटराजानन्दाशिस्सर्वभुगनल-ज्वलन्नटनाय ते नमः

भवत्तेजो-विस्मय-पूर्णस्ते पुरतो नमस्करोमि

Verse 13.

ॐ छिन्न-शोकार्ति-ग्रन्थ्यबद्ध-हासोल्लासाय ते नमः

मदनुग्रहार्थाहूतौ भवद्रक्षि-परिरम्भ-गुण्ठितोपशान्त-विह्वल-हृदयोऽहम्

योगः

Verse 14.

ॐ निर्मल-प्रज्ञानेश-सनातन-धर्म-गोप्तृ-वेदपाय ते नमः

विराजित-मल्लोक-भवत्परज्ञानं चन्द्रार्का इव

Verse 15.

ॐ पुंनागाध उपविष्टेभ्यो भवत्संनिधौ समवेतेभ्यो दत्त-संमुख-मन्त्राय ते नमः

मन्त्र-यन्त्र-हीनो भवद्दत्त-भक्ति-समर्पण-भृतोऽहम्

Verse 16.

ॐ ऋषि-मुनि-प्रज्ञोन्मत्त-भिक्ष्वाक्रीड-भारत-वर्ष-गोप्त्रे ते नमः

मत्प्रतिकूलावस्थिताभय-योधे कुरुक्षेत्र इव मद्रण-क्लान्त-रथ-रश्मि-धृतो भवान्

Verse 17.

ॐ लोक-चषक-यात्रादेशिने ते नमः

भवदनवरताद्भुत-प्रतिहतेन्द्रियो भवत्पराक्रमं द्रष्टुमाहूतोऽहम्

Verse 18.

