श्रीरामसुरतकुमारयोगीन्द्रत्रिशतीनामस्तोत्रम्
श्री-रामसुरतकुमार-योगीन्द्र-त्रिशती-नाम-स्तोत्रम्
Śrī-rāmasuratakumārayogīndra-triśatī-nāma-stotram
ஶ்ரீ–ராமஸுரதகுமாரயோகீந்த்ர–த்ரிஶதீ–நாம–ஸ்தோத்ரம்
Yogi Ramsuratkumar’s Three Hundred Names Hymn
Composed by Pudukkottai Shaaktasri Dr. K. Vaidyanaatha Shaastri
Shlokas published in Tamil by Annai Om Bhavataarini and released on 1st Dec 1989
The meaning will also be shared.. .soon! Now the text has been provided in English and Sanskrit.
Yogi Ramsuratkumar Trishatee Naama Stotram
śrīrāmasuratakumārayogīndratriśatīnāmastotram
1 ślokaḥ
gurunātho guruśreṣṭho bhaktapālanatatparaḥ ।
suratkumārayogīndro rāmanāmajapapriyaḥ ।।1।।
2 ślokaḥ
dhyānayogī karmayogī jñānayogī gurūdvahaḥ ।
dharmajño dharmavān dharmī dharmarakṣaṇapaṇḍitaḥ ।।2।।
3 ślokaḥ
jitacitto jitakrodho jitakāmo jitendriyaḥ ।
saṃsārarogasaṃhartā tāpatrayanivāraṇaḥ ।।3।।
4 ślokaḥ
aravindamuniprāpta-jñānacakṣuratīndriyaḥ ।
ramaṇāśramisamprāpta-divyajñānapraharṣitaḥ ।।4।।
5 ślokaḥ
rāmadāsaguruprāpta-rāmamantraikajīvanaḥ ।
karopāttanārikela-karaṇḍavarabhūṣitaḥ ।।5।।
6 ślokaḥ
kañcukoṣṇīṣavān nityaṃ kṛpāpūrṇavilocanaḥ ।
pañcakacchavastradhārī yogavastravirājitaḥ ।।6।।
- ślokaḥ
punnāgatarumūlasthaḥ pannagāsanasevakaḥ ।
nāmasaṅkīrtanotsāhī kīrtanocitanartanaḥ ।।7।।
- ślokaḥ
sarvasajjanasampūjyaḥ sārajñaḥ saṃśayāpahaḥ ।
tejovān nītimān netā medhāvī vinayānvitaḥ ।।8।।
- ślokaḥ
tapovān kīrtimān dhanyaḥ kṣamāśamadayānvitaḥ ।
samādhistho muniśreṣṭhaḥ sukhaduḥkhasamo yamī ।।9।।
- ślokaḥ
ātmavān satyasaṅkalapo duṣṭadūro dayāparaḥ ।
ajātaśatrurānandī bhaktakṣemaparāyaṇaḥ ।।10।।
- ślokaḥ
hatapāpo hitākāṅkṣī tamodūro mahāmanāḥ ।
sthiraprajño jitāsūyo jitasaṃsārabandhanaḥ ।।11।।
- ślokaḥ
kālajño nityatṛptaśca kalikalmaṣanāśanaḥ ।
nirmamo nirahaṅkāro nijabhaktasurakṣakaḥ ।।12।।
- ślokaḥ
guṇavānbhavatāpaghno niyantā jñānasāgaraḥ ।
mitabhāṣī mahādīptir-dhyānastho muktimārgavit ।।13।।
14 ślokaḥ
tapodhano janaśreṣṭhas-tattvajñānavicakṣaṇaḥ ।
dānagānajñānasiddho jñānayajñavivekavān ।।14।।
15 ślokaḥ
manasvī mānavān mānyo nirbhayo bhayanāśanaḥ ।
rāmārāmamanovṛttir-rāmadāsagurupriyaḥ ।।15।।
16 ślokaḥ
sadārāmajapaprītaḥ sajjanārādhane rataḥ ।
ramaṇasmaraṇāsaktaḥ karuṇāmayavigrahaḥ ।।16।।
17 ślokaḥ
aruṇādrīśasantuṣṭaḥ śaraṇāgatarakṣakaḥ ।
akhaṇḍarāmanāmeṣṭaḥ khaṇḍitāśeṣaduṣkṛtaḥ ।।17।।
18 ślokaḥ
jayarāmamantravettā sītārāmamanupriyaḥ ।
puṇyatārakanāmajñaḥ saṃsārārṇavatārakaḥ ।।18।।
19 ślokaḥ
śrīrāmaḥ surato yogī kumāro martyapāvanaḥ ।
rāmaniṣṭho rāmarūpī rāmārāmo ramāśrayī ।।19।।
20 ślokaḥ
sadānandī sadātuṣṭaḥ sītārāmaikacintanaḥ ।
āśutoṣī tapaḥśīlo mahāmānī mahātapāḥ ।।42।।
21 ślokaḥ
variṣṭho brahmavarcasvī gariṣṭhasśreyasāṃ nidhiḥ ।
śivānandaḥ śivadhyātā lakṣmaṇāgrajapūjakaḥ ।।21।।
22 ślokaḥ
niyataḥ karuṇāmūrtir-yatabhāvo yatendriyaḥ ।
avyagro nirahaṅkārastālavṛntadharaḥ sadā ।।22।।
23 ślokaḥ
puṇyātmā pūtacāritraḥ puṇyaśravaṇakīrtanaḥ ।
svabhaktaduḥkhakṣayakṛt siddhimān siddhavaibhavaḥ ।।23।।
24 ślokaḥ
sarvalakṣaṇasampannaḥ sarvakalyāṇaśevadhiḥ ।
rāmagānapravīṇaśca nāmayogaparāyaṇaḥ ।।24।।
25 ślokaḥ
smitasundaravadano dīnārtaparirakṣakaḥ ।
kuśalaḥ kuśalākāṅkṣī sādhupālanalolupaḥ ।।25।।
26 ślokaḥ
kalyāṇadharmasārajñaḥ puṇyakarmaviśāradaḥ ।
niścalo nistulo nityo nityamārgaikasaṃśrayaḥ ।।26।।
27 ślokaḥ
divyadṛṣṭirbhavyamūrtiḥ sumukhaḥ śubhadarśanaḥ ।
akalaṅkaguṇodāraḥ kapaṭatvavivarjitaḥ ।।27।।
28 ślokaḥ
nissīmavaibhavākāro nityatoṣī nirākulaḥ ।
viśvakhyāto viśvagururviśvabhūtahite rataḥ ।।28।।
29 ślokaḥ
deśabhakto daivabhaktaḥ sādhubhaktaḥ saduttamaḥ ।
śiṣyasantoṣasandāyī śritamaṅgaladāyakaḥ ।।29।।
30 ślokaḥ
kṛtārthaḥ kṛtakṛtyaśca karuṇāmṛtasāgaraḥ ।
nistarkaḥ saṃśayacchettā niṣkāmyakaraṇodyataḥ ।।30।।
31 ślokaḥ
satyopadeṣṭā satyasthaḥ satyadharmapradarśakaḥ ।
satyātmā satyasaṅkalpaḥ satyabrahmapratiṣṭhitaḥ ।।31।।
32 ślokaḥ