ॐ आनन्द-मूर्ति-हृदिस्थ-शुभ्रार्क-नित्य-प्रियाय ते नमः

भवन्नामाक्ष-सूत्रे निमग्न-मना भवत्सर्व-व्यापि-संनिधौ प्लुतोऽहम्

Bhagavadyōgi-rāma-surata-kumāra-stava-mālā

yōnaya:
Verse 1.
‘Om hata-dhvānta-dīpita-sarvātiśāyi-kha-tējōmaya-sūryāvatārāmara-yōginē tē namaḥ
bhavadbhakti-paripluta-hr̥dayasta imāṁ stava-mālāṁ namratayārpayāmi
Verse 2.
‘Om bhavaddivyāspadataḥ sarva-pāvakāgni-parvatāruṇācalaṁ prēṣita-sanātanarṣayē tē namaḥ
bhavatspr̥hā-bhāva-vaśānugō janmani janmanīmaṁ dūrastha-pradēśamanucarāmi
Verse 3.
‘Om prabhu-rāma-nāma-brahmānanda-jīvanmukta-vijāta-rāmadāsātmajāya tē namaḥ
dhruva-śrad’dhō bhavatkamala-pāda-rēṇunā maddēhaṁ lēpayāmi
āyudhāni
Verse 4.
‘Om pāpa-bhranśārtha-prāṇa-prabhāsanārtha-tāla-vr̥nta-śrīparaśurāma-dharma-phala-dharāya tē namaḥ
sadā jīvana-pathē cīyamānāśā-saujan’yō mārgaṁ darśayasyabhaya-gatiṁ dr̥ḍhī-karōṣi
Verse 5.
‘Om udvr̥tta-karuṇāmr̥ta-bhikṣā-bhāṇḍa-piṇḍārādhirājāya tē namaḥ
nirahaṅkr̥tastē bhūryupāyanairanugr̥hītō̕smi
Verse 6.
‘Om bhasmīkr̥ta-karma-dōṣāgni-dhūma-garbha-havanī-pāṇi-jiṣṇu-yōginē tē namaḥ
anavarata-kāma-bhayākarṣaṇa-pāśa-bad’dhastē gūḍhāgninā pavitrī-kriyē
Verse 7.
‘Om smayāhaṅkārādi-sarvādhi-vyādhi-ghnāmalaka-pūrṇa-kōṣa-parama-bhiṣajē tē namaḥ
bhavadbhēṣajōpa-śāntō̕ghāvamarda-taptasya mama klēśaḥ
Verse 8.
‘Om hata-dhvānta-jitādhama-rākṣasōrdhva-bhikṣu-daṇḍa-śrīrāma-mahā-dhanurdharāya tē namaḥ
māyā-svapna-mūḍha-martya-dr̥ṣṭirbhavadanugraha-prabōdhitō̕ham
guṇāḥ
Verse 9.
‘Om sansāra-kṣubdhārṇavaṁ tārita-jīva-kr̥pā-pōta-nāmadhēyāya tē namaḥ
nitya-sambhava-vēlākṣamō bhavatpuṇya-nāmadhēyābhaya-śaraṇaṁ prapadyē
Verse 10.
‘Om hōmānala-dhauta-cīra-vasanācchanna-vajra-tējasē tē namaḥ
tamō-grastartē ma āviṣkr̥tāntarjyōtirbhavatā
Verse 11.
‘Om nitya-ghuṣṭa-kha-gōla-mantra-mūla-kala-kaṇṭhāya tē namaḥ
bhavadgīta-harṣa-kīlita-praphulla-pramōda-śamō̕ham
Verse 12.
‘Om naṭarājānandāśis’sarvabhuganala-jvalannaṭanāya tē namaḥ
bhavattējō-vismaya-pūrṇastē puratō namaskarōmi
Verse 13.
‘Om chinna-śōkārti-granthyabad’dha-hāsōllāsāya tē namaḥ
madanugrahārthāhūtau bhavadrakṣi-parirambha-guṇṭhitōpaśānta-vihvala-hr̥dayō̕ham
yōgaḥ
Verse 14.
‘Om nirmala-prajñānēśa-sanātana-dharma-gōptr̥-vēdapāya tē namaḥ
virājita-mallōka-bhavatparajñānaṁ candrārkā iva
Verse 15.
‘Om punnāgādha upaviṣṭēbhyō bhavatsannidhau samavētēbhyō datta-sammukha-mantrāya tē namaḥ
mantra-yantra-hīnō bhavaddatta-bhakti-samarpaṇa-bhr̥tō̕ham
Verse 16.
‘Om r̥ṣi-muni-prajñōnmatta-bhikṣvākrīḍa-bhārata-varṣa-gōptrē tē namaḥ
matpratikūlāvasthitābhaya-yōdhē kurukṣētra iva madraṇa-klānta-ratha-raśmi-dhr̥tō bhavān
Verse 17.
‘Om lōka-caṣaka-yātrādēśinē tē namaḥ
bhavadanavaratādbhuta-pratihatēndriyō bhavatparākramaṁ draṣṭumāhūtō̕ham
Verse 18.
‘Om ānanda-mūrti-hr̥distha-śubhrārka-nitya-priyāya tē namaḥ
bhavannāmākṣa-sūtrē nimagna-manā bhavatsarva-vyāpi-sannidhau plutō̕ham


Book Title pages and Preface:

भगवद्योगिरामसुरतकुमारस्तवमाला

The Yogi Ramsuratkumar

GARLAND OF PRAISES

रचयिता : ट्रूमन्खेलर्वाड्लिङ्ग्टन्महोदयः

by

Truman Caylor Wadlington

संस्कृतभाषान्तरकर्त्री : सरस्वतीवीएस्महोदया

Translation into Sanskrit

by

Saraswathy V. S.

Published

by

Truman Caylor Wadlington

2072 S. Wolcott Court

Denver, Colorado, USA. 80219

ISBN-13: 978-0-692-16705-2

2018

Front Cover

Photo taken by the author in 1972

in the fields beyond the railroad tracks.

Back Cover

Untitled

A drawing by Yogi Ramsuratkumar in 1972

                                         Preface

Long ago, when Yogi Ramsuratkumar still wandered freely around Arunachala,

I enjoyed seeking him out and presenting to him a garland of bright marigolds

along with, of course, a packet of his favorite cigarettes. Now, decades later,

like those simple flowers, this Garland of Praises is my offering to him who is

everywhere in the boundless heart of his Father’s Grace.