satyācāraḥ satyaśīlaḥ satyasaṅgasamutsukaḥ ।
aruṇācalavāstavyaḥ karuṇānilayo’dbhutaḥ ।।32।।
33 ślokaḥ
apītakucadevyāstupriyaputraḥ sudarśanaḥ ।
sarasālāpacaturaḥ sāmarasyaparāyaṇaḥ ।।33।।
34 ślokaḥ
rāmarājyapratiṣṭhātā rāmanāmapracārakaḥ ।
tyāgī tapanatejaskastāpaśokanivāraṇaḥ ।।34।।
35 ślokaḥ
anantaguṇasampūrṇo dīnāpadvinivārakaḥ ।
siṃhavikramavān siṃhaḥ sīteśadhyānatatparaḥ ।।35।।
36 ślokaḥ
sumedhāḥ śrutisārajñaḥ sarvātmaguṇasaṃyutaḥ ।
pāvanaḥ patitoddhartā bhavabandhavimocanaḥ ।।36।।
37 ślokaḥ
aprameyaguṇagrāmaḥ suprabhaḥ śubhavīkṣaṇaḥ ।
sādhumārgasthito vāgmī sādhubhiḥ parito vṛtaḥ ।।37।।
38 ślokaḥ
anukūlamanāḥ śīlapālanaikadhurandharaḥ ।
madhuro madhurālāpaḥ karuṇāmadhurānanaḥ ।।38।।
39 ślokaḥ
rāmamantrārthatattvajño rāmanāmaprabhāvavān ।
janānukūlassiddhārthaḥ siddhasevāvicakṣaṇaḥ ।।39।।
40 ślokaḥ
nāmasiddhāntaśāstrajño rāmadāsagurormataḥ samādānapriyassādhuḥ satyasādhujanapriyaḥ ।।40।।
41 ślokaḥ
prītikṛn nītikṛd bhītināśanaḥ pāpanāśanaḥ ।
samastabhaktasulabho viśvāsasthāpakassuhṛt ।।41।।
42 ślokaḥ
nirastotpātasaṅghātaḥ praśastaśrīśapūjakaḥ ।
nindāhīno dveṣadūro nirupādhiguṇāśrayaḥ ।।42।।
43 ślokaḥ
nirākāṅkṣī nityayukto nirvego niratikramaḥ ।
nirāśo rāmanāmāśo lokakāmavivarjitaḥ ।।43।।
44 ślokaḥ
ślokavān sukṛtākāro muktasaṃsārabandhanaḥ ।
muktimārgaprayāṇīca śiṣṭavargaprapūjitaḥ ।।44।।
45 ślokaḥ
sarvasaṅkaṣṭaharaṇo duṣṭadūraḥ sadagraṇīḥ ।
bhaktivaśyo bhaktavaśyaḥ sadāsarasabhāṣaṇaḥ ।।45।।
46 ślokaḥ
śrīrāmacaritotsāhī śrīrāmanāmavācakaḥ ।
rāmanāmopadeśena bhaktamaṅgalavardhanaḥ ।।46।।
47 ślokaḥ
śrīrāmabhajanāsakto rāmanāmaparānanaḥ ।
rāmanāmaviśeṣajño rāmasevāsamutsukaḥ ।।47।।
48 ślokaḥ
nirmatsaro nirviṣādo rāghavapremabhājanaḥ ।
rāmadūtaprītacitto rāmasiddhāntakovidaḥ ।।48।।
49 ślokaḥ
lokopakārasaṃyuktaḥ śatrughnabharatapriyaḥ ।
guhasugrīvayoriṣṭo vibhīṣaṇaguṇapriyaḥ ।।49।।
50 ślokaḥ
pūrṇaḥ puṇyākṛtiḥ pūtaḥ puṇyarāmakathāpriyaḥ ।
niravadyaguṇaśreṣṭho nirṇayātītavaibhavaḥ ।।50।।
51 ślokaḥ
yaśovān lokasammānyaḥ pratibhābuddhimān budhaḥ ।
ghṛṇimān rūpavān śrīmān garimāmahimāśrayaḥ ।।51।।
52 ślokaḥ
trikālajñaḥ śuciḥ prājño jagannāthapriyaṅkaraḥ ।
jñānamūrtirjñānadātā jñānacakṣuḥ praśāntidaḥ ।।52।।
53 ślokaḥ
śāktaśrīvaidyanāthena vaidyena viduṣā kṛtam ।
suratkumārayogīndratriśatīstotramuttamam ।।53।।
54 ślokaḥ
yaḥ paṭhet śṛṇuyāt vā’pi guroḥ prītīm avāpnuyāt ।
dīrghamāyurdhanaṃ vidyāṃ saukhyasaubhāgyasampadaḥ ।।54।।
श्रीरामसुरतकुमारयोगीन्द्रत्रिशतीनामस्तोत्रम्
1 श्लोकः
गुरुनाथो गुरुश्रेष्ठो भक्तपालनतत्परः । सुरत्कुमारयोगीन्द्रो रामनामजपप्रियः ।। १ ।।
2 श्लोकः
ध्यानयोगी कर्मयोगी ज्ञानयोगी गुरूद्वहः । धर्मज्ञो धर्मवान् धर्मी धर्मरक्षणपण्डितः ।। २ ।।
3 श्लोकः
जितचित्तो जितक्रोधो जितकामो जितेन्द्रियः । संसाररोगसंहर्ता तापत्रयनिवारणः ।। ३ ।।
4 श्लोकः
अरविन्दमुनिप्राप्त-ज्ञानचक्षुरतीन्द्रियः । रमणाश्रमिसम्प्राप्त-दिव्यज्ञानप्रहर्षितः ।। ४ ।।
5 श्लोकः
रामदासगुरुप्राप्त-राममन्त्रैकजीवनः । करोपात्तनारिकेल-करण्डवरभूषितः ।। ५ ।।
6 श्लोकः
कञ्चुकोष्णीषवान् नित्यं कृपापूर्णविलोचनः । पञ्चकच्छवस्त्रधारी योगवस्त्रविराजितः ।। ६ ।।
- श्लोकः
पुन्नागतरुमूलस्थः पन्नगासनसेवकः । नामसङ्कीर्तनोत्साही कीर्तनोचितनर्तनः ।। ७ ।।
- श्लोकः
सर्वसज्जनसम्पूज्यः सारज्ञः संशयापहः । तेजोवान् नीतिमान् नेता मेधावी विनयान्वितः ।। ८ ।।
- श्लोकः
तपोवान् कीर्तिमान् धन्यः क्षमाशमदयान्वितः । समाधिस्थो मुनिश्रेष्ठः सुखदुःखसमो यमी ।। ९ ।।
- श्लोकः
आत्मवान् सत्यसङ्कलपो दुष्टदूरो दयापरः । अजातशत्रुरानन्दी भक्तक्षेमपरायणः ।। १० ।।
- श्लोकः
हतपापो हिताकाङ्क्षी तमोदूरो महामनाः । स्थिरप्रज्ञो जितासूयो जितसंसारबन्धनः ।। ११ ।।
- श्लोकः
कालज्ञो नित्यतृप्तश्च कलिकल्मषनाशनः । निर्ममो निरहङ्कारो निजभक्तसुरक्षकः ।। १२ ।।
- श्लोकः
गुणवान्भवतापघ्नो नियन्ता ज्ञानसागरः । मितभाषी महादीप्तिर्-ध्यानस्थो मुक्तिमार्गवित् ।। १३ ।।
14 श्लोकः
तपोधनो जनश्रेष्ठस्-तत्त्वज्ञानविचक्षणः । दानगानज्ञानसिद्धो ज्ञानयज्ञविवेकवान् ।। १४ ।।
15 श्लोकः