Throughout the vast sweep of Mother India’s history, Sanskrit hymns, called

stotrams,” have been composed and sung in honor of Her spiritual luminaries.

While I have modeled the Yogi Ramsuratkumar Garland of Praises on that

classical form, I don’t mean to suggest that it is comparable to those literary

masterpieces; rather, only that I strive to use that age-old form to give voice to

some of the same undying sentiments.

Each of the garland’s 18 verses is in praise of an attribute of the Guru, and each

is an expression of gratitude for his grace to heal or comfort or protect or guide

us in the troubled circumstances of our lives. Whenever Yogi Ramsuratkumar

is remembered or summoned in this way, those who wish to keep him in their

hearts and minds discover that his nearness grows ever sweeter and more

wondrous.

                                    Acknowledgment

I sincerely thank Saraswathy V. S. for translating this work into Sanskrit. Without her soulful contribution, this project could not have come to fruition. It is my prayer that in having these verses translated into Sanskrit…the fabled “language of the devas”…it can be sung in celebration of Him, even in devaloka, for all time.

Foot Notes:

bhava, भावः Meaning a deeply moving “emotion, sentiment, mood or mental state.”

2  Ramdas: Refers to Swami Ramdas (1884-1963) born Vittal Rao in Kerala state. Yogi                                    Ramsuratkumar’s guru.

3  Lord Rama’s Name: Refers to the Ram Mantra. Om Sri Ram Jai Ram Jai Jai Ram.                                       Rama was the 7th avatar of Vishnu. His legend was told in the Ramayana.  

1  Parashurama: The 6th avatar of Vishnu and one of the seven rishis. He appeared

in the treta yuga as a warrior-saint armed with three celestial weapons, fore-

most of which was an axe or parashu.

2  karma, कर्म: Meaning “action, work or deed.” The spiritual principle of how cause and

effect shape future events.

3  dhuni, हवनी: Meaning a yogi’s ritual fire pit into which karmic attachments are offered

and burned to ashes. Referring here to the smoking of cigarettes for this                                             purpose.

4  medicinal berries: Refers to amla fruit, from the Sanskrit “amalaki,”  Indian gooseberry.

5  maya, माया: Broadly meaning “illusion,” the sense world of manifold phenomena held in

Vedanta to conceal the unity of absolute being.

Name: From nama, नाम, referring to the repetition of a sacred Name.

2  samsara, संसारः The soul, finding itself awash in the sea of samsara, strives to find                                        release, or moksha, from it’s past karma, which forms the web of which samsara                                    is comprised.

3  Nataraja: Sanskrit, meaning “Lord of the Dance.” This is one of the names of Siva. It is                                                by Siva’s dance of bliss that all things…atoms and universes alike…are created,                                       sustained and destroyed.

                                               

__________________

1  Dharma, धर्मः Meaning the principal that orders the universe, society or individual                                        conduct. Referring to the sanatana dharma or “eternal order.”

2  Vedas, वेदाः Referring to the fourVedas which comprise the primary texts of Hinduism.

3  Punnai Tree: In Tamil folklore, the “tree that cures.” Referring here to the tree under                                    which Yogi Ramsuratkumar counseled devotees.

8

4  Sannidhi, संनिधिः Meaning “nearness” or “nearness to the Lord.” Sannidhi Agraharam is                             the name of the street adjacent to the Arunachaleshwar Temple where Yogi                                   Ramsuratkumar’s small house was located.

5  Bharata Varsha, भारतवर्षः The ancient name for India as designated in numerous

sacred texts.

6  Kurukshetra, कुरुक्षेत्रम्: The name of the field on which Lord Krishna drove Arjuna’s

chariot into battle and dispensed the teachings of the Bhagavad Gita in the Hindu              epic, the Mahabharata.

7  Jaya, जय: Meaning “be victorious.”

8  Raya, रायः Meaning “king” or “prince.”

For more details on this work and for other shlokas on Yogi Ramsuratkumar, Godchild, Tiruvannamalai, see https://yogiramsuratkumarblog.wordpress.com/category/shlokas-on-yogi/