मनस्वी मानवान् मान्यो निर्भयो भयनाशनः । रामाराममनोवृत्तिर्-रामदासगुरुप्रियः ।। १५ ।।
16 श्लोकः
सदारामजपप्रीतः सज्जनाराधने रतः । रमणस्मरणासक्तः करुणामयविग्रहः ।। १६ ।।
17 श्लोकः
अरुणाद्रीशसन्तुष्टः शरणागतरक्षकः । अखण्डरामनामेष्टः खण्डिताशेषदुष्कृतः ।। १७ ।।
18 श्लोकः
जयराममन्त्रवेत्ता सीताराममनुप्रियः । पुण्यतारकनामज्ञः संसारार्णवतारकः ।। १८ ।।
19 श्लोकः
श्रीरामः सुरतो योगी कुमारो मर्त्यपावनः । रामनिष्ठो रामरूपी रामारामो रमाश्रयी ।। १९ ।।
20 श्लोकः
सदानन्दी सदातुष्टः सीतारामैकचिन्तनः । आशुतोषी तपःशीलो महामानी महातपाः ।। ४२ ।।
21 श्लोकः
वरिष्ठो ब्रह्मवर्चस्वी गरिष्ठश्श्रेयसां निधिः । शिवानन्दः शिवध्याता लक्ष्मणाग्रजपूजकः ।। २१ ।।
22 श्लोकः
नियतः करुणामूर्तिर्-यतभावो यतेन्द्रियः । अव्यग्रो निरहङ्कारस्तालवृन्तधरः सदा ।। २२ ।।
23 श्लोकः
पुण्यात्मा पूतचारित्रः पुण्यश्रवणकीर्तनः । स्वभक्तदुःखक्षयकृत् सिद्धिमान् सिद्धवैभवः ।। २३ ।।
24 श्लोकः
सर्वलक्षणसम्पन्नः सर्वकल्याणशेवधिः । रामगानप्रवीणश्च नामयोगपरायणः ।। २४ ।।
25 श्लोकः
स्मितसुन्दरवदनो दीनार्तपरिरक्षकः । कुशलः कुशलाकाङ्क्षी साधुपालनलोलुपः ।। २५ ।।
26 श्लोकः
कल्याणधर्मसारज्ञः पुण्यकर्मविशारदः । निश्चलो निस्तुलो नित्यो नित्यमार्गैकसंश्रयः ।। २६ ।।
27 श्लोकः
दिव्यदृष्टिर्भव्यमूर्तिः सुमुखः शुभदर्शनः । अकलङ्कगुणोदारः कपटत्वविवर्जितः ।। २७ ।।
28 श्लोकः
निस्सीमवैभवाकारो नित्यतोषी निराकुलः । विश्वख्यातो विश्वगुरुर्विश्वभूतहिते रतः ।। २८ ।।
29 श्लोकः
देशभक्तो दैवभक्तः साधुभक्तः सदुत्तमः । शिष्यसन्तोषसन्दायी श्रितमङ्गलदायकः ।। २९ ।।
30 श्लोकः
कृतार्थः कृतकृत्यश्च करुणामृतसागरः । निस्तर्कः संशयच्छेत्ता निष्काम्यकरणोद्यतः ।। ३० ।।
31 श्लोकः
सत्योपदेष्टा सत्यस्थः सत्यधर्मप्रदर्शकः । सत्यात्मा सत्यसङ्कल्पः सत्यब्रह्मप्रतिष्ठितः ।। ३१ ।।
32 श्लोकः
सत्याचारः सत्यशीलः सत्यसङ्गसमुत्सुकः । अरुणाचलवास्तव्यः करुणानिलयोऽद्भुतः ।। ३२ ।।
33 श्लोकः
अपीतकुचदेव्यास्तुप्रियपुत्रः सुदर्शनः । सरसालापचतुरः सामरस्यपरायणः ।। ३३ ।।
34 श्लोकः
रामराज्यप्रतिष्ठाता रामनामप्रचारकः । त्यागी तपनतेजस्कस्तापशोकनिवारणः ।। ३४ ।।
35 श्लोकः
अनन्तगुणसम्पूर्णो दीनापद्विनिवारकः । सिंहविक्रमवान् सिंहः सीतेशध्यानतत्परः ।। ३५ ।।
36 श्लोकः
सुमेधाः श्रुतिसारज्ञः सर्वात्मगुणसंयुतः । पावनः पतितोद्धर्ता भवबन्धविमोचनः ।। ३६ ।।
37 श्लोकः
अप्रमेयगुणग्रामः सुप्रभः शुभवीक्षणः । साधुमार्गस्थितो वाग्मी साधुभिः परितो वृतः ।। ३७ ।।
38 श्लोकः
अनुकूलमनाः शीलपालनैकधुरन्धरः । मधुरो मधुरालापः करुणामधुराननः ।। ३८ ।।
39 श्लोकः
राममन्त्रार्थतत्त्वज्ञो रामनामप्रभाववान् । जनानुकूलस्सिद्धार्थः सिद्धसेवाविचक्षणः ।। ३९ ।।
40 श्लोकः
नामसिद्धान्तशास्त्रज्ञो रामदासगुरोर्मतः समाधानप्रियस्साधुः सत्यसाधुजनप्रियः ।। ४० ।।
41 श्लोकः
प्रीतिकृन् नीतिकृद् भीतिनाशनः पापनाशनः । समस्तभक्तसुलभो विश्वासस्थापकस्सुहृत् ।। ४१ ।।
42 श्लोकः
निरस्तोत्पातसङ्घातः प्रशस्तश्रीशपूजकः । निन्दाहीनो द्वेषदूरो निरुपाधिगुणाश्रयः ।। ४२ ।।
43 श्लोकः
निराकाङ्क्षी नित्ययुक्तो निर्वेगो निरतिक्रमः । निराशो रामनामाशो लोककामविवर्जितः ।। ४३ ।।
44 श्लोकः
श्लोकवान् सुकृताकारो मुक्तसंसारबन्धनः । मुक्तिमार्गप्रयाणीच शिष्टवर्गप्रपूजितः ।। ४४ ।।
45 श्लोकः
सर्वसङ्कष्टहरणो दुष्टदूरः सदग्रणीः । भक्तिवश्यो भक्तवश्यः सदासरसभाषणः ।। ४५ ।।
46 श्लोकः
श्रीरामचरितोत्साही श्रीरामनामवाचकः । रामनामोपदेशेन भक्तमङ्गलवर्धनः ।। ४६ ।।
47 श्लोकः
श्रीरामभजनासक्तो रामनामपराननः । रामनामविशेषज्ञो रामसेवासमुत्सुकः ।। ४७ ।।
48 श्लोकः
निर्मत्सरो निर्विषादो राघवप्रेमभाजनः । रामदूतप्रीतचित्तो रामसिद्धान्तकोविदः ।। ४८ ।।
49 श्लोकः
लोकोपकारसंयुक्तः शत्रुघ्नभरतप्रियः । गुहसुग्रीवयोरिष्टो विभीषणगुणप्रियः ।। ४९ ।।
50 श्लोकः
पूर्णः पुण्याकृतिः पूतः पुण्यरामकथाप्रियः । निरवद्यगुणश्रेष्ठो निर्णयातीतवैभवः ।। ५० ।।
51 श्लोकः
यशोवान् लोकसम्मान्यः प्रतिभाबुद्धिमान् बुधः । घृणिमान् रूपवान् श्रीमान् गरिममहिमाश्रयः ।। ५१ ।।
52 श्लोकः
त्रिकालज्ञः शुचिः प्राज्ञो जगन्नाथप्रियङ्करः । ज्ञानमूर्तिर्ज्ञानदाता ज्ञानचक्षुः प्रशान्तिदः ।। ५२ ।।
53 श्लोकः
शाक्तश्रीवैद्यनाथेन वैद्येन विदुषा कृतम् । सुरत्कुमारयोगीन्द्रत्रिशतीस्तोत्रमुत्तमम् ।। ५३ ।।
54 श्लोकः
यः पठेत् शृणुयात् वाऽपि गुरोः प्रीतीम् अवाप्नुयात् । दीर्घमायुर्धनं विद्यां सौख्यसौभाग्यसम्पदः ।। ५४ ।